सदने जनसम्बद्धेषु विषयेषु सकारात्मक चर्चायै सज्जः सर्वकारः-योगी
मुख्यमन्त्री योगी आदित्यनाथः राज्यविधायिकायाः मानसूनसत्रे राज्यस्य विकासस्य जनसमस्यानां च विषये विधायकैः उत्थापितानां विषयेषु सकारात्मक चर्चायै सर्वकारः सज्जः इति उक्तवान्। सत्रस्य आरम्भात् पूर्वं मुख्यमन्त्री विधानभवन सङ्कुलस्य पत्रकारैः सह उक्तवान् यत् राज्यस्य…
योगी आदित्यनाथः मुख्यमन्त्रीपदे एव तिष्ठति, मोदी प्रसन्नः सन् यूपी सीएम इत्यस्मै कार्यं कर्तुं मुक्तहस्तं दत्तवान्
नवदेहली/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्रीपदात् योगी आदित्यनाथस्य निष्कासनार्थं प्रचारं कुर्वन्तः जनाः पुनः निराशाः अभवन् यतः भाजपा उच्चकमाण्डेन राज्यसर्वकारस्य नेतृत्वे परिवर्तनं न भविष्यति इति निर्णयः कृतः। उपमुख्यमन्त्री केशवप्रसाद मौर्यः ब्रजेशपाठकः च द्वौ अपि…
कुम्भात् पूर्वं १ सहस्राणि रोडवेजबसानि क्रियन्ते-अयोध्या, लखनऊ, प्रयागराज आगरा जनपत्सु उपलभ्यन्ते, कुम्भे चालिताः भविष्यन्ति
लखनऊ। यूपी इत्यस्मिन् प्रयागराजकुम्भात् पूर्वं यूपीएसआरटीसी १ सहस्राणि रोडवेजबसानि क्रीतवान्। एतानि कुम्भे विशेष बसरूपेण चालितानि भविष्यन्ति। एतानिबसयानानिअयोध्या,लखनऊ, प्रयागराज इत्यादिषु विभिन्नेषु जिल्हेषु प्रेषिताः भविष्यन्ति यूपीएसआर टीसी संचालक मण्डलस्य सत्रे १ सहस्रं…
योगी सर्वकारः कृषकाणां समस्यानां समाधानं भवति, अनुदानरूपेण बीजानि उपलभ्यन्ते
नवदेहली/वार्ताहर:। प्रतिवारं इव अस्मिन् समये अपि कृषकाणां समस्यानां समाधानरूपेण योगी सर्वकारः आगतः। राज्यस्य येषु क्षेत्रेषु कृषकाः न्यूनवृष्ट्याः कारणेन धानं रोपयितुं न शक्तवन्तः अथवा तेषां सस्यानां जलप्रलयेन क्षतिः जातः, तेषु क्षेत्रेषु…
भाजपा शासितराज्यस्य मुख्यमंत्रिणा सह, शाह-नड्डा, योगी च सह पीएम मोदी इत्यस्य संगोष्ठीं अपि उपस्थिताः आसन्
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे भाजपाशासितराज्यानां मुख्यमन्त्रिभिः उपमुख्यमन्त्रिभिः च सह अनेकविषयेषु चर्चां कृतवान्। भाजपायाः नियमितान्तरेण आयोजितस्य ‘मुख्यमन्त्रिपरिषदः’ राज्येषु प्रमुखयोजनानां समीक्षा, उत्तमशासनप्रथानां अनुसरणं, केन्द्रसर्वकारस्य कल्याणकारीपरिकल्पनानां वितरणं च उद्दिश्यते। मोदी इत्यस्य अतिरिक्तं केन्द्रीयमन्त्री…
नीति आयोगस्य सभायां पीएम मोदी अवदत्-२०४७ तमे वर्षे विकसितं भारतं प्रत्येकस्य भारतीयस्य महत्त्वाकांक्षा अस्ति
नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे नीती आयोगस्य नवमशासक परिषदः सभायां वदन् अवदत् यत् सर्वेषां राज्यानां संयुक्तप्रयत्नेन ‘विकसित भारतस्य २०४७’ इति स्वप्नः साधयितुं शक्यते। पीएम मोदी उक्तवान् यत् वयं सम्यक् दिशि गच्छामः।…
भारते कारगिलयुद्धम् आरोपितम्-सीएम
लखनऊ। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः २६ जुलै दिनाङ्के कारगिलदिने शहीदसैनिकानाम् श्रद्धांजलिम् अर्पयन् उक्तवान् यत् कार्गिलयुद्धं भारते आरोपितम्। प्रॉक्सीद्वारा पाकिस्तानदेशः कश्मीरे आक्रमणं कृत्वा भारते युद्धं आरोपितवान् आसीत्, परन्तु युद्धस्य किं परिणामः…
राज्येन यूपीपुलिस तथा पीएसी इत्यत्र अग्निवीराणाम् आरक्षणं प्रदास्यति-मुख्यमन्त्री योगी आदित्यनाथः
लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे घोषितवान् यत् राज्येन यूपीपुलिस तथा पीएसी इत्यत्र अग्निवीराणां आरक्षणं प्रदास्यति। सः अवदत् यत् यदा अग्निवीरः स्वसेवाया: अनन्तरं पुनः आगमिष्यति तदा उत्तरप्रदेश सर्वकारः एतेषां युवानां…
उप्रपुलिसस्य निरस्तीकृत परीक्षायाः नूतनानां तिथीनां घोषणा-६० सहस्राणां पदानाम् परीक्षायां ५० लक्षं छात्राः उपस्थिताः भविष्यन्ति…नवकेन्द्राणि निर्मितानि भविष्यन्ति
नवदेहली/वार्ताहर:। यूपी पुलिसस्य निरस्तीकृत हवालदार नियुक्ति परीक्षायाः नवीनतिथयः घोषिताः। अगस्तमासे-२३, २४, २५, ३०, ३१ अगस्तमासे ५ दिवसेषु परीक्षा भविष्यति। जन्माष्टमीकारणात् ४ दिवसस्य अन्तरं भविष्यति। प्रतिदिनं द्वयोः पालियोः परीक्षा भविष्यति। तस्य…
मुख्यमंत्री योगी आदित्यनाथ: उक्तवान्-प्रमाणसहितं अधिकारिणां शिकायतां कुर्वन्तु,क्रियान्वयनं भविष्यन्ति
लखनऊ/वार्ताहर:। सीएम योगी बुधवासरे बरेली-मुरादाबाद-प्रभागयोः जनप्रतिनिधिभिः सह बैठकं कृतवान्। अधिकारिणः न शृण्वन्ति इति विषये विधायकानां शिकायतया योगी अवदत् यत् यदि कोऽपि अधिकारी न शृणोति तर्हि तस्य विरुद्धं ठोस साक्ष्येण शिकायतं…
