कार्यकर्तारः काङ्ग्रेस-अध्यक्षस्य छायाचित्रेषु मसि-लेपंकृतवन्तः किम् काङ्ग्रेस-सङ्गठनं बङ्ग-देशे विघटितं भविष्यति?

२००७ तमे वर्षे यदा प्रतिभादेवसिंहपाटिल् यूपीए- संस्थायाः राष्ट्रपतिपदस्य उम्मीदवारः कृतः, सोनिया
गान्धी च दिल्ली नगरस्य अशोका होटेले रात्रि भोजनस्य आयोजनं कृतवती। वस्तुतः अस्य रात्रि
भोजस्य मुख्यं उद्देश्यं सांसदानां प्रतिभा पाटिलस्य साक्षात्कारः आसीत्। परन्तु तस्मिन् समये सोनिया
गान्धी काङ्ग्रेसस्य दिग्गजनेता प्रियरंजनदासमुन्शी इत्यनेन सह उपविष्टस्य एकस्य नेतारस्य परिचयं
‘बङ्गस्य व्याघ्रः’ इति कृतवती। सः नाम लोकसभायां काङ्ग्रेसनेता अधीर रंजन चौधरी अस्ति। अधीरः
बहुधा उक्तवान् यत् सः पदातिः अस्ति यः युद्धस्य अग्रभागे सर्वदा तिष्ठति। लोकसभानिर्वाचनस्य पञ्चमे
चरणे अद्य बङ्गालस्य ७ सीटेषु मतदानं जातम्। एतेषु ७ आसनेषु ८८ अभ्यर्थीनां भाग्यस्य निर्णयः जूनमासस्य चतुर्थे दिनाङ्के मतदानेन सह भविष्यति।


पश्चिमबङ्गदेशे ममताबेनर्जीविषये काङ्ग्रेसपक्षे दरारः प्रारब्धा अस्ति। बङ्गाल काङ्ग्रेस प्रमुखस्य अधीररंजन
चौधरी इत्यस्य सम्मुखे ममता बनर्जी इत्यस्याः विषये काङ्ग्रेसस्य अध्यक्षः मल्लिकार्जुनखर्गे शिष्टाचारस्य
रेखां कृतवान्। खर्गे वदति यत् सः एव निर्णयं कर्तुं न अर्हति, वयं निर्णयं कर्तुं उपविष्टाः स्मः।
काङ्ग्रेसः निर्णयं करिष्यति, उच्चाज्ञा अत्र अस्ति। अस्माभिः सर्वैःपुनःतस्य अनुसरणं कर्तव्यं भविष्यति।
यदि कश्चित् अनुसरणं कर्तुम् न इच्छति तर्हि तस्य बहिः गन्तुम् अभवत्। खर्गे इत्यस्य वक्तव्ये अधीर
रंजनः अवदत् यत् बङ्गदेशे काङ्ग्रेसपक्षस्य नाशं कुर्वन् यस्य कस्यचित् सहानुभूतिः कर्तुं न शक्यते।
एकः दलपुरुषः इति नाम्ना अहम् एतत् युद्धं निवारयितुं न शक्नोमि। मम युद्धं वैचारिकयुद्धं न तु
व्यक्तिगत युद्धम्। परन्तु खर्गे इत्यनेन अधीरस्य चेतावनी कारणात् बङ्गालस्य कार्यकर्तारः क्रुद्धाः
सन्ति। पोस्टरेषु काङ्ग्रेस-अध्यक्षस्य चित्राणि मसि युक्तानि आसन्। एतादृशे सति प्रश्नः अस्ति यत्
काङ्ग्रेससङ्गठनं बङ्गदेशे विघटितुं गच्छति वा? खर्गे ‘अधीर’ किमर्थम् अभवत् ?-काङ्ग्रेस- राष्ट्रीय-अध्यक्षः मल्लिकार्जुन-खर्गे-महोदयः पश्चिम बङ्ग-काङ्ग्रेस-प्रमुखंलोकसभा-सांसदं च अधीररंजनचौधरीं युद्ध-सैनिकः इति वर्णितवान्। अधीररंजन
चौधरी इत्यस्य प्रशंसा खर्गे इत्यनेन तृणमूल काङ्ग्रेसस्य प्रमुखायाः ममता बनर्जी इत्यस्याः विश्वसनीयतायाः विषये प्रश्नं कृत्वा पश्चिम बङ्ग काङ्ग्रेसस्य अध्यक्षस्य आलोचनायाः कतिपयेभ्यः दिनेभ्यः अनन्तरम् अभवत्। काङ्ग्रेसस्य अध्यक्षः
मल्लिकार्जुन खर्गे अद्यैव अधीररंजनचौधरी इत्यस्य
नाम न गृहीत्वा उक्तवान् यत् सः निर्णयं कर्तुं न्

  • Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    देहरादून/वार्ताहर:। उत्तराखण्डस्य कुशलयुवकानां कृते उच्चपैकेजेषु जर्मनीदेशे कार्यं कर्तुं अवसरः प्राप्स्यति। जर्मनीदेशः दूनविश्वविद्यालयस्य १० योग्यान् छात्रान् छात्रान् च जर्मनीदेशे अध्ययनार्थं छात्रवृत्तिम् अपि प्रदास्यति। एषा घोषणा जर्मनी देशस्य प्रतिनिधिमण्डलस्य सदस्यैः इनोवेशन हब्…

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 10 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 9 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 6 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 5 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 5 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 6 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page