Latest Story
बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगीउत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्रीउत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनंसीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्तेउत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्विमानपत्तने विलम्बे सति यात्रिभि: संस्कृत सम्भाषणं कृतं, समयसदुपयोगस्य अद्भुतं दृश्यं-संस्कृतभाषायाः नवदिशाहरिद्वार, सम्मर्दस्य पलायनं इति दुर्घटनायाः अनन्तरम् अपि जनाः न स्थगितवन्तः, मानसादेवीमन्दिरे मातां द्रष्टुं विशालः जनसमूहः एकत्रितःडीएवी विद्यालये समायोजिता जनपदस्तरीय ‘संस्कृत-प्रतिभान्वेषण-स्पर्धा:’नागपंचमी अद्य, विविधानि शिवमन्दिराणि सज्जानि

Main Story

Today Update

आन्ध्रस्य पूर्वसीएमस्य दलकार्यालये बुलडोजरः धावितः-एकदिनपूर्वं गृहस्य तोड़फोड़ः अभवत्; जगनमोहन उवाच- चन्द्रबाबूस्य व्यवहारः तानाशाहः इव अस्ति

नवदेहली। आन्ध्रप्रदेशस्य पूर्वमुख्यमन्त्री जगनमोहनरेड्डी इत्यस्य दलस्य निर्माणाधीनकार्यालयं राज्यसर्वकारेण बुलडोजरेण ध्वस्तं कृतम् अस्ति। शनिवासरे प्रातः ५:३० वादने आन्ध्रप्रदेशराजधानीक्षेत्रविकासप्राधिकरणेन एषा कार्यवाही कृता। गुंतुर्-नगरस्य तादेपल्ली-नगरे ९,३६५ वर्गफीट्-क्षेत्रे अयं कार्यालयः निर्मितः आसीत् ।अस्य कार्यस्य…

सीएम योगी आदित्यनाथः लखनऊनगरे अवदत्-विभागेनमोबाईल इव विद्युत्बिलस्य भुगतानं कर्तुं तन्त्रं करणीयम्

लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे ऊर्जाविभागस्य अधिकारिभिः सह संगोष्ठी कृतवान्। ऊर्जामन्त्री एके शर्मा सह विभागस्यउपस्थिताः आसन्। विभागेन प्रस्तुतिः अपि कृता। सीएम योगी इत्यनेन उक्तं यत् विद्युद्बिलं समये एव दातुं…

इफको परिसरे जना: योगासनेन लाभा: प्राप्तवन्त:

प्रयागराज:। फूलपुर वार्ता। १०तमं अन्ताराष्ट्रिय योग दिवस: आर.कृष्णन स्टेडियम, घियानगर फुलपुर इत्यस्मिन् मन्यतेस्म। अस्मिन् वर्षे आत्मनः समाजस्य च कृते योगः इति विषयः। कार्यक्रमस्य आरम्भः योगप्रशिक्षक शैलेन्द्रकुमारस्य मार्गदर्शने सर्वेषां जनानां कृते…

योगः सर्वेषां कृते अस्ति, तस्मिन् कोऽपि भेदभावः नास्ति-योगी

लखनऊ। दशम अन्तर्राष्ट्रीय योग दिवसोपरि सीएम योगी राजभवने योग अभ्यास कृतवान्। राज्यपालः आनन्दी बेन् पटेलः अपि तेन सह योगं कृतवान्। सी. एम. योगी उवाच- योगः सर्वेषां कृते अस्ति, तस्मिन् कोऽपि…

पीएम मोदी डलसरोवरस्य तटे योगं कृतवान्

नवदेहली। अद्य दशमः अन्तर्राष्ट्रीययोगदिवसः अस्ति। श्रीनगरे प्रधानमन्त्री नरेन्द्र मोदी योग किया। पूर्वं एषः कार्यक्रमः सायं सार्धषष्ट्याः वादने डाल-सरोवरस्य तटे भवितुम् अर्हति स्म, परन्तु वर्षाकारणात् सः सभागारं प्रति स्थानान्तरितः । प्रातः…

आतज्र्वादीनां आक्रमणं पुनः, शान्तिप्रकाशः प्रबलः भवतु

एतत् भयं सत्यं सिद्धं भवति यत् यदि भाजपा पूर्णबहुमतं न प्राप्नोति तर्हि कश्मीरे आतङ्कवादीघटनानि वर्धन्ते, पाकिस्तानप्रायोजितं आतङ्कवादं पुनः वर्धयितुं आरभते। अनुच्छेद ३७० निरस्तीकरणानन्तरं जम्मू-कश्मीरे प्रथमे लोकसभानिर्वाचने अभिलेखात्मकं मतदानं दृष्ट्वा पाकिस्तानदेशः…

जम्मू-कश्मीरस्य अनन्तरं मणिपुरविषये शाहस्य बैठकः-सेनाप्रमुखः, रॉ-अधिकारिणः समाविष्टाः; आरएसएस प्रमुखः उक्तवान् आसीत्- मणिपुरे ध्यानं दातुं आवश्यकता

नवदेहली। गृहमन्त्री अमितशाहस्य मणिपुरहिंसा, राज्यस्य सुरक्षाव्यवस्था च विषये दिल्लीनगरे समागमः प्रचलति। बैठक में केंद्रीय गृह सचिव अजय भल्ला, खुफिया ब्यूरो प्रमुख तपन डेका, सेना प्रमुख जनरल मनोज पाण्डेय, मणिपुर के…

दार्जिलिंग-दुर्घटनायां १५ जनाः मृताः, ६० जनाः घातिताः

नवदेहली/दार्जिलिंग। पश्चिमबङ्गस्य दार्जिलिङ्गनगरे सोमवासरे प्रातः ९ वादने पृष्ठतः कञ्चेनजङ्गा एक्स्प्रेस् (१३१७४) इति मालवाहकयानं आहतम्। अस्मिन् दुर्घटने कञ्चेनजङ्गा एक्स्प्रेस् इत्यस्य त्रयः कोचाः भृशं क्षतिग्रस्ताः अभवन् । एतावता १५ जनानां शवः प्राप्ताः,…

पीएम मोदी इत्यनेन कार्यं स्वीकृतम्, प्रथमसञ्चिकायां हस्ताक्षरं कृतम्-अद्य तृतीयकार्यकालस्य प्रथमा मन्त्रिमण्डलसभा, मन्त्रिणां विभागानां विभाजनं कर्तुं शक्यते

नव देहली। नरेन्द्रमोदी रविवासरे तृतीयवारं प्रधानमन्त्रिपदस्य शपथं गृहीतवान्। तस्य सह ७१ मन्त्रिणः शपथं कृतवन्तः, यत्र मित्रराष्ट्रेभ्यः ११ मन्त्रिणः अपि शपथं कृतवन्तः । शपथग्रहणानन्तरं सोमवासरे पीएम मोदी प्रधानमन्त्रिकार्यालयं प्राप्य कार्यभारं स्वीकृतवान्।…

नरेन्द्र मोदी प्रधानमंत्रीपदस्य शपथं तृतीयवारं गृहीतवान्

नव देहली । नरेन्द्रमोदी ९ जून दिनाङ्के रविवासरे सायं तृतीयवारं क्रमशः प्रधानमन्त्रिपदस्य शपथं गृहीतवान्। सः जवाहरलालनेहरू इत्यस्य पश्चात् द्वितीयः पीएमः अभवत् यः एतत् कृतवान् । मोदी ईश्वरस्य नाम्ना शपथं कृतवान्।…

You Missed

बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी
उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री
उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं
सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्
तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते
उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

You cannot copy content of this page