Latest Story
गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्तिप्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुःधर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिःभारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवतिठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तःप्रचण्डवृष्ट्या मौसमः सुखदः अभवत्, नगरस्य बहवः मार्गाः, वीथीः च जलमग्नाः आसन्कांवड़यात्रायाः कृते सज्जः एसडीआरएफ हरिद्वार:-ऋषिकेशस्य ६ संवेदनशील क्षेत्रेषु दलानाम् तैनाती भविष्यति, यात्रा ११ जुलाई तः आरभ्यतेमुख्यमंत्री पुष्करसिंह धामी खातिमायां धानरोपितवान्-उक्तवान्-कृषकाः अस्माकं अर्थव्यवस्थायाः मेरुदण्डः, संस्कृति परम्पराणां च वाहकाः अपि सन्तिप्रधानमंत्री मोदी अर्जेन्टिनादेशस्य द्विदिवसीययात्रायै आगच्छत्-व्यापार शिखर सम्मेलने भागं ग्रहीतं तथा च राष्ट्रपतिं जेवियरेन सह मिलति

Main Story

Today Update

दक्षिणकश्मीर हिमालयस्य अमरनाथ गुहामन्दिरस्य तीर्थयात्रा शनिवासरे द्वयोः मार्गयोः अत्यधिक वृष्ट्या अस्थायीरूपेण स्थगितवन्

नवदेहली। दक्षिणकश्मीर हिमालयस्य अमरनाथ गुहामन्दिरस्य तीर्थयात्रा शनिवासरे द्वयोः मार्गयोः अत्यधिक वृष्ट्या अस्थायीरूपेण स्थगितवती। अधिकारिणः एतां सूचनां दत्तवन्तः। सः अवदत् यत् शुक्रवासरस्य रात्रौ आरभ्य बाल्टाल-पहलगाम-मार्गे व्यत्ययेन प्रचण्डवृष्टिः भवति। यात्रायाः अस्थायीरूपेण स्थगनस्य…

महायोगी गोरखनाथ विश्वविद्यालयस्य चिकित्सा महाविद्यालये १८०० शय्यायुक्तं उच्चप्रौद्योगिकीयुक्तं चिकित्सालयं भविष्यति

गोरखपुर। गोरखपुरस्य नाम्नि चिकित्साशास्त्रे चिकित्सा शिक्षाक्षेत्रे अन्यत् उपलब्धिम् अपि योजितम्। गोरखपुरस्य प्रथमनिजी क्षेत्रस्य विश्वविद्यालयस्य महायोगी गोरखनाथविश्वविद्यालय आरोग्यधामस्य (श्रीगोरक्षनाथ मेडिकल कॉलेज हॉस्पिटल एण्ड रिसर्च सेन्टर) इत्यस्य मेडिकल कॉलेज् राष्ट्रिय चिकित्सापरिषदः एमबीबीएस…

प्रदेशे होटेलनिर्माणार्थं नूतनाः मार्गदर्शिकाः निर्गताः-९ मीटर-विस्तारात् न्यूनेषु मार्गेषु होटेल-निर्माणं न भविष्यति, पार्किङ्ग-व्यवस्था अपि आवश्यकी अस्ति

लखनऊ।/वार्ताहर:। लखनऊसहित यूपी-देशे होटेल निर्माणस्य नूतनानि मार्गदर्शिकाः निर्गताः सन्ति। अधुना ६ तः २० कक्ष्याः होटेलानां न्यूनतमक्षेत्रस्य आवश्यकता निरस्तम् अस्ति। परन्तु आवासीयक्षेत्रेषु मार्गस्य विस्तारः ९ मीटर्, वाणिज्यिकक्षेत्रेषु च विस्तारः १२ मीटर्…

भूमि अधिग्रहणकर्तार: कस्यामपि परिस्थितौ न परित्याज्या:-सीएम

गोरखपुर/वार्ताहर:। गोरखपुर। मुख्यमन्त्री योगी आदित्यनाथः अधिकारिभ्यः कठोरनिर्देशं दत्तवान् यत् कस्यचित् भूमिं अवैधरूपेण अतिक्रमणं कुर्वन्तः भूमिमाफिया, दुर्बलानाम् उन्मूलनं कुर्वन्तः उत्पीडकाः च कस्यापि परिस्थितौ न मुक्ताः भवेयुः। शून्य सहिष्णुतायाः नीतिं अनुसृत्य तेषां…

सीतारमणः २३ जुलाईत: दिनाङ्के क्रमशः ७ वारं बजटं प्रस्तुतं करिष्यति-सा प्रथमा वित्तमन्त्री भविष्यति

