अखिलभारातीयाशलाकापरीक्षाया आयोजनं देहल्याः जयरामब्रह्मचर्याश्रमे भविष्यति- प्रो. शिवशज्र्रमिश्रः, अ.भा.श.परीक्षासंयोजकः
नवदेहली। उनविंशतिवर्षाद् काशीप्रान्तेन शास्त्राणां संरक्षणार्थम् अखिलभारतीयशलाकापरीक्षाया आयोजनं तत्तक्षेत्रे क्रियते। प्रतिवर्षमिव अस्मिन्नपि वर्षे अस्याः परीक्षाया आयोजनं देहल्याः जयरामब्रह्मचर्याश्रमे भविष्यति। अस्माकं ध्येयमस्ति यत् सर्वादौ भारतीयानां मुखे संस्कृतभाषा भवेत्, तदनन्तरं संस्कृतभाषायाः परिज्ञानात् शास्त्राणां…
राजर्षि महाभागस्य जयन्त्योपलक्ष्ये जिला सत्रीय प्रतियोगिता प्रारम्भा
प्रयागराज:। वार्ताहर:। अखिल भारतीय युवा खत्री समाजस्य तत्वावधाने भारत रत्न राजर्षि पुरषोत्तम दास टंडनमहाभागस्यजयन्त्योपलक्ष्ये जिला सत्रीय प्रतियोगिता प्रारम्भा जाता। ड्राइंग, निबंध अथ च मेंहदी प्रतियोगिता: आयोजिता:। अस्मिन् अवसरे एमएल कान्वेंट…
विरोधस्य कोऽपि प्रभावः नास्ति, सीएम योगी इत्यस्य निर्णयः, काँवरमार्गे प्रत्येकस्मिन् विपणे ‘नेमप्लेटं’ स्थापनीयं भविष्यति
लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे काँवरयात्रामार्गे स्थितानां सर्वेषां भोजनालयानाम् स्वामिनः नाम प्रदर्शयितुं आदेशंदत्तवान्। मुजफ्फरनगर नगरस्य उत्तरप्रदेश पुलिसः विपक्ष दलानां विरोधस्यअनन्तरंभोजनालयानाम्स्वामिनः नाम प्रदर्शयितुं ‘स्वैच्छिकः’ इति आदेशं निरस्तं कृत्वा एकदिनस्य अनन्तरं…
शिवराजः अवदत्-सर्वे मन्त्रिण: चिन्तयन्तु-लखनऊनगरे सीएम.योगी प्रशंसितः; उत्तरप्रदेशे १ लक्ष एकड़ानां प्राकृतिक कृषिः
लखनऊ/वार्ताहर:। प्राकृतिक कृषि विषये कार्यक्रमाय लखनऊ नगरं प्राप्तः केन्द्रीय कृषिमन्त्री शिवराजसिंह चौहानः अवदत् यत् यदा केचन जनाः मन्त्रिणः भवन्ति तदा ते सर्वं मन्यन्ते। कार्यक्रमे सीएम योगी शिवराजसिंहस्य प्रशंसाम् अपि अकरोत्।…
मुख्यमन्त्री योगी कावड़यात्रायाः सज्जतायाः समीक्षां कृतवान्-आगामिषु ७२ घण्टेषु कावड़यात्रामार्गेषु मरम्मतं सम्पन्नं भवेत्, प्रमुखेषु उत्सवेषु पुष्पवृष्टिः करणीया
लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे २२ जुलैतः आरभ्य कांवड़ यात्रायाः सज्जतायाः समीक्षां कृत्वा आवश्यक मार्ग दर्शिकाः दत्तवान्। सभायां जलशक्ति-नगर विकास-ऊर्जा-मन्त्री,पीडब्ल्यूडी-विभागस्यमन्त्रीअपि च राज्यमन्त्री अपि उपस्थिताः आसन्। पीडब्लूडी सिञ्चन नगरविकासविभागस्यनिर्देशानुसारंकांवड़यात्रा सम्बद्धस्यप्रत्येकस्यवृत्तस्यप्रत्येकस्य…
