Latest Story
गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्तिप्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुःधर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिःभारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवतिठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तःप्रचण्डवृष्ट्या मौसमः सुखदः अभवत्, नगरस्य बहवः मार्गाः, वीथीः च जलमग्नाः आसन्कांवड़यात्रायाः कृते सज्जः एसडीआरएफ हरिद्वार:-ऋषिकेशस्य ६ संवेदनशील क्षेत्रेषु दलानाम् तैनाती भविष्यति, यात्रा ११ जुलाई तः आरभ्यतेमुख्यमंत्री पुष्करसिंह धामी खातिमायां धानरोपितवान्-उक्तवान्-कृषकाः अस्माकं अर्थव्यवस्थायाः मेरुदण्डः, संस्कृति परम्पराणां च वाहकाः अपि सन्तिप्रधानमंत्री मोदी अर्जेन्टिनादेशस्य द्विदिवसीययात्रायै आगच्छत्-व्यापार शिखर सम्मेलने भागं ग्रहीतं तथा च राष्ट्रपतिं जेवियरेन सह मिलति

Main Story

Today Update

प्रधानमन्त्रीपुरस्कारः-लोकप्रशासनस्य उत्कृष्टतायाः सम्मानः ‘प्रधानमंत्री पुरस्कार-२०२५’ भविष्यति इति सर्वकारेण योजनायाः सूचना दत्ता

नवदेहली/वार्ताहर:। केन्द्रसर्वकारेण मंगलवासरे ‘लोक प्रशासने उत्कृष्टतायाः प्रधानमन्त्रिणःपुरस्कारः २०२५’ इति योजनायाः सूचना दत्ता। एषा सूचना कार्मिकमन्त्रालयेनविज्ञप्तौ दत्ता। वक्तव्यस्य अनुसारम् अस्याः योजनायाः नामाज्र्नार्थं पञ्जीकरणार्थं च जालपुटं २ अक्टोबर् दिनाज्रत् औपचारिक रूपेण प्रारब्धं…

अन्तरिक्षदत्तांशः उत्तराखण्डस्य कृते अतीव उपयोगी सिद्धः भवति, राज्यस्य विकासे महत्त्वपूर्णः अस्ति

नवदेहली। सीएम धामी इत्यनेन उक्तं यत् अद्यत्वे अन्तरिक्ष प्रौद्योगिकी केवलं अनुसन्धानं यावत् सीमितं नास्ति अपितु संचारस्य, कृषिस्य, मौसमस्य पूर्वानुमानस्य, आपदाप्रबन्धनस्य, शिक्षायाः, स्वास्थ्यस्य, आधारभूत संरचनायाः च विकासे महत्त्वपूर्णा भूमिका अस्ति। अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके…

अयोध्या-यथा मौसमः परिवर्तते स्म तथा तथा राममन्दिरं, वीआईपी दर्शनं, ऑनलाइन आर्तिक्यं च पूर्णं १६ जुलाई पर्यन्तं भक्तानां सम्मर्द: अभवत्

अयोध्या। राममन्दिरे दर्शनस्य स्पर्धा अस्ति। एतदतिरिक्तं रामलल: आरतीयां भक्ताः अपि भागं ग्रहीतुं उत्सुकाः सन्ति। एतस्य पुष्टिः एतदपि भवति यत् रामलल: दर्शनस्य आरतीपास् च कृते स्लॉट् जुलाई १६ पर्यन्तं पूर्णः अस्ति।…

अष्टनगरेषु क्रीडाविश्वविद्यालयः २३ क्रीडा अकादमीः च… अस्मिन् वर्षे मुख्यमंत्री धामी इत्येतौ उपहारौ दास्यति

देहरादून/वार्ताहर:। मुख्यमन्त्री पुष्करसिंहधामी अस्मिन् वर्षे क्रीडायाः क्रीडकानां च कृते द्वौ बृहत् उपहारौ दातुं गच्छति। एकतः हल्द्वानीनगरे क्रीडा विश्वविद्यालयस्य निर्माणं आरभ्यते, अपरतः राज्यस्य अष्टनगरेषु २३ क्रीडा-अकादमीः उद्घाटयितुं सज्जता वर्तते। २९ अगस्त…

