पञ्चमासानां अनन्तरं कारागारतः मुक्तः हेमन्तसोरेन पुनः झारखण्डस्य मुख्यमन्त्रीपदस्य शपथं गृहीतवान्
नवदेहली/वार्ताहर:। धनशोधनप्रकरणे प्रायः पञ्चमासानां अनन्तरं जेलतः मुक्तः सन् हेमन्तसोरेन्गुरुवासरे पुनः झारखण्डस्य मुख्यमन्त्रीपदस्य शपथं गृहीतवान्। झारखण्डस्य राज्यपाल सी.पी. राज्यपालः सीपी राधाकृष्णन इत्यनेन राज्ये सर्वकारस्य निर्माणार्थं आमन्त्रितः सन् सोरेन् ७ जुलै दिनाङ्के…
आन्ध्रप्रदेशस्य सीएम चन्द्रबाबू नायडुः पीएम मोदी महोदयेन सह मिलितवान्, राज्यस्य विकासस्य विषये चर्चां कृतवान्, नैकेषां केन्द्रीयमन्त्रिणां च साक्षात्कारं कृतवान्
नवदेहली। आन्ध्रप्रदेशस्य मुख्यमन्त्री, टीडीपी अध्यक्षः च चन्द्रबाबुनायडुः गुरुवासरे नवीदिल्लीनगरे प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन सह मिलितवान्, यत्र सः राज्यस्य विकास सम्बद्धेषु महत्त्वपूर्णेषु विषयेषु केन्द्रस्य समर्थनं याचितवान्। ट्विट्टर् (पूर्वं ट्विट्टर्) इति सञ्चिकां गृहीत्वा…
ई-पीओएस-युक्तानां राशन-विपणानां नियमित-निरीक्षणं सॉफ्टवेयर-माध्यमेन भविष्यति
लखनऊ/वार्ताहर:। योगीसर्वकारः राज्यस्य सर्वेषु राशन दुकानेषु ई-पीओएस-उपकरणानाम् प्रसारण प्रक्रियायाः त्वरिततां कर्तुं गच्छति। योगीसर्वकारस्य निर्देशानुसारं खाद्य-नागरिक-आपूर्ति-विभागेन तस्य निगरानीयस्य सॉफ्टवेयर-विकासस्य दायित्वं उत्तर प्रदेश-विकास-प्रणाली-निगम-लिमिटेड् इत्यस्मै न्यस्तम् अस्ति। अस्मिन्क्रमे यूपीडेस्को इत्यनेन एकस्याः एजेन्सी-नियुक्तेःप्रक्रिया आरब्धा…
मेलाक्षेत्रं ६७ सहस्राधिकैः वीथिप्रकाशैः प्रकाशितं भविष्यति
लखनऊ।/वार्ताहर:। प्रयागराजस्य महाकुम्भ २०२५ प्रत्येक दृष्टिकोणतः ऐतिहासिकं भवितुं गच्छति। गंगा, यमुना, अदृश्य सरस्वती च पवित्र संगमस्य पवित्रं डुबकीं ग्रहीतुं विश्वतः कोटिशः सनातनीभक्ताः प्रयागराजं प्रति समुपस्थिताः भविष्यन्ति। एतत् दृष्ट्वा मुख्यमन्त्री योगी…
आन्ध्रस्य पूर्वसीएमस्य दलकार्यालये बुलडोजरः धावितः-एकदिनपूर्वं गृहस्य तोड़फोड़ः अभवत्; जगनमोहन उवाच- चन्द्रबाबूस्य व्यवहारः तानाशाहः इव अस्ति
नवदेहली। आन्ध्रप्रदेशस्य पूर्वमुख्यमन्त्री जगनमोहनरेड्डी इत्यस्य दलस्य निर्माणाधीनकार्यालयं राज्यसर्वकारेण बुलडोजरेण ध्वस्तं कृतम् अस्ति। शनिवासरे प्रातः ५:३० वादने आन्ध्रप्रदेशराजधानीक्षेत्रविकासप्राधिकरणेन एषा कार्यवाही कृता। गुंतुर्-नगरस्य तादेपल्ली-नगरे ९,३६५ वर्गफीट्-क्षेत्रे अयं कार्यालयः निर्मितः आसीत् ।अस्य कार्यस्य…
सीएम योगी आदित्यनाथः लखनऊनगरे अवदत्-विभागेनमोबाईल इव विद्युत्बिलस्य भुगतानं कर्तुं तन्त्रं करणीयम्
लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे ऊर्जाविभागस्य अधिकारिभिः सह संगोष्ठी कृतवान्। ऊर्जामन्त्री एके शर्मा सह विभागस्यउपस्थिताः आसन्। विभागेन प्रस्तुतिः अपि कृता। सीएम योगी इत्यनेन उक्तं यत् विद्युद्बिलं समये एव दातुं…
इफको परिसरे जना: योगासनेन लाभा: प्राप्तवन्त:
प्रयागराज:। फूलपुर वार्ता। १०तमं अन्ताराष्ट्रिय योग दिवस: आर.कृष्णन स्टेडियम, घियानगर फुलपुर इत्यस्मिन् मन्यतेस्म। अस्मिन् वर्षे आत्मनः समाजस्य च कृते योगः इति विषयः। कार्यक्रमस्य आरम्भः योगप्रशिक्षक शैलेन्द्रकुमारस्य मार्गदर्शने सर्वेषां जनानां कृते…
योगः सर्वेषां कृते अस्ति, तस्मिन् कोऽपि भेदभावः नास्ति-योगी
लखनऊ। दशम अन्तर्राष्ट्रीय योग दिवसोपरि सीएम योगी राजभवने योग अभ्यास कृतवान्। राज्यपालः आनन्दी बेन् पटेलः अपि तेन सह योगं कृतवान्। सी. एम. योगी उवाच- योगः सर्वेषां कृते अस्ति, तस्मिन् कोऽपि…
पीएम मोदी डलसरोवरस्य तटे योगं कृतवान्
नवदेहली। अद्य दशमः अन्तर्राष्ट्रीययोगदिवसः अस्ति। श्रीनगरे प्रधानमन्त्री नरेन्द्र मोदी योग किया। पूर्वं एषः कार्यक्रमः सायं सार्धषष्ट्याः वादने डाल-सरोवरस्य तटे भवितुम् अर्हति स्म, परन्तु वर्षाकारणात् सः सभागारं प्रति स्थानान्तरितः । प्रातः…
आतज्र्वादीनां आक्रमणं पुनः, शान्तिप्रकाशः प्रबलः भवतु
एतत् भयं सत्यं सिद्धं भवति यत् यदि भाजपा पूर्णबहुमतं न प्राप्नोति तर्हि कश्मीरे आतङ्कवादीघटनानि वर्धन्ते, पाकिस्तानप्रायोजितं आतङ्कवादं पुनः वर्धयितुं आरभते। अनुच्छेद ३७० निरस्तीकरणानन्तरं जम्मू-कश्मीरे प्रथमे लोकसभानिर्वाचने अभिलेखात्मकं मतदानं दृष्ट्वा पाकिस्तानदेशः…
