विदेशमन्त्री एस जयशंकरः टोक्योनगरस्य एडोगावानगरे महात्मागान्धिनः प्रतिमायाः अनावरणं कृतवान्
नवदेहली। टोक्यो। विदेशमन्त्री एस. जयशंकरः रविवासरे अवदत् यत् युद्धक्षेत्रात् समाधानं न उद्भवति, कोऽपि युगः युद्धयुगः न भवेत् इति महात्मागान्धिनः शाश्वतः सन्देशः अद्यत्वे अपि द्वन्द्वस्य, ध्रुवीकरणस्य, रक्तपातस्य च साक्षिणः विश्वस्य कृते…
राजनाथः राहुलगान्धीं प्रति प्रहारं कृतवान्, अवदत्-अग्निवीरविषये देशं भ्रमितुं प्रयत्नाः क्रियन्ते
नवदेहली। रक्षामन्त्री राजनाथसिंहः सोमवासरे लोकसभायां विपक्षनेता राहुलगान्धी इत्यस्य वक्तव्ये प्रबलं आक्षेपं गृहीतवान् यत्र गान्धी इत्यनेन दावितं यत् अग्निवीरस्य ‘चक्रव्यूह’ इत्यत्र युवानः फसन्ति, अग्निवीराणां कृते पेन्शनस्य बजटं न कृतवान् इति सर्वकारेण…
हरिद्वार कांवड़ मेलापके भक्ताः एकत्रिताः-सावनस्य सोमवासरे ५००० पुलिसैः ३० ड्रोनकैमरैः च सुरक्षा, अधुना यावत् १ कोटिजनाः प्राप्ताः
नवदेहली। धार्मिक नगरे हरिद्वारे कवडतीर्थ यात्रिकाणां संख्यायां महती वृद्धिः आरब्धा अस्ति। नगरे सर्वत्र डाककानवाडयः शिबिरं कृतवन्तः। भक्तानां विशालं जनसमूहं दृष्ट्वा कठोर सुरक्षा व्यवस्था अपि कृता अस्ति। सावनस्य द्वितीय सोमवासरे हरिद्वारपुलिसः…
‘आत्मानुशासनं विना काऽपि पूजा न सम्भवति’, सीएम योगी काँवर यात्रीभ्यः आग्रहं करोति
लखनऊ। जुलाई-मासस्य २२ दिनाङ्के सावनस्य प्रथम सोमवासरस्य अवसरे देशे सर्वत्र बहूनां भक्तानां काँवरयात्रायाः आरम्भः अभवत्। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् देशे सर्वत्र प्रसिद्धः शिवस्य पवित्रः सावनमासः आरब्धः अस्ति। सः…
सदने जनसम्बद्धेषु विषयेषु सकारात्मक चर्चायै सज्जः सर्वकारः-योगी
मुख्यमन्त्री योगी आदित्यनाथः राज्यविधायिकायाः मानसूनसत्रे राज्यस्य विकासस्य जनसमस्यानां च विषये विधायकैः उत्थापितानां विषयेषु सकारात्मक चर्चायै सर्वकारः सज्जः इति उक्तवान्। सत्रस्य आरम्भात् पूर्वं मुख्यमन्त्री विधानभवन सङ्कुलस्य पत्रकारैः सह उक्तवान् यत् राज्यस्य…
योगी आदित्यनाथः मुख्यमन्त्रीपदे एव तिष्ठति, मोदी प्रसन्नः सन् यूपी सीएम इत्यस्मै कार्यं कर्तुं मुक्तहस्तं दत्तवान्
नवदेहली/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्रीपदात् योगी आदित्यनाथस्य निष्कासनार्थं प्रचारं कुर्वन्तः जनाः पुनः निराशाः अभवन् यतः भाजपा उच्चकमाण्डेन राज्यसर्वकारस्य नेतृत्वे परिवर्तनं न भविष्यति इति निर्णयः कृतः। उपमुख्यमन्त्री केशवप्रसाद मौर्यः ब्रजेशपाठकः च द्वौ अपि…
कुम्भात् पूर्वं १ सहस्राणि रोडवेजबसानि क्रियन्ते-अयोध्या, लखनऊ, प्रयागराज आगरा जनपत्सु उपलभ्यन्ते, कुम्भे चालिताः भविष्यन्ति
लखनऊ। यूपी इत्यस्मिन् प्रयागराजकुम्भात् पूर्वं यूपीएसआरटीसी १ सहस्राणि रोडवेजबसानि क्रीतवान्। एतानि कुम्भे विशेष बसरूपेण चालितानि भविष्यन्ति। एतानिबसयानानिअयोध्या,लखनऊ, प्रयागराज इत्यादिषु विभिन्नेषु जिल्हेषु प्रेषिताः भविष्यन्ति यूपीएसआर टीसी संचालक मण्डलस्य सत्रे १ सहस्रं…
योगी सर्वकारः कृषकाणां समस्यानां समाधानं भवति, अनुदानरूपेण बीजानि उपलभ्यन्ते
नवदेहली/वार्ताहर:। प्रतिवारं इव अस्मिन् समये अपि कृषकाणां समस्यानां समाधानरूपेण योगी सर्वकारः आगतः। राज्यस्य येषु क्षेत्रेषु कृषकाः न्यूनवृष्ट्याः कारणेन धानं रोपयितुं न शक्तवन्तः अथवा तेषां सस्यानां जलप्रलयेन क्षतिः जातः, तेषु क्षेत्रेषु…
भाजपा शासितराज्यस्य मुख्यमंत्रिणा सह, शाह-नड्डा, योगी च सह पीएम मोदी इत्यस्य संगोष्ठीं अपि उपस्थिताः आसन्
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे भाजपाशासितराज्यानां मुख्यमन्त्रिभिः उपमुख्यमन्त्रिभिः च सह अनेकविषयेषु चर्चां कृतवान्। भाजपायाः नियमितान्तरेण आयोजितस्य ‘मुख्यमन्त्रिपरिषदः’ राज्येषु प्रमुखयोजनानां समीक्षा, उत्तमशासनप्रथानां अनुसरणं, केन्द्रसर्वकारस्य कल्याणकारीपरिकल्पनानां वितरणं च उद्दिश्यते। मोदी इत्यस्य अतिरिक्तं केन्द्रीयमन्त्री…
नीति आयोगस्य सभायां पीएम मोदी अवदत्-२०४७ तमे वर्षे विकसितं भारतं प्रत्येकस्य भारतीयस्य महत्त्वाकांक्षा अस्ति
नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे नीती आयोगस्य नवमशासक परिषदः सभायां वदन् अवदत् यत् सर्वेषां राज्यानां संयुक्तप्रयत्नेन ‘विकसित भारतस्य २०४७’ इति स्वप्नः साधयितुं शक्यते। पीएम मोदी उक्तवान् यत् वयं सम्यक् दिशि गच्छामः।…
