आनन्द नारायण शुक्ल
प्रकाशक

आत्मकथ्य

संस्कृताय एक: लघु प्रयास: सत्य सनातन संस्कृते: सुविस्तीर्णस्य सुप्रतिष्ठाया: मूलकारकस्य देववाण्या: संस्कृतस्य सम्यक् प्रचार-प्रसारस्य शिव संकल्पस्य अहम् समाचार पत्रम् जनसंचारमाध्यमं अन्तर्जालम् सदृशानां सशक्त माध्यमानां अंगीकृत्य लक्ष्यं प्रति कटिबद्ध: अस्मि। संस्कृतस्य दैनिक समाचार पत्रम् आह्निक वार्ता पत्रम्  सम्प्रति राष्ट्रस्य चयनितेसु अंगुलिगण्येसु समाचार पत्रेषु एकमस्ति । समाचार पत्र पत्रिकयो: वांछितान्  सर्वान्  मानकान् पूरयन् आह्निक वार्ता पत्रम् कुटुम्बम् सततम् देश-विदेशस्य नवीनतम: परिज्ञानै:  सह भारतस्य    प्राचीनतया सांस्कृतिक अवधारणया युव वंश क्रमं परिचेतुं सन्नद्धमस्ति।

You Missed

मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्
उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति
भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः
संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः
देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति
फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

You cannot copy content of this page