सीतारमणः २३ जुलाईत: दिनाङ्के क्रमशः ७ वारं बजटं प्रस्तुतं करिष्यति-सा प्रथमा वित्तमन्त्री भविष्यति
नवदेहली। मोदीसर्वकारस्य ३.० प्रथमं बजटं २३ जुलाईत: दिनाङ्के प्रस्तुतं भविष्यति। वित्तमन्त्री निर्मला सीतारमणः क्रमशः सप्तमवारं बजटं प्रस्तुतं करिष्यति। बजटसत्रं २२ जुलाईत: १२ अगस्तपर्यन्तं भविष्यति। सा देशस्य प्रथमा वित्तमन्त्री भविष्यति। पूर्वं…
१२ जुलाईतः रांचीनगरे संघस्य प्रान्तीयप्रचारकाणां वार्षिक सभायां भागवतः उपस्थितः भविष्यति
नवदेहली/वार्ताहर:। राष्ट्रीय स्वयंसेवकसंघस्य सर्वेषां राज्यप्रचारकाणां वार्षिकसभा आगामिसप्ताहे झारखण्डस्य राँचीनगरे भविष्यति यस्मिन् संघप्रमुखः मोहनभागवतः अपि भागं गृह्णीयात्। आरएसएसस्य अखिलभारतीय प्रचारस्य प्रमुखः सुनील अम्बेकरः शुक्रवासरे विज्ञप्तौ उक्तवान् यत् १२ जुलैतः आरभ्य त्रिदिवसीयसमागमे…
गुजरातस्य प्रत्यक्षविदेशीय निवेश प्रवाहस्य विजयः, प्रत्यक्षविदेशीय निवेशप्रवाहः २०२३-२४ वित्तीयवर्षे ५५ प्रतिशतं अधिकः आसीत्
गांधीनगर। उद्योग-आन्तरिक-व्यापार-प्रवर्धनविभागेन भारतसर्वकारस्य वाणिज्य-उद्योग-मन्त्रालयेन प्रकाशितस्य नवीन-आँकडानां अनुसारं गुजरात-राज्ये वित्तवर्षे २४ तमेवर्षे प्रत्यक्षविदेशीय-विदेशीय-आयातस्य ५५ प्रतिशतं वृद्धिः अभवत्, यत्र ४.७ अरब-डॉलर्-रूप्यकाणां तुलने २.६अरब-डॉलर्-रूप्यकाणांसंग्रहः अभवत् पूर्ववित्तीयवर्षे देशे सर्वाधिकवृद्धिं दर्शितवती अस्ति। गुजरातदेशः अपि कर्नाटकं…
निवेशेन सह राज्यस्य नगरीय स्थानीयसंस्थाः अपि उत्तमं आयस्य स्रोतः भवितुम् अर्हन्ति-सीएम योगी
लखनऊ।/वार्ताहर:। योगीसर्वकारः स्थानीय संस्थानां स्वावलम्बनार्थं तेषां आयवर्धनार्थं चनिरन्तरं प्रयत्नाः कुर्वन् अस्ति। सर्वेषां नगरीय स्थानीय निकायानां आधारभूत संरचनासु सेवासु च व्यापक रूपेण निवेशं कर्तुं सर्वकारस्य अभिप्रायः अस्ति यत् तेषां सुदृढीकरणाय तथा…
केन्द्रेण सर्वोच्चन्यायालये उक्तं यत्, नीट-यूजी इत्यस्य निरस्तीकरणं तार्किकं नास्ति, एतेन सत्यरतछात्राणां हितं प्रभावितं भविष्यति
नवदेहली। केन्द्रेण शुक्रवासरे सर्वोच्चन्यायालये उक्तं यत् विवादास्पदं नीट-यूजी, २०२४ परीक्षां निरस्तं करणं तार्किकं सोपानं न भविष्यति तथा च परीक्षायाः कृते उपस्थितानां लक्षशः इमान्दारानाम् छात्राणां भविष्याय ‘गम्भीरं खतरा’ भविष्यति। राष्ट्रीय परीक्षण…