नवदेहली। मोदीसर्वकारस्य ३.० प्रथमं बजटं २३ जुलाईत: दिनाङ्के प्रस्तुतं भविष्यति। वित्तमन्त्री निर्मला सीतारमणः क्रमशः सप्तमवारं बजटं प्रस्तुतं करिष्यति। बजटसत्रं २२ जुलाईत: १२ अगस्तपर्यन्तं भविष्यति। सा देशस्य प्रथमा वित्तमन्त्री भविष्यति। पूर्वं…

१२ जुलाईतः रांचीनगरे संघस्य प्रान्तीयप्रचारकाणां वार्षिक सभायां भागवतः उपस्थितः भविष्यति

नवदेहली/वार्ताहर:। राष्ट्रीय स्वयंसेवकसंघस्य सर्वेषां राज्यप्रचारकाणां वार्षिकसभा आगामिसप्ताहे झारखण्डस्य राँचीनगरे भविष्यति यस्मिन् संघप्रमुखः मोहनभागवतः अपि भागं गृह्णीयात्। आरएसएसस्य अखिलभारतीय प्रचारस्य प्रमुखः सुनील अम्बेकरः शुक्रवासरे विज्ञप्तौ उक्तवान् यत् १२ जुलैतः आरभ्य त्रिदिवसीयसमागमे…

गुजरातस्य प्रत्यक्षविदेशीय निवेश प्रवाहस्य विजयः, प्रत्यक्षविदेशीय निवेशप्रवाहः २०२३-२४ वित्तीयवर्षे ५५ प्रतिशतं अधिकः आसीत्

गांधीनगर। उद्योग-आन्तरिक-व्यापार-प्रवर्धनविभागेन भारतसर्वकारस्य वाणिज्य-उद्योग-मन्त्रालयेन प्रकाशितस्य नवीन-आँकडानां अनुसारं गुजरात-राज्ये वित्तवर्षे २४ तमेवर्षे प्रत्यक्षविदेशीय-विदेशीय-आयातस्य ५५ प्रतिशतं वृद्धिः अभवत्, यत्र ४.७ अरब-डॉलर्-रूप्यकाणां तुलने २.६अरब-डॉलर्-रूप्यकाणांसंग्रहः अभवत् पूर्ववित्तीयवर्षे देशे सर्वाधिकवृद्धिं दर्शितवती अस्ति। गुजरातदेशः अपि कर्नाटकं…

निवेशेन सह राज्यस्य नगरीय स्थानीयसंस्थाः अपि उत्तमं आयस्य स्रोतः भवितुम् अर्हन्ति-सीएम योगी

लखनऊ।/वार्ताहर:। योगीसर्वकारः स्थानीय संस्थानां स्वावलम्बनार्थं तेषां आयवर्धनार्थं चनिरन्तरं प्रयत्नाः कुर्वन् अस्ति। सर्वेषां नगरीय स्थानीय निकायानां आधारभूत संरचनासु सेवासु च व्यापक रूपेण निवेशं कर्तुं सर्वकारस्य अभिप्रायः अस्ति यत् तेषां सुदृढीकरणाय तथा…

केन्द्रेण सर्वोच्चन्यायालये उक्तं यत्, नीट-यूजी इत्यस्य निरस्तीकरणं तार्किकं नास्ति, एतेन सत्यरतछात्राणां हितं प्रभावितं भविष्यति

नवदेहली। केन्द्रेण शुक्रवासरे सर्वोच्चन्यायालये उक्तं यत् विवादास्पदं नीट-यूजी, २०२४ परीक्षां निरस्तं करणं तार्किकं सोपानं न भविष्यति तथा च परीक्षायाः कृते उपस्थितानां लक्षशः इमान्दारानाम् छात्राणां भविष्याय ‘गम्भीरं खतरा’ भविष्यति। राष्ट्रीय परीक्षण…

सीएम योगी लोकनिर्माणविभागस्य समीक्षां कृतवान्

लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे लोकनिर्माणविभागस्य विभिन्न परियोजनानांसमीक्षांकृत्वा निर्माणकार्यं समये गुणवत्ता पूर्णतया च सम्पन्नं कर्तुं निर्देशं दत्तवान्। अस्मिन् समयेलोकनिर्माणविभागराज्यमन्त्रीबृजेश सिंहः अन्यैः अधिकारिभिः सह अपि उपस्थितः आसीत्।मुख्यमन्त्रिणा सभायां दत्ताः प्रमुखाः…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page