Latest Story
बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगीउत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्रीउत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनंसीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्तेउत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्विमानपत्तने विलम्बे सति यात्रिभि: संस्कृत सम्भाषणं कृतं, समयसदुपयोगस्य अद्भुतं दृश्यं-संस्कृतभाषायाः नवदिशाहरिद्वार, सम्मर्दस्य पलायनं इति दुर्घटनायाः अनन्तरम् अपि जनाः न स्थगितवन्तः, मानसादेवीमन्दिरे मातां द्रष्टुं विशालः जनसमूहः एकत्रितःडीएवी विद्यालये समायोजिता जनपदस्तरीय ‘संस्कृत-प्रतिभान्वेषण-स्पर्धा:’नागपंचमी अद्य, विविधानि शिवमन्दिराणि सज्जानि

Main Story

Today Update

जेपी नड्डा इत्यनेन बांसुरीस्वराजस्य कृतेरोडशो कृतम्, केजरीवालं भृशं लक्ष्यं कृतम

नवदेहली। मालवीयनगरे नवीदिल्ली निर्वाचनक्षेत्रात् पार्टी प्रत्याशी बांसुरी स्वराज कृते भाजपा राष्ट्रीय अध्यक्ष
जेपी नड्डा प्रचारं कृतवान्। दिल्ली मुख्यमन्त्री अरविन्द केजरीवालं लक्ष्यं कृत्वा नड्डा अवदत् यत् स्पष्टं यत्

भारतेन वर्धमानं रूस-चीन-साझेदारी कथं द्रष्टव्यम्?

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अद्यैव स्वस्य अभिलेखात्मकपञ्चमकार्यकालस्य शपथग्रहणं कृतवान्। कतिपयेषु दिनेषु सः चीनदेशस्य यात्रां कर्तुं प्रस्थितवान्। विगतदशके शी जिनपिङ्ग् इत्यनेन सह तस्य ४०तमः समागमः आसीत्। एतेन तयोः मध्ये रसायनशास्त्रं कियत् गभीरं वर्तते इति ज्ञायते।

पञ्जाब-हरियाणा-देशस्य शम्भू-सीमायां रेल-रोको-आन्दोलनं समाप्तं भविष्यति, कृषकाः रेल-मार्गं रिक्तं करिष्यन्त्ि

नवदेहली। पटियालानगरस्य शम्भुरेलस्थानके ३४ दिवसान् यावत् पटलेषु उपविश्य कृषकाः हड़तालस्य समाप्तिम् अकुर्वन्। परन्तु शम्भू-खनौरी-सीमाविरोधयोः समये गृहीताः त्रयः कृषकाः मुक्ताः इति हरियाणापुलिसः स्वस्य आग्रहं न स्वीकृतवान्। कृषक-आन्दोलनस्य नेतृत्वं कुर्वतः अराजनैतिकसङ्गठनेन सम्युक्त किसान मोर्चा इत्यनेन एतस्य निर्णयस्य घोषणा कृता। शम्भू रेलस्थानकस्य रेलमार्गः अद्य सायं यावत् स्वच्छः भविष्यति यतः कृषकाः क्षेत्रं रिक्तं कुर्वन्ति।

उष्णतरङ्गस्य कारणेन १.५ लक्षाधिकाः जनाः जीवनयुद्धे हानिम् अनुभवन्ति

विचित्रं प्रतीयते किन्तु सत्यमेव यत् १.५ लक्षाधिकाः जनाः उष्णतायाः कारणेन जीवनयुद्धे हानिम् अनुभवन्ति। यद्यपि
विश्वस्य सर्वे देशाः एतेन प्रभाविताः सन्ति, परन्तु भारतं, रूसः, चीनदेशः च अस्य प्रभावेण अधिकतया प्रभाविताः
सन्ति । प्रकृतेः अतिशयेन अविवेकी च शोषणस्य परिणामाः

कार्यकर्तारः काङ्ग्रेस-अध्यक्षस्य छायाचित्रेषु मसि-लेपंकृतवन्तः किम् काङ्ग्रेस-सङ्गठनं बङ्ग-देशे विघटितं भविष्यति?

२००७ तमे वर्षे यदा प्रतिभादेवसिंहपाटिल् यूपीए- संस्थायाः राष्ट्रपतिपदस्य उम्मीदवारः कृतः, सोनिया
गान्धी च दिल्ली नगरस्य अशोका होटेले रात्रि भोजनस्य आयोजनं कृतवती। वस्तुतः अस्य रात्रि
भोजस्य मुख्यं उद्देश्यं सांसदानां प्रतिभा पाटिलस्य साक्षात्कारः आसीत्।

सहानुभूतिप्राप्त्यर्थं आप केजरीवालस्य उपरिआक्रमणं कर्तुं शक्नोति-विरेन्द्रसचदेवः

आजमगढ़। भारतीय जनतापक्षस्य दिल्ली-एककस्य अध्यक्षः वीरेन्द्र सचदेवः सोमवासरे दावान् अकरोत् यत्
आमआदमीपक्षः २५ मई दिनाङ्के दिल्लीनगरे लोकसभा निर्वाचनात् पूर्वं जनसहानु भूतिम् प्राप्तुं मुख्यमन्त्री
अरविन्द केजरीवालस्य उपरि आक्रमणं कर्तुं शक्नोति। सचदेवः

सर्वकारीयकर्मचारिणः, दलस्य अधिकारिणः, सांसदाः, नेतारः अपि एतादृशीनां परिणामानां सामनांकुर्वन्ति, स्वाग् इत्यनेन न तु स्वाग् इत्यनेन जनानां स्वागतस्य शैली अतीव पुरातना अस्ति

मया देहल्याः जनानां सेवा कर्तव्या, अहं केवलं किमपि कर्तुं न शक्नोमि। अहम् अतीव लघुः पुरुषः अस्मि। सरलवेषे आत्मनः परिभाषां
कर्तुं एतेषां शब्दानां प्रयोगः कतिवारं कृतः स्यात् इति न जानामि।

मतदानस्य पञ्चमचरणं सम्पन्नम्, राजनाथ-राहुलसहितानाम्- नैकानाम् दिग्गजानां भाग्यं ईवीएम-मध्ये पिहितम्

नवदेहली। अष्टराज्येषु केन्द्रीय क्षेत्रेषु च सर्वेषु ४९ संसदीय क्षेत्रेषु सोमवासरे लोकसभानिर्वाचनस्य
२०२४ तमस्य वर्षस्य पञ्चमचरणस्य मतदानस्य समाप्तिः अभवत्।

नड्डा उक्तवान्-पूर्वं आरएसएसस्यआवश्यकता आसीत्, अद्य भाजपासमर्था अस्ति-अधुना भाजपास्वयमेव चालयति; काशी-मथुरायां मन्दिरस्य योजना नास्ति

In the past, interiors were put together instinctively as a part of the process of building. The profession of interior design has been a consequence of the development of society and the complex architecture that has resulted from the development of industrial processes.

You Missed

बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी
उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री
उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं
सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्
तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते
उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

You cannot copy content of this page