सीएम योगी लोकनिर्माणविभागस्य समीक्षां कृतवान्
लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे लोकनिर्माणविभागस्य विभिन्न परियोजनानांसमीक्षांकृत्वा निर्माणकार्यं समये गुणवत्ता पूर्णतया च सम्पन्नं कर्तुं निर्देशं दत्तवान्। अस्मिन् समयेलोकनिर्माणविभागराज्यमन्त्रीबृजेश सिंहः अन्यैः अधिकारिभिः सह अपि उपस्थितः आसीत्।मुख्यमन्त्रिणा सभायां दत्ताः प्रमुखाः…
पञ्चमासानां अनन्तरं कारागारतः मुक्तः हेमन्तसोरेन पुनः झारखण्डस्य मुख्यमन्त्रीपदस्य शपथं गृहीतवान्
नवदेहली/वार्ताहर:। धनशोधनप्रकरणे प्रायः पञ्चमासानां अनन्तरं जेलतः मुक्तः सन् हेमन्तसोरेन्गुरुवासरे पुनः झारखण्डस्य मुख्यमन्त्रीपदस्य शपथं गृहीतवान्। झारखण्डस्य राज्यपाल सी.पी. राज्यपालः सीपी राधाकृष्णन इत्यनेन राज्ये सर्वकारस्य निर्माणार्थं आमन्त्रितः सन् सोरेन् ७ जुलै दिनाङ्के…
आन्ध्रप्रदेशस्य सीएम चन्द्रबाबू नायडुः पीएम मोदी महोदयेन सह मिलितवान्, राज्यस्य विकासस्य विषये चर्चां कृतवान्, नैकेषां केन्द्रीयमन्त्रिणां च साक्षात्कारं कृतवान्
नवदेहली। आन्ध्रप्रदेशस्य मुख्यमन्त्री, टीडीपी अध्यक्षः च चन्द्रबाबुनायडुः गुरुवासरे नवीदिल्लीनगरे प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन सह मिलितवान्, यत्र सः राज्यस्य विकास सम्बद्धेषु महत्त्वपूर्णेषु विषयेषु केन्द्रस्य समर्थनं याचितवान्। ट्विट्टर् (पूर्वं ट्विट्टर्) इति सञ्चिकां गृहीत्वा…
ई-पीओएस-युक्तानां राशन-विपणानां नियमित-निरीक्षणं सॉफ्टवेयर-माध्यमेन भविष्यति
लखनऊ/वार्ताहर:। योगीसर्वकारः राज्यस्य सर्वेषु राशन दुकानेषु ई-पीओएस-उपकरणानाम् प्रसारण प्रक्रियायाः त्वरिततां कर्तुं गच्छति। योगीसर्वकारस्य निर्देशानुसारं खाद्य-नागरिक-आपूर्ति-विभागेन तस्य निगरानीयस्य सॉफ्टवेयर-विकासस्य दायित्वं उत्तर प्रदेश-विकास-प्रणाली-निगम-लिमिटेड् इत्यस्मै न्यस्तम् अस्ति। अस्मिन्क्रमे यूपीडेस्को इत्यनेन एकस्याः एजेन्सी-नियुक्तेःप्रक्रिया आरब्धा…
मेलाक्षेत्रं ६७ सहस्राधिकैः वीथिप्रकाशैः प्रकाशितं भविष्यति
लखनऊ।/वार्ताहर:। प्रयागराजस्य महाकुम्भ २०२५ प्रत्येक दृष्टिकोणतः ऐतिहासिकं भवितुं गच्छति। गंगा, यमुना, अदृश्य सरस्वती च पवित्र संगमस्य पवित्रं डुबकीं ग्रहीतुं विश्वतः कोटिशः सनातनीभक्ताः प्रयागराजं प्रति समुपस्थिताः भविष्यन्ति। एतत् दृष्ट्वा मुख्यमन्त्री योगी…
