कार्यकर्तारः काङ्ग्रेस-अध्यक्षस्य छायाचित्रेषु मसि-लेपंकृतवन्तः किम् काङ्ग्रेस-सङ्गठनं बङ्ग-देशे विघटितं भविष्यति?

२००७ तमे वर्षे यदा प्रतिभादेवसिंहपाटिल् यूपीए- संस्थायाः राष्ट्रपतिपदस्य उम्मीदवारः कृतः, सोनिया
गान्धी च दिल्ली नगरस्य अशोका होटेले रात्रि भोजनस्य आयोजनं कृतवती। वस्तुतः अस्य रात्रि
भोजस्य मुख्यं उद्देश्यं सांसदानां प्रतिभा पाटिलस्य साक्षात्कारः आसीत्। परन्तु तस्मिन् समये सोनिया
गान्धी काङ्ग्रेसस्य दिग्गजनेता प्रियरंजनदासमुन्शी इत्यनेन सह उपविष्टस्य एकस्य नेतारस्य परिचयं
‘बङ्गस्य व्याघ्रः’ इति कृतवती। सः नाम लोकसभायां काङ्ग्रेसनेता अधीर रंजन चौधरी अस्ति। अधीरः
बहुधा उक्तवान् यत् सः पदातिः अस्ति यः युद्धस्य अग्रभागे सर्वदा तिष्ठति। लोकसभानिर्वाचनस्य पञ्चमे
चरणे अद्य बङ्गालस्य ७ सीटेषु मतदानं जातम्। एतेषु ७ आसनेषु ८८ अभ्यर्थीनां भाग्यस्य निर्णयः जूनमासस्य चतुर्थे दिनाङ्के मतदानेन सह भविष्यति।


पश्चिमबङ्गदेशे ममताबेनर्जीविषये काङ्ग्रेसपक्षे दरारः प्रारब्धा अस्ति। बङ्गाल काङ्ग्रेस प्रमुखस्य अधीररंजन
चौधरी इत्यस्य सम्मुखे ममता बनर्जी इत्यस्याः विषये काङ्ग्रेसस्य अध्यक्षः मल्लिकार्जुनखर्गे शिष्टाचारस्य
रेखां कृतवान्। खर्गे वदति यत् सः एव निर्णयं कर्तुं न अर्हति, वयं निर्णयं कर्तुं उपविष्टाः स्मः।
काङ्ग्रेसः निर्णयं करिष्यति, उच्चाज्ञा अत्र अस्ति। अस्माभिः सर्वैःपुनःतस्य अनुसरणं कर्तव्यं भविष्यति।
यदि कश्चित् अनुसरणं कर्तुम् न इच्छति तर्हि तस्य बहिः गन्तुम् अभवत्। खर्गे इत्यस्य वक्तव्ये अधीर
रंजनः अवदत् यत् बङ्गदेशे काङ्ग्रेसपक्षस्य नाशं कुर्वन् यस्य कस्यचित् सहानुभूतिः कर्तुं न शक्यते।
एकः दलपुरुषः इति नाम्ना अहम् एतत् युद्धं निवारयितुं न शक्नोमि। मम युद्धं वैचारिकयुद्धं न तु
व्यक्तिगत युद्धम्। परन्तु खर्गे इत्यनेन अधीरस्य चेतावनी कारणात् बङ्गालस्य कार्यकर्तारः क्रुद्धाः
सन्ति। पोस्टरेषु काङ्ग्रेस-अध्यक्षस्य चित्राणि मसि युक्तानि आसन्। एतादृशे सति प्रश्नः अस्ति यत्
काङ्ग्रेससङ्गठनं बङ्गदेशे विघटितुं गच्छति वा? खर्गे ‘अधीर’ किमर्थम् अभवत् ?-काङ्ग्रेस- राष्ट्रीय-अध्यक्षः मल्लिकार्जुन-खर्गे-महोदयः पश्चिम बङ्ग-काङ्ग्रेस-प्रमुखंलोकसभा-सांसदं च अधीररंजनचौधरीं युद्ध-सैनिकः इति वर्णितवान्। अधीररंजन
चौधरी इत्यस्य प्रशंसा खर्गे इत्यनेन तृणमूल काङ्ग्रेसस्य प्रमुखायाः ममता बनर्जी इत्यस्याः विश्वसनीयतायाः विषये प्रश्नं कृत्वा पश्चिम बङ्ग काङ्ग्रेसस्य अध्यक्षस्य आलोचनायाः कतिपयेभ्यः दिनेभ्यः अनन्तरम् अभवत्। काङ्ग्रेसस्य अध्यक्षः
मल्लिकार्जुन खर्गे अद्यैव अधीररंजनचौधरी इत्यस्य
नाम न गृहीत्वा उक्तवान् यत् सः निर्णयं कर्तुं न्

  • Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 3 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page