Latest Story
गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्तिप्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुःधर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिःभारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवतिठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तःप्रचण्डवृष्ट्या मौसमः सुखदः अभवत्, नगरस्य बहवः मार्गाः, वीथीः च जलमग्नाः आसन्कांवड़यात्रायाः कृते सज्जः एसडीआरएफ हरिद्वार:-ऋषिकेशस्य ६ संवेदनशील क्षेत्रेषु दलानाम् तैनाती भविष्यति, यात्रा ११ जुलाई तः आरभ्यतेमुख्यमंत्री पुष्करसिंह धामी खातिमायां धानरोपितवान्-उक्तवान्-कृषकाः अस्माकं अर्थव्यवस्थायाः मेरुदण्डः, संस्कृति परम्पराणां च वाहकाः अपि सन्तिप्रधानमंत्री मोदी अर्जेन्टिनादेशस्य द्विदिवसीययात्रायै आगच्छत्-व्यापार शिखर सम्मेलने भागं ग्रहीतं तथा च राष्ट्रपतिं जेवियरेन सह मिलति

Main Story

Today Update

वर्षाकारणात् मौसमे परिवर्तनं जातम्-तापमानं ५ डिग्रीपर्यन्तं न्यूनीकृतम्, विलम्बितरात्रौ यावत् वर्षा भविष्यति इति चेतावनी; अनेक क्षेत्रेषु जलप्रलयः

प्रयागराज:। संगम-नगरे प्रयागराज-नगरे मंगलवासरस्य प्रातःकालाद् मौसमः परिवर्तनं कृत्वा कृष्णमेघाः आकाशं आच्छादितवन्तः। प्रातःकाले व्यत्ययेन आरब्धा वर्षा अपराह्ण पर्यन्तं प्रचण्ड वृष्टिरूपं गृहीतवती, येन सम्पूर्णस्य नगरस्य मौसमः अतीव सुखदः अभवत् । वर्षाणां मध्ये…

यदा बालकाः विद्यालयं प्राप्तवन्तः तदा सीडीओ तिलकं प्रयोज्य स्वागतं कृतवान्-प्रयागराजस्य परिषद् विद्यालयेषु प्रथमदिने बालकानां स्वागतं कृतम्

प्रयागराज:। नूतनशैक्षणिकसत्रस्य प्रथमदिने यदा बालकाः परिषद्विद्यालयेषु प्राप्तवन्तः तदा तेषां शिक्षकाः विद्यालयेषु स्वागतं कृतवन्तः। अस्मिन् एव क्रमे सीडीओ हर्षिकासिंहः नगरक्षेत्रे कम्पोजिट् स्कूल आदर्श अलङ्गञ्जे नवप्रवेशितानां छात्राणां माला कृत्वा रोली, टीका इति…

उत्तराखण्डे प्रचण्डवृष्ट्या विनाशः-अद्यत्वे अपि सप्तजनपदेषु प्रचण्डवृष्ट्या सचेतना, भूस्खलनेन १५० मार्गाः पिहिताः

देहरादून/वार्ताहर:। उत्तराखण्डे अत्यन्तवृष्टेः सचेतनं मौसमविभागेन जारीकृतम्। राज्यस्य सप्तजिल्हेषु प्रचण्डवृष्ट्या नारङ्गवर्णीय सचेतना जारीकृता अस्ति। तेषु देहरादून, उत्तरकाशी, पौरी, तिहरी, रुद्रप्रयाग, नैनीताल, बागेश्वर मण्डलानि च सन्ति। एतदतिरिक्तं हरिद्वार, उधमसिंहनगर, चम्पावत, पिठौरागढ, अल्मोड़ा…

देहरादूननगरे प्रचण्डवृष्ट्या विनाशः अभवत्, बिन्दलस्य समीपे गृहाणि पतितानि; मसूरी-मार्गः क्षतिग्रस्तः अभवत्

देहरादून/वार्ताहर:। राज्ये शनिवासरे सायंकाले आरब्धा प्रचण्डवृष्ट्या राजधानी देहरादूननगरे विनाशः अभवत्। बिन्दलनदी अतिप्रवाहिता, पर्वतात् मलिनमवशेषाः, पतन्तः गृहाणि, मार्गाः च क्रन्दिताः च सर्वत्र आपदा आसीत्। किरसाली, कार्गी ग्राण्ट्, मालसी, सहस्रधारा रोड् क्षेत्रेषु…