चातुर्मास महोत्सव: प्रारम्भ:
प्रयागराज:। वार्ताहर:। दिनांक १७ जुलाई २०२४ त: २२ सितम्बर पर्यन्तं श्रीमद् जगतगुरु शंकराचार्य ज्योतिर्मङ्ग शाखा कांशी पीठाधीश्वर स्वामी शाश्श्वतानन्द सरस्वती जी महाराज महाभागस्य चातुर्मासस्य व्रतस्य प्रारम्भ: अभवत् । समारोह: इन्दौर…
दक्षिणकश्मीर हिमालयस्य अमरनाथ गुहामन्दिरस्य तीर्थयात्रा शनिवासरे द्वयोः मार्गयोः अत्यधिक वृष्ट्या अस्थायीरूपेण स्थगितवन्
नवदेहली। दक्षिणकश्मीर हिमालयस्य अमरनाथ गुहामन्दिरस्य तीर्थयात्रा शनिवासरे द्वयोः मार्गयोः अत्यधिक वृष्ट्या अस्थायीरूपेण स्थगितवती। अधिकारिणः एतां सूचनां दत्तवन्तः। सः अवदत् यत् शुक्रवासरस्य रात्रौ आरभ्य बाल्टाल-पहलगाम-मार्गे व्यत्ययेन प्रचण्डवृष्टिः भवति। यात्रायाः अस्थायीरूपेण स्थगनस्य…
महायोगी गोरखनाथ विश्वविद्यालयस्य चिकित्सा महाविद्यालये १८०० शय्यायुक्तं उच्चप्रौद्योगिकीयुक्तं चिकित्सालयं भविष्यति
गोरखपुर। गोरखपुरस्य नाम्नि चिकित्साशास्त्रे चिकित्सा शिक्षाक्षेत्रे अन्यत् उपलब्धिम् अपि योजितम्। गोरखपुरस्य प्रथमनिजी क्षेत्रस्य विश्वविद्यालयस्य महायोगी गोरखनाथविश्वविद्यालय आरोग्यधामस्य (श्रीगोरक्षनाथ मेडिकल कॉलेज हॉस्पिटल एण्ड रिसर्च सेन्टर) इत्यस्य मेडिकल कॉलेज् राष्ट्रिय चिकित्सापरिषदः एमबीबीएस…
प्रदेशे होटेलनिर्माणार्थं नूतनाः मार्गदर्शिकाः निर्गताः-९ मीटर-विस्तारात् न्यूनेषु मार्गेषु होटेल-निर्माणं न भविष्यति, पार्किङ्ग-व्यवस्था अपि आवश्यकी अस्ति
लखनऊ।/वार्ताहर:। लखनऊसहित यूपी-देशे होटेल निर्माणस्य नूतनानि मार्गदर्शिकाः निर्गताः सन्ति। अधुना ६ तः २० कक्ष्याः होटेलानां न्यूनतमक्षेत्रस्य आवश्यकता निरस्तम् अस्ति। परन्तु आवासीयक्षेत्रेषु मार्गस्य विस्तारः ९ मीटर्, वाणिज्यिकक्षेत्रेषु च विस्तारः १२ मीटर्…
भूमि अधिग्रहणकर्तार: कस्यामपि परिस्थितौ न परित्याज्या:-सीएम
गोरखपुर/वार्ताहर:। गोरखपुर। मुख्यमन्त्री योगी आदित्यनाथः अधिकारिभ्यः कठोरनिर्देशं दत्तवान् यत् कस्यचित् भूमिं अवैधरूपेण अतिक्रमणं कुर्वन्तः भूमिमाफिया, दुर्बलानाम् उन्मूलनं कुर्वन्तः उत्पीडकाः च कस्यापि परिस्थितौ न मुक्ताः भवेयुः। शून्य सहिष्णुतायाः नीतिं अनुसृत्य तेषां…
