Latest Story
गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्तिप्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुःधर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिःभारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवतिठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तःप्रचण्डवृष्ट्या मौसमः सुखदः अभवत्, नगरस्य बहवः मार्गाः, वीथीः च जलमग्नाः आसन्कांवड़यात्रायाः कृते सज्जः एसडीआरएफ हरिद्वार:-ऋषिकेशस्य ६ संवेदनशील क्षेत्रेषु दलानाम् तैनाती भविष्यति, यात्रा ११ जुलाई तः आरभ्यतेमुख्यमंत्री पुष्करसिंह धामी खातिमायां धानरोपितवान्-उक्तवान्-कृषकाः अस्माकं अर्थव्यवस्थायाः मेरुदण्डः, संस्कृति परम्पराणां च वाहकाः अपि सन्तिप्रधानमंत्री मोदी अर्जेन्टिनादेशस्य द्विदिवसीययात्रायै आगच्छत्-व्यापार शिखर सम्मेलने भागं ग्रहीतं तथा च राष्ट्रपतिं जेवियरेन सह मिलति

Main Story

Today Update

भारते कारगिलयुद्धम् आरोपितम्-सीएम

लखनऊ। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः २६ जुलै दिनाङ्के कारगिलदिने शहीदसैनिकानाम् श्रद्धांजलिम् अर्पयन् उक्तवान् यत् कार्गिलयुद्धं भारते आरोपितम्। प्रॉक्सीद्वारा पाकिस्तानदेशः कश्मीरे आक्रमणं कृत्वा भारते युद्धं आरोपितवान् आसीत्, परन्तु युद्धस्य किं परिणामः…

राज्येन यूपीपुलिस तथा पीएसी इत्यत्र अग्निवीराणाम् आरक्षणं प्रदास्यति-मुख्यमन्त्री योगी आदित्यनाथः

लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे घोषितवान् यत् राज्येन यूपीपुलिस तथा पीएसी इत्यत्र अग्निवीराणां आरक्षणं प्रदास्यति। सः अवदत् यत् यदा अग्निवीरः स्वसेवाया: अनन्तरं पुनः आगमिष्यति तदा उत्तरप्रदेश सर्वकारः एतेषां युवानां…

उप्रपुलिसस्य निरस्तीकृत परीक्षायाः नूतनानां तिथीनां घोषणा-६० सहस्राणां पदानाम् परीक्षायां ५० लक्षं छात्राः उपस्थिताः भविष्यन्ति…नवकेन्द्राणि निर्मितानि भविष्यन्ति

नवदेहली/वार्ताहर:। यूपी पुलिसस्य निरस्तीकृत हवालदार नियुक्ति परीक्षायाः नवीनतिथयः घोषिताः। अगस्तमासे-२३, २४, २५, ३०, ३१ अगस्तमासे ५ दिवसेषु परीक्षा भविष्यति। जन्माष्टमीकारणात् ४ दिवसस्य अन्तरं भविष्यति। प्रतिदिनं द्वयोः पालियोः परीक्षा भविष्यति। तस्य…

मुख्यमंत्री योगी आदित्यनाथ: उक्तवान्-प्रमाणसहितं अधिकारिणां शिकायतां कुर्वन्तु,क्रियान्वयनं भविष्यन्ति

लखनऊ/वार्ताहर:। सीएम योगी बुधवासरे बरेली-मुरादाबाद-प्रभागयोः जनप्रतिनिधिभिः सह बैठकं कृतवान्। अधिकारिणः न शृण्वन्ति इति विषये विधायकानां शिकायतया योगी अवदत् यत् यदि कोऽपि अधिकारी न शृणोति तर्हि तस्य विरुद्धं ठोस साक्ष्येण शिकायतं…

अखिलभारातीयाशलाकापरीक्षाया आयोजनं देहल्याः जयरामब्रह्मचर्याश्रमे भविष्यति- प्रो. शिवशज्र्रमिश्रः, अ.भा.श.परीक्षासंयोजकः