महेन्द्रभट्टं उत्तराखण्डराज्यस्य अध्यक्षत्वेन पुनः सुशोभितं कृत्वा उच्चकमाण्डेन अनेकानि समीकरणानि सन्तुलितानि, मिशन २०२७ इत्यस्य उपरि दृष्टिः

देहरादून/वार्ताहर:। उत्तराखण्ड-भाजपा-पक्षस्य नूतनः अध्यक्षः कः भविष्यति इति अधुना चित्रं स्पष्टम् अस्ति। दलस्य उच्चकमाण्डेन वर्तमानस्य प्रदेशाध्यक्षस्य महेन्द्रभट्टस्य पुनः अभिषेकं कृत्वा एकेन बाणेन अनेकानि समीकरणानि अपि सन्तुलितानि सन्ति। अस्मात् अपि स्पष्टं जातं…

कारखानाविस्फोटस्य निवारणं महत् आह्वानं वर्तते

तेलङ्गाना-प्रदेशस्य संगरेड्डी-मण्डलस्य समीपे मैलाराम-चरण-प्रथम-क्षेत्रे सोमवासरे रसायन-कारखाने विस्फोटेन ३४ श्रमिकाः मृताः। ३५ तः अधिकाः श्रमिकाः घातिताः अभवन् । उत्तरप्रदेशस्य नोएडा-नगरस्य थाना-फेज-वन-क्षेत्रे डी-९३ सेक्टर्-२-इत्यत्र स्थिते शाम-पेण्ट्-इण्डस्ट्रीज-केमिकल्-कम्पनीयां त्रयः दिवसाः पूर्वं विशालः अग्निः अभवत्…

नूतनकानूनद्वारा वृद्धानां मातापितृणां परिचर्यायै सार्थक परिकल्पना

देशे वृद्धानां उपेक्षा, दुर्व्यवहारः, उत्पीडनं च वर्धमानं वर्तते, बालकाः स्वमातापितृभिः सह सर्वथा वसितुं न इच्छन्ति, ते स्वजीवनस्य उत्तरदायित्वं अपि ग्रहीतुं न इच्छन्ति, यस्मात् कारणात् भारतस्य वृद्धजन्मस्य जीवनम् ग्े ांम्दस्ग्हु पत्त्.यदा…

भारते प्रतिवर्षं २ कोटिः नूतनाः रोजगारस्य अवसराः सृज्यन्ते

अभय शुक्ल/लखनऊ। अधुना विदेशीयाः वित्तीय-आर्थिक-संस्थाः प्रायः भारतस्य आर्थिक-विषयेषु स्वमतं दातुं न विफलाः भवन्ति। अधुना एव सिटीग्रुप इण्डिया इत्यनेन भारतस्य वर्धमानस्य कार्यबलस्य कृते पर्याप्तं रोजगारस्य सृजनस्य क्षमतायाः विषये चिन्ता उक्तवती तथा…

इफ्फको फूलपुर यूनिट् इत्यत्र स्थलगत आपत्कालीन योजनायाः पूर्वा अभ्यासः

प्रयागराज:। वार्ताहर:। इफ्फको फूलपुर यूनिट् इत्यत्र स्थलगत आपत्कालीनयोजनायाः पूर्वा अभ्यासः (मॉकड्रिल) कृतः। अस्मिन् काले यूरिया-२ पम्पस्य ३१पी-५ ए/बी इत्यस्य सामान्यरेखायाः ३१ एच् वी १८० इत्यस्य अपस्ट्रीम फ्लैन्जतः अमोनियायाः अत्यधिकं लीकेजस्य…

प्रयागराज:/बरेली। वार्ताहर:। शिवभक्तानां प्रथमः समूहः बरेली जनपदस्य फरीदपुरतः बाबा बर्फानी दर्शनार्थं प्रस्थितवान् । बरेली-रामपुरस्य एमएलसी कुंवर महाराजसिंहस्य विशेषसंरक्षणेन मार्गदर्शनेन च फरीदपुरतः रामपुरं यावत् रोडवेजबसेन बैचः इति प्रेषितः।

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page