२०१४ तः पूर्वं सर्वकाराणि कल्याणकारीराज्यस्य निर्माणार्थं पूर्णतया कार्यं न कृतवन्तः-शाह
अहमदाबाद। केन्द्रीयमन्त्री अमितशाहः अवदत् यत् २०१४ तः पूर्वं सर्वकाराः कल्याणकारी राज्यस्य संवैधानिकं उद्देश्यं प्राप्तुं पूर्णतया कार्यं न कृतवन्तः परन्तु एषा अवधारणा प्रधानमन्त्री नरेन्द्रमोदीना यथार्थ रूपेण परिणता। शाहः अवदत् यत् मोदी…
देशे ८५ केन्द्रीयविद्यालयाः २८ नवोदयविद्यालयाः उद्घाटिताः भविष्यन्ति-केन्द्रीयमन्त्रिमण्डलस्य अनुमोदनम्
नवदेहली/वार्ताहर:। दिल्लीनगरे केन्द्रीय मन्त्रिमण्डलस्य बैठकः अभवत्। अस्मिन् दिल्लीमेट्रो-नगरस्य ८५ केन्द्रीयविद्यालयानां २८ नवोदय विद्यालयानां (एन.वी.), ऋथला-कुण्डली-गलियारस्य च निर्माणाय अनुमोदनं दत्तम्। येषु जनपत्सु अद्यापि नवोदय विद्यालय योजनायां न समाविष्टाः आसन् तेषु नवोदय…
यदि अस्माकं राष्ट्रं धर्मं च सुरक्षितं भवति तर्हि वयं अपि सुरक्षिताः भविष्यामः- मुख्यमंत्री योगी आदित्यनाथः
लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः पुनः एकवारं प्रधानमन्त्री नरेन्द्रमोदीसंसदीयनिर्वाचनक्षेत्रे वाराणसीयां ७ दिसम्बर् शनिवासरे आक्रामकस्वरं स्वीकृत्य उक्तवान् यत् यावत् अस्माकं धर्मः सुरक्षितः अस्ति तावत् वयं अपि सुरक्षिताः स्मः। योगी स्वरावेद महामन्दिर…
भागवत उक्तवान्-हिन्दुभ्यः एकीकृतः एव तिष्ठितव्य, उक्तम्- भारतं हिन्दुराष्ट्रम् अस्ति, मतभेदाः विस्मर्तव्याः भविष्यन्ति; मोदी-योगी अपि उक्तवन्तः-विभक्ते चेत् हानिः भविष्यति
राष्ट्रीय स्वयंसेवक संघ (RSS) प्रमुख मोहन भागवत: हिन्दुजनानाम् एकीकरणाय आह्वान । सः अवदत्- मतभेदं विवादं च उन्मूलनं कृत्वा हिन्दुसमाजः एकत्र आगच्छेत्। संघप्रमुखः शनिवासरे सायं राजस्थानस्य बारणनगरे स्वयंसेवकान् सम्बोधयति स्म, शनिवासरे…
धार्मिकसमृद्धिसहितम् एव आर्थिकसमृद्धेः सन्देशं ददाति महाकुम्भ-25 इत्यस्य प्रतीकचिह्नम्
लखनऊ, 06 अक्टूबर। मुख्यमन्त्री योगी आदित्यनाथः रविवासरे प्रयागराजनगरे महाकुम्भ-25 इत्यस्य नूतनबहुरङ्गी प्रतीकचिह्नम् अनावरणं कृतवान् । महाकुम्भ-25 इत्यस्य एतत् प्रतीकचिह्नं धार्मिक-आर्थिक-समृद्धेः सन्देशस्य प्रेरणादायकः स्रोतः अस्ति, यस्मिन् समुद्रस्य मथनात् निर्गतः अमृतकलशः महाकुम्भस्य…
पीएम मोदी वायनाड भूस्खलनेन प्रभावित क्षेत्रेषु भ्रमणं कृतवान्-उक्तवान्-एषा त्रासदी सामान्या नास्ति; अस्मिन् आपदायां ४०० तः अधिकाः जनाः मृताः
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (१० अगस्त) केरलस्य वायनाड्-नगरस्य भूस्खलन प्रभावित क्षेत्रस्य भ्रमणं कृतवान्। भूस्खलनेन प्रभावितानां चुरालामाला, मुण्डक्कई, पुञ्चिरीमत्तम ग्रामाणां विमानसर्वक्षणं कृतवान्। एतानि दुःखदघटनानि सामान्यानि न सन्ति इति पीएम अवदत्। शतशः…
पीएम मोदी उच्च-उत्पादक-जलवायु-अनुकूल-सश्यानां १०९ प्रकारान् विमोचितवान्, कृषकैः वैज्ञानिकैः च सह अपि संवादं कृतवान्
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन रविवासरे उच्च-उत्पादक-जलवायु-लचील-जैव-लचील-सस्यानां १०९ प्रकाराः विमोचिताः। नवीदिल्ली नगरस्य भारतीयकृषिसंशोधनसंस्थाने आयोजिते कार्यक्रमे पीएम इत्यनेन एतानि सस्यानि विमोचितानि। प्रधानमन्त्रिकार्यालयेन विज्ञप्तौ उक्तं यत्, ‘प्रधानमन्त्रिणा विमोचितानाम् ६१ सस्यानां १०९ प्रजातयः ३४…
सीएम योगी ४०० जनानां समस्याः श्रुतवन्तः-भूमिग्राहकविरुद्धं कठोरकार्याणि कुर्वन्तु, तत्क्षणमेव सर्वेषां साहाय्यं कुर्वन्तु
गोरखपुर/वार्ताहर:। गोरखपुरस्य भ्रमणकाले मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे प्रातःकाले जन्तदर्शने जनान् मिलित्वा तेषां समस्याः श्रुत्वा शीघ्रं समाधानार्थं अधिकारिभ्यः निर्देशं दत्तवान्। अस्मिन् काले सीएम इत्यनेन अधिकारिभ्यः निर्देशः दत्तः यत् सर्वकारस्य जनकल्याण योजनाभ्यः…
प्रशिक्षणकेन्द्रे छात्राणां मृत्योः उत्तरदायी कः ?