नवदेहली। उनविंशतिवर्षाद् काशीप्रान्तेन शास्त्राणां संरक्षणार्थम् अखिलभारतीयशलाकापरीक्षाया आयोजनं तत्तक्षेत्रे क्रियते। प्रतिवर्षमिव अस्मिन्नपि वर्षे अस्याः परीक्षाया आयोजनं देहल्याः जयरामब्रह्मचर्याश्रमे भविष्यति। अस्माकं ध्येयमस्ति यत् सर्वादौ भारतीयानां मुखे संस्कृतभाषा भवेत्, तदनन्तरं संस्कृतभाषायाः परिज्ञानात् शास्त्राणां…

राजर्षि महाभागस्य जयन्त्योपलक्ष्ये जिला सत्रीय प्रतियोगिता प्रारम्भा

प्रयागराज:। वार्ताहर:। अखिल भारतीय युवा खत्री समाजस्य तत्वावधाने भारत रत्न राजर्षि पुरषोत्तम दास टंडनमहाभागस्यजयन्त्योपलक्ष्ये जिला सत्रीय प्रतियोगिता प्रारम्भा जाता। ड्राइंग, निबंध अथ च मेंहदी प्रतियोगिता: आयोजिता:। अस्मिन् अवसरे एमएल कान्वेंट…

विरोधस्य कोऽपि प्रभावः नास्ति, सीएम योगी इत्यस्य निर्णयः, काँवरमार्गे प्रत्येकस्मिन् विपणे ‘नेमप्लेटं’ स्थापनीयं भविष्यति

लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे काँवरयात्रामार्गे स्थितानां सर्वेषां भोजनालयानाम् स्वामिनः नाम प्रदर्शयितुं आदेशंदत्तवान्। मुजफ्फरनगर नगरस्य उत्तरप्रदेश पुलिसः विपक्ष दलानां विरोधस्यअनन्तरंभोजनालयानाम्स्वामिनः नाम प्रदर्शयितुं ‘स्वैच्छिकः’ इति आदेशं निरस्तं कृत्वा एकदिनस्य अनन्तरं…

शिवराजः अवदत्-सर्वे मन्त्रिण: चिन्तयन्तु-लखनऊनगरे सीएम.योगी प्रशंसितः; उत्तरप्रदेशे १ लक्ष एकड़ानां प्राकृतिक कृषिः

लखनऊ/वार्ताहर:। प्राकृतिक कृषि विषये कार्यक्रमाय लखनऊ नगरं प्राप्तः केन्द्रीय कृषिमन्त्री शिवराजसिंह चौहानः अवदत् यत् यदा केचन जनाः मन्त्रिणः भवन्ति तदा ते सर्वं मन्यन्ते। कार्यक्रमे सीएम योगी शिवराजसिंहस्य प्रशंसाम् अपि अकरोत्।…

मुख्यमन्त्री योगी कावड़यात्रायाः सज्जतायाः समीक्षां कृतवान्-आगामिषु ७२ घण्टेषु कावड़यात्रामार्गेषु मरम्मतं सम्पन्नं भवेत्, प्रमुखेषु उत्सवेषु पुष्पवृष्टिः करणीया

लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे २२ जुलैतः आरभ्य कांवड़ यात्रायाः सज्जतायाः समीक्षां कृत्वा आवश्यक मार्ग दर्शिकाः दत्तवान्। सभायां जलशक्ति-नगर विकास-ऊर्जा-मन्त्री,पीडब्ल्यूडी-विभागस्यमन्त्रीअपि च राज्यमन्त्री अपि उपस्थिताः आसन्। पीडब्लूडी सिञ्चन नगरविकासविभागस्यनिर्देशानुसारंकांवड़यात्रा सम्बद्धस्यप्रत्येकस्यवृत्तस्यप्रत्येकस्य…

चातुर्मास महोत्सव: प्रारम्भ:

प्रयागराज:। वार्ताहर:। दिनांक १७ जुलाई २०२४ त: २२ सितम्बर पर्यन्तं श्रीमद् जगतगुरु शंकराचार्य ज्योतिर्मङ्ग शाखा कांशी पीठाधीश्वर स्वामी शाश्श्वतानन्द सरस्वती जी महाराज महाभागस्य चातुर्मासस्य व्रतस्य प्रारम्भ: अभवत् । समारोह: इन्दौर…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page