पूर्वप्रधानमन्त्री मनमोहन सिंहस्य पार्थिव शरीर: पञ्चतत्वेषु विलीन:, २१ तोपानाम ‘सलामी’ प्रणति: प्रदत्त्त:
नवदेहली। भारतस्य पूर्वप्रधानमन्त्री डॉ.मनमोहन सिंहस्य मर्त्यावशेषाः पञ्चतत्त्वेषु विलीनाः अभवन्। अश्रुपूर्णनेत्रेण डॉ. मनमोहनसिंहस्य मर्त्यावशेषाः परिवारजनानां, काङ्ग्रेसपक्षस्य नेतारणाम् अन्यनेतृणां च उपस्थितौ पञ्चतत्वे विलीनाः अभवन्। भारतस्य पूर्वप्रधानमन्त्री डॉ. मनमोहनसिंहस्य ९२ वर्षे २६ दिसम्बर्…
त्रिदिवसीय: राष्ट्रिय रामायण मेलापक: उद्घाटित:
प्रयागराज:। आनन्द शुक्ल:। महर्षि भरद्वाज क्षेत्रस्य कटरा रामलीला कमेटी प्रांगणे अखिल भारतीय रामायण मेला समिते: तत्वावधाने दिनांके २६ दिसम्बरे दशाश्वमेध घट्टे गंगा पूजनोपरान्ते २७ दिसम्बरे त्रिदिवसीयस्य राष्ट्रीय रामायण मेलापकस्य उद्घाटनम्…
मुख्यमंत्री उवाच-९००० स्वच्छताकर्मी दीयते, केवलं ४००० एव उपयुज्यतेभाजपा विधायक पार्षदस्य सम्मुखे उक्तवान्-ते कम्बलमपि न वितरन्ति
लखनऊ /वार्ताहर:। सीएम योगी आदित्यनाथः अवदत् यत् लखनऊ नगर निगमक्षेत्रे प्रतिदिनं ९००० स्वच्छता कर्मचारिणः स्वछताकार्ये दीयन्ते, परन्तु सफाई कार्य्ये केवलं ४००० श्रमिकाः एव संलग्नाः सन्ति। एते पार्षदाः अवशिष्टानां पञ्च सहस्राणां…
विकासकार्यं त्वरयितुं राष्ट्रपतिरूपेण अनेकवारं ओडिशानगरं गतः-मुर्मू
नवदेहली/वार्ताहर:। राष्ट्रपतिः द्रौपदी मुर्मू इत्यनेन उक्तं यत् सा विकासकार्यस्य त्वरिततायै प्रोटोकॉलं भङ्ग्य अनेकवारं ओडिशा-नगरस्य स्वस्य मूलस्य मयूरभञ्ज मण्डलस्य च भ्रमणं कृतवती अस्ति। मुर्मू राज्यस्य पञ्चदिवसीययात्रायाः अन्तिमे दिने एकं समागमं सम्बोधयति…
राजनाथसिंहः सशस्त्रसेनाध्वजदिवसकोषे योगदानं दातुं जनान् आह्वानं करोति
लखनऊ/वार्ताहर:। रक्षामन्त्री राजनाथसिंहः जनान् सशस्त्र सेनाध्वज दिवसकोषे उदारता पूर्वकं योगदानं दातुं आग्रहं कृत्वा सैनिकानाम् कल्याणं सुनिश्चित्य सामूहिक दायित्वं उक्तवान्। सीमायां वीरतया युद्धं कृतवन्तः शहीदानां सैनिकानाञ्च सम्मानार्थं प्रतिवर्षं ७ दिसम्बर् दिनाङ्के…
२०१४ तः पूर्वं सर्वकाराणि कल्याणकारीराज्यस्य निर्माणार्थं पूर्णतया कार्यं न कृतवन्तः-शाह
अहमदाबाद। केन्द्रीयमन्त्री अमितशाहः अवदत् यत् २०१४ तः पूर्वं सर्वकाराः कल्याणकारी राज्यस्य संवैधानिकं उद्देश्यं प्राप्तुं पूर्णतया कार्यं न कृतवन्तः परन्तु एषा अवधारणा प्रधानमन्त्री नरेन्द्रमोदीना यथार्थ रूपेण परिणता। शाहः अवदत् यत् मोदी…
देशे ८५ केन्द्रीयविद्यालयाः २८ नवोदयविद्यालयाः उद्घाटिताः भविष्यन्ति-केन्द्रीयमन्त्रिमण्डलस्य अनुमोदनम्
नवदेहली/वार्ताहर:। दिल्लीनगरे केन्द्रीय मन्त्रिमण्डलस्य बैठकः अभवत्। अस्मिन् दिल्लीमेट्रो-नगरस्य ८५ केन्द्रीयविद्यालयानां २८ नवोदय विद्यालयानां (एन.वी.), ऋथला-कुण्डली-गलियारस्य च निर्माणाय अनुमोदनं दत्तम्। येषु जनपत्सु अद्यापि नवोदय विद्यालय योजनायां न समाविष्टाः आसन् तेषु नवोदय…
यदि अस्माकं राष्ट्रं धर्मं च सुरक्षितं भवति तर्हि वयं अपि सुरक्षिताः भविष्यामः- मुख्यमंत्री योगी आदित्यनाथः
लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः पुनः एकवारं प्रधानमन्त्री नरेन्द्रमोदीसंसदीयनिर्वाचनक्षेत्रे वाराणसीयां ७ दिसम्बर् शनिवासरे आक्रामकस्वरं स्वीकृत्य उक्तवान् यत् यावत् अस्माकं धर्मः सुरक्षितः अस्ति तावत् वयं अपि सुरक्षिताः स्मः। योगी स्वरावेद महामन्दिर…
भागवत उक्तवान्-हिन्दुभ्यः एकीकृतः एव तिष्ठितव्य, उक्तम्- भारतं हिन्दुराष्ट्रम् अस्ति, मतभेदाः विस्मर्तव्याः भविष्यन्ति; मोदी-योगी अपि उक्तवन्तः-विभक्ते चेत् हानिः भविष्यति
राष्ट्रीय स्वयंसेवक संघ (RSS) प्रमुख मोहन भागवत: हिन्दुजनानाम् एकीकरणाय आह्वान । सः अवदत्- मतभेदं विवादं च उन्मूलनं कृत्वा हिन्दुसमाजः एकत्र आगच्छेत्। संघप्रमुखः शनिवासरे सायं राजस्थानस्य बारणनगरे स्वयंसेवकान् सम्बोधयति स्म, शनिवासरे…
धार्मिकसमृद्धिसहितम् एव आर्थिकसमृद्धेः सन्देशं ददाति महाकुम्भ-25 इत्यस्य प्रतीकचिह्नम्
लखनऊ, 06 अक्टूबर। मुख्यमन्त्री योगी आदित्यनाथः रविवासरे प्रयागराजनगरे महाकुम्भ-25 इत्यस्य नूतनबहुरङ्गी प्रतीकचिह्नम् अनावरणं कृतवान् । महाकुम्भ-25 इत्यस्य एतत् प्रतीकचिह्नं धार्मिक-आर्थिक-समृद्धेः सन्देशस्य प्रेरणादायकः स्रोतः अस्ति, यस्मिन् समुद्रस्य मथनात् निर्गतः अमृतकलशः महाकुम्भस्य…