श्वः आरभ्य ५ राष्ट्राणां भ्रमणं कुर्वन् पीएम मोदी-प्रथमवारं घाना, नामिबिया, त्रिनिदाद् च भ्रमणं करिष्यति; ब्राजील्-देशे ब्रिक्स-शिखरसम्मेलने अपि भागं ग्रहीष्यति

नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी जुलाई २ तः १० जुलैपर्यन्तं पञ्चदेशानां भ्रमणं करिष्यति।एतेषु पञ्चसु देशेषु त्रयेषु देशेषु घाना, त्रिनिदाद एण्ड् टोबैगो, नामिबिया च प्रथमवारं पीएम मोदी भ्रमणं करिष्यति।एतत् भ्रमणं घानादेशात् आरभ्यते। तदनन्तरं…

जयशंकरः अवदत्-पहलगाम आतज्र्वादः आर्थिक युद्धम् आसीत्-सैद-परमाणु ब्लैकमेलस्य युगं समाप्तम्; सिन्दूर-कार्यक्रमस्य अनन्तरं पाकिस्तानदेशः महत् आक्रमणस्य भापनं अयच्छत्

नवदेहली। विदेशमन्त्री एस जयशंकरः अवदत् यत् एप्रिल-मासस्य २२दिनाङ्केकाश्मीर-राज्यस्य पहलगाम-नगरे आतज्र्वादीनां आक्रमणं सुनियोजितं आर्थिक युद्धम् आसीत्। तस्य उद्देश्यं कश्मीरे पर्यटन-उद्योगस्य नाशः आसीत् जयशंकरः अवदत्, एषः आक्रमणः पर्यटनस्य उपरिआक्रमणम्आसीत्, यत् काश्मीरस्य अर्थव्यवस्थायाः…

सीमाविवाद विषये भारतेन सह वार्तालापं कर्तुं चीनदेशः सज्जः-उक्तवान्-भारतेन सह जटिलः सीमा विवादः अस्ति, तस्य समाधानार्थं समयः स्यात्

नवदेहली। चीनदेशस्य विदेशमन्त्रालयेन सोमवासरे भारतेन सह सीमापरिचयविषये वार्तालापस्य इच्छा प्रकटिता। भारतेन सह सीमाविवादः जटिलः अस्ति, तस्य समाधानार्थं समयः गृह्णीयात् इति चीनदेशः अवदत् चीनस्य विदेश मन्त्रालयेन उक्तं यत्-चीनदेशेन भारतेन च सीमा…

थाईलैण्ड्देशस्य न्यायालयेन पीएम इत्यस्य पदात् निष्कासनं कृतम्

नवदेहली। थाईलैण्ड्देशस्य संवैधानिकन्यायालयेन पीएम प्यातोङ्गथॉर्न् शिनावात्रा इत्यस्य पदात् निलम्बनं कृतम् अस्ति। सः कम्बोडिया-देशस्य नेता हुन् सेन् इत्यनेन सह दूरभाषेण वार्तालापं कृतवान् इति आरोपः अस्ति। अस्मिन् सम्भाषणे सः थाई-सेना नायकस्य आलोचनां…

मुख्यमंत्री योगी गोरखपुरस्य दीक्षांतसमारोहे उक्तवान्-मस्तिष्क शोथस्य केस स्टडी भवितुमर्हति-वैद्याः यत् आग्रहं कुर्वन्ति तस्मात् अधिकं सर्वकारः ददाति

गोरखपुर/वार्ताहर:। राष्ट्रपति द्रौपदी मुर्मू ३० घण्टे गोरखपुरे स्थास्यति। सा अपराह्णे १:३० वादने गोरखपुरविमानस्थानकं प्राप्तवती। अत्र राज्यपालः आनन्दीबेन पटेलः, सीएम योगी आदित्यनाथः च गुलदस्ताभिः स्वागतं कृतवन्तौ। अत्रतः राष्ट्रपतिः सायं ४ वादने…

मुख्यमंत्री उक्तवान्-आईवीआरआई इत्यस्य १३६ वर्षाणां परिश्रमः प्रेरणायाः स्रोतः अस्ति, वैज्ञानिकाः भावनां विज्ञानेन सह सम्बध्दयन्ति

बरेली। मुख्यमन्त्री योगी आदित्यनाथः रविवासरे बरेली नगरे भारतीय पशुचिकित्सा संशोधन संस्थायाः ११ तमे दीक्षांत समारोहे शोधकर्तृणां प्रशंसाम् अकरोत्। सः अवदत् यत् संस्थायाः १३६ वर्षाणां साधना समग्रस्य देशस्य कृते प्रेरणादायकः अस्ति।…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page