जेपी नड्डा इत्यनेन बांसुरीस्वराजस्य कृतेरोडशो कृतम्, केजरीवालं भृशं लक्ष्यं कृतम

नवदेहली। मालवीयनगरे नवीदिल्ली निर्वाचनक्षेत्रात् पार्टी प्रत्याशी बांसुरी स्वराज कृते भाजपा राष्ट्रीय अध्यक्ष
जेपी नड्डा प्रचारं कृतवान्। दिल्ली मुख्यमन्त्री अरविन्द केजरीवालं लक्ष्यं कृत्वा नड्डा अवदत् यत् स्पष्टं यत्
स्वार्थी आवश्यकतानां कृते सः (अरविन्द केजरीवालः) सर्वविध समझौताः कृतवान्-अहं भ्रष्टाचारं न करिष्यामि
किन्तु जेलं गतः, अहं दलं न निर्मास्यामि किन्तु ततः अहं निर्वाचनं न करिष्यामि किन्तु ततः निर्वाचनं
कृतवान्, अहं काङ्ग्रेसेन सह सम्झौतां न करिष्यामि किन्तु अहंकृतवान्, अहं महिलानां सम्मानं करोमि किन्तु तस्याः निवास स्थाने एकस्याः महिलायाः उपरि आक्रमणं जातम्…जनाः अवगच्छन्ति तथा च भाजपा
निर्वाचने विजयं प्राप्स्यति। भाजपायाः राष्ट्रियाध्यक्षः

  • Related Posts

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    २७ जून दिनाङ्के इन्दौर-देवास-राजमार्गे प्रायः ४० घण्टापर्यन्तं ८ कि.मी.दीर्घं यातायातस्य जामम् अभवत्, यस्मिन् ४००० तः अधिकाः वाहनाः अटन्ति स्म । अस्मिन् काले ३ जनानां प्राणाः त्यक्ताः। १४ जून दिनाङ्के केरलस्य…

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    यदा इतिहासेन कश्चन कालः कृष्णाध्यायः इति स्वीकृतः तदा तस्मिन् काले कृताः निर्णयाः कथं वैधानिकाः इति मन्तव्याः स्वतन्त्रभारतस्य इतिहासे आपत्कालः अन्धकारकालः अस्ति। तस्मिन् काले संविधान संशोधनद्वारा ‘धर्मनिरपेक्ष’, ‘समाजवादी’ इति शब्दाः संविधानस्य…

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 3 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page