
२००७ तमे वर्षे यदा प्रतिभादेवसिंहपाटिल् यूपीए- संस्थायाः राष्ट्रपतिपदस्य उम्मीदवारः कृतः, सोनिया
गान्धी च दिल्ली नगरस्य अशोका होटेले रात्रि भोजनस्य आयोजनं कृतवती। वस्तुतः अस्य रात्रि
भोजस्य मुख्यं उद्देश्यं सांसदानां प्रतिभा पाटिलस्य साक्षात्कारः आसीत्। परन्तु तस्मिन् समये सोनिया
गान्धी काङ्ग्रेसस्य दिग्गजनेता प्रियरंजनदासमुन्शी इत्यनेन सह उपविष्टस्य एकस्य नेतारस्य परिचयं
‘बङ्गस्य व्याघ्रः’ इति कृतवती। सः नाम लोकसभायां काङ्ग्रेसनेता अधीर रंजन चौधरी अस्ति। अधीरः
बहुधा उक्तवान् यत् सः पदातिः अस्ति यः युद्धस्य अग्रभागे सर्वदा तिष्ठति। लोकसभानिर्वाचनस्य पञ्चमे
चरणे अद्य बङ्गालस्य ७ सीटेषु मतदानं जातम्। एतेषु ७ आसनेषु ८८ अभ्यर्थीनां भाग्यस्य निर्णयः जूनमासस्य चतुर्थे दिनाङ्के मतदानेन सह भविष्यति।
पश्चिमबङ्गदेशे ममताबेनर्जीविषये काङ्ग्रेसपक्षे दरारः प्रारब्धा अस्ति। बङ्गाल काङ्ग्रेस प्रमुखस्य अधीररंजन
चौधरी इत्यस्य सम्मुखे ममता बनर्जी इत्यस्याः विषये काङ्ग्रेसस्य अध्यक्षः मल्लिकार्जुनखर्गे शिष्टाचारस्य
रेखां कृतवान्। खर्गे वदति यत् सः एव निर्णयं कर्तुं न अर्हति, वयं निर्णयं कर्तुं उपविष्टाः स्मः।
काङ्ग्रेसः निर्णयं करिष्यति, उच्चाज्ञा अत्र अस्ति। अस्माभिः सर्वैःपुनःतस्य अनुसरणं कर्तव्यं भविष्यति।
यदि कश्चित् अनुसरणं कर्तुम् न इच्छति तर्हि तस्य बहिः गन्तुम् अभवत्। खर्गे इत्यस्य वक्तव्ये अधीर
रंजनः अवदत् यत् बङ्गदेशे काङ्ग्रेसपक्षस्य नाशं कुर्वन् यस्य कस्यचित् सहानुभूतिः कर्तुं न शक्यते।
एकः दलपुरुषः इति नाम्ना अहम् एतत् युद्धं निवारयितुं न शक्नोमि। मम युद्धं वैचारिकयुद्धं न तु
व्यक्तिगत युद्धम्। परन्तु खर्गे इत्यनेन अधीरस्य चेतावनी कारणात् बङ्गालस्य कार्यकर्तारः क्रुद्धाः
सन्ति। पोस्टरेषु काङ्ग्रेस-अध्यक्षस्य चित्राणि मसि युक्तानि आसन्। एतादृशे सति प्रश्नः अस्ति यत्
काङ्ग्रेससङ्गठनं बङ्गदेशे विघटितुं गच्छति वा? खर्गे ‘अधीर’ किमर्थम् अभवत् ?-काङ्ग्रेस- राष्ट्रीय-अध्यक्षः मल्लिकार्जुन-खर्गे-महोदयः पश्चिम बङ्ग-काङ्ग्रेस-प्रमुखंलोकसभा-सांसदं च अधीररंजनचौधरीं युद्ध-सैनिकः इति वर्णितवान्। अधीररंजन
चौधरी इत्यस्य प्रशंसा खर्गे इत्यनेन तृणमूल काङ्ग्रेसस्य प्रमुखायाः ममता बनर्जी इत्यस्याः विश्वसनीयतायाः विषये प्रश्नं कृत्वा पश्चिम बङ्ग काङ्ग्रेसस्य अध्यक्षस्य आलोचनायाः कतिपयेभ्यः दिनेभ्यः अनन्तरम् अभवत्। काङ्ग्रेसस्य अध्यक्षः
मल्लिकार्जुन खर्गे अद्यैव अधीररंजनचौधरी इत्यस्य
नाम न गृहीत्वा उक्तवान् यत् सः निर्णयं कर्तुं न्