Latest Story
गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्तिप्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुःधर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिःभारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवतिठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तःप्रचण्डवृष्ट्या मौसमः सुखदः अभवत्, नगरस्य बहवः मार्गाः, वीथीः च जलमग्नाः आसन्कांवड़यात्रायाः कृते सज्जः एसडीआरएफ हरिद्वार:-ऋषिकेशस्य ६ संवेदनशील क्षेत्रेषु दलानाम् तैनाती भविष्यति, यात्रा ११ जुलाई तः आरभ्यतेमुख्यमंत्री पुष्करसिंह धामी खातिमायां धानरोपितवान्-उक्तवान्-कृषकाः अस्माकं अर्थव्यवस्थायाः मेरुदण्डः, संस्कृति परम्पराणां च वाहकाः अपि सन्तिप्रधानमंत्री मोदी अर्जेन्टिनादेशस्य द्विदिवसीययात्रायै आगच्छत्-व्यापार शिखर सम्मेलने भागं ग्रहीतं तथा च राष्ट्रपतिं जेवियरेन सह मिलति

Main Story

Today Update

सर्वकारीयकर्मचारिणः, दलस्य अधिकारिणः, सांसदाः, नेतारः अपि एतादृशीनां परिणामानां सामनांकुर्वन्ति, स्वाग् इत्यनेन न तु स्वाग् इत्यनेन जनानां स्वागतस्य शैली अतीव पुरातना अस्ति

मया देहल्याः जनानां सेवा कर्तव्या, अहं केवलं किमपि कर्तुं न शक्नोमि। अहम् अतीव लघुः पुरुषः अस्मि। सरलवेषे आत्मनः परिभाषां
कर्तुं एतेषां शब्दानां प्रयोगः कतिवारं कृतः स्यात् इति न जानामि।

मतदानस्य पञ्चमचरणं सम्पन्नम्, राजनाथ-राहुलसहितानाम्- नैकानाम् दिग्गजानां भाग्यं ईवीएम-मध्ये पिहितम्

नवदेहली। अष्टराज्येषु केन्द्रीय क्षेत्रेषु च सर्वेषु ४९ संसदीय क्षेत्रेषु सोमवासरे लोकसभानिर्वाचनस्य
२०२४ तमस्य वर्षस्य पञ्चमचरणस्य मतदानस्य समाप्तिः अभवत्।

नड्डा उक्तवान्-पूर्वं आरएसएसस्यआवश्यकता आसीत्, अद्य भाजपासमर्था अस्ति-अधुना भाजपास्वयमेव चालयति; काशी-मथुरायां मन्दिरस्य योजना नास्ति

In the past, interiors were put together instinctively as a part of the process of building. The profession of interior design has been a consequence of the development of society and the complex architecture that has resulted from the development of industrial processes.

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page