पीएम मोदी महाभागस्य १० वर्षेषु क्रान्तिकारी परिवर्तनम्
नव देहली । प्रधानमन्त्री नरेन्द्रमोदी ७ जून शुक्रवासरे राष्ट्रियलोकतांत्रिकगठबन्धनस्य संसदीयदलस्य नेता निर्वाचितः। पुरातनसंसदस्य (संविधानसदनस्य) केन्द्रीयभवने प्रातः ११ वादने आरब्धे सभायां १३ एनडीएदलानां नेतारः उपस्थिताः आसन्। ७२ निमेषात्मके भाषणे मोदी एनडीए,…
जदयू-टीडीपी इत्यनेन सह मोदी इत्यस्य १०० दिवसस्य योजनायाः कार्यान्वयनम् कठिनम् अस्ति यत् मुस्लिम आरक्षणस्य विषये सहमतिः नास्ति, यूसीसी, अग्निवीरः; भाजपा प्रणामं करिष्यति वा ?
प्रयागराज। योजना सज्जा आसीत्। तृतीयवारं पीएम भवितुं नरेन्द्रमोदी के के प्रमुखाः निर्णयाः करिष्यन्ति, किं केन्द्रबिन्दुः भविष्यति इति कार्ययोजना सज्जा आसीत्। ततः २०२४ तमस्य वर्षस्य जूनमासस्य ४ दिनाङ्कः आगत्य परिवर्तनं जातम्…
एनडीए गठबन्धनम्-मोदी एनडीए इत्यस्य नेता निर्वाचितः, १६ दलानाम् २१ नेतारः सभायां उपस्थिताः आसन्
नवदेहली। लोकसभा निर्वाचनानन्तरं सर्वकारस्य निर्माणार्थं प्रयत्नाः आरब्धाः। अस्मिन् सन्दर्भे एनडीए-सङ्घस्य प्रथमा सभा पीएम-निवासस्थाने सायं ४ वादने अभवत्। मोदी घण्टायाः यावत् चलितस्य सभायां एनडीए-पक्षस्य नेता निर्वाचितः।सूत्रानुसारं ७ जून दिनाङ्के एनडीए-सांसदानां समागमानन्तरं…
जयरामस्य आरोपेषु ईसी उक्तवान् – संशयस्य कोऽपि चिकित्सा नास्ति : काङ्ग्रेसनेता शनिवासरे उक्तवान् आसीत् – शाहः १५० संग्राहकानाम् धमकीम् अयच्छत्।
नवदेहली। लोकसभानिर्वाचनगणनायाः एकदिनपूर्वं सोमवासरे निर्वाचनआयोगेन पत्रकारसम्मेलनं कृतम्। मुख्यनिर्वाचनआयुक्तः (सीईसी) राजीवकुमारः काङ्ग्रेसनेता जयरामरमेशस्य आरोपानाम् उत्तरं दत्त्वा अवदत् – हकीम लुकमानस्य अपि संदेहस्य समाधानं नास्ति। काङ्ग्रेसनेता शनिवासरे उक्तवान् आसीत् – शाहः १५०…
७ राज्येषु तापतरङ्गस्य कारणेन ७९ जनाः मृताः-बिहारे अधिकतमं४४ जनानां प्राणाः गताः; अद्यतः तापनिवृत्तेः सम्भावना
नवदेहली। देशस्य ७ राज्येषु उष्णतायाः तरङ्गस्य कारणेन ७९ जनाः मृता। तेषु बिहारे अधिकतमं ४४जनाः प्राणान् त्यक्तवन्तः। झारखण्डे १५ जनानांमृत्युः अभवत्। ओडिशा-राज्यस्य रौरकेला-नगरे ६घण्टेषु १० जनानां मृत्योः मृत्युः अभवत्। राजस्थाने५ जनानां…
पीएम मोदी काशीजनेभ्यः भोजपुरीभाषायां सन्देशं प्रेषितवान
नवदेहली। लोकसभा निर्वाचने अन्तिमचरणस्यमतदानात् पूर्वं गुरुवासरे पीएम मोदी वाराणसीनगरस्यजनानां कृते वीडियोसन्देशं प्रसारितवान्। अस्मिन्मोदी इत्यनेन स्वविचाराः भोजपुरीभाषायां प्रकटिताः। सः अवदत्- लोकसभानिर्वाचनस्य मतदानस्यदिवसः आगतः। मम कृते काशी भक्ति-शक्ति-वैराग्यनगरम् काशी विश्वस्य सांस्कृतिकराजधानी, संगीतस्यसाहित्यस्य…
केरलराज्ये मानसूनः आगतः, मौसमविभागस्य एषा भविष्यवाणी बहिः आगता
मुंबई। महाराष्ट्रे अत्यन्तं तापस्य कारणेन विनाशः भवति। अनेकेषु क्षेत्रेषु तापमानं वर्धितम् अस्ति । एतादृशे सति जनाः आशां कुर्वन्ति यत् ते कदा तापात् उपशमं प्राप्नुयुः इति। यदि भवान् अपि एतत् चिन्तयति तर्हि…
बीजुजनतादलस्य मतं यत् गतसमयात्केचन आसनानि न्यूनीकृतानि अपितथापि सर्वकारस्य निर्माणं करिष्यति
ओडिशा तेषु राज्येषु अन्यतमम् अस्ति यत्र लोकसभा- विधानसभा-निर्वाचनं युगपत् भवति । विगत २५ वर्षेभ्यः
सत्तां विद्यमानः बीजुजनतादलः षष्ठवारं सर्वकारस्य निर्माणं कृत्वा पूर्वसर्वराजनैतिकविक्रमं भङ्गयितुं प्रयतते।
परन्तु एतत् लक्ष्यं सुलभं नास्ति यतोहि भाजपा अस्मिन् समये प्रबलं आव्हानं प्रस्तुतं करोति। स्मरामः
मोदी उक्तवान्-भाजपा मुख्यमन्त्री १० जून दिनाङ्के शपथं ग्रहीष्यति
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे ढेनकानाल्, ओडिशा नगरस्य कटक्, पश्चिमबङ्गस्य झारग्रामे च जनसभाः कृतवन्तः। कटक्-नगरे पीएम-महोदयः अवदत्-भाजपायाः प्रथमः सीएम-महोदयः १० जून-दिनाङ्के ओडिशा-नगरे शपथं करिष्यति इति निश्चितम्। तृतीयवारं मोदीसर्वकारः दिल्लीनगरे शपथं करिष्यति। एतदपि निश्चितम् पूर्वं ढेनकनालस्य जनसभायां सः
‘महिलाशक्तिः’ निर्वाचनपरिणामस्य निर्णयं कर्तुं शक्नोति
२०२४ तमस्य वर्षस्य निर्वाचनयुद्धे ‘एम’ कारकः केन्द्रमञ्चे आगतः अस्ति । म अर्थात् मोदी, मुस्लिम, मङ्गलसूत्र, मटन, मत्स्यः अपि निर्वाचन शब्द कोशस्य भागः अभवन्। विपक्षः स्वस्य दुर्दशायाः दोषं मीडिया, विपणनं, धनं च दातुं शक्नोति। परन्तु अस्मिन् समये यः ‘म’ निर्णायकः सिद्धः भवितुम् अर्हति सः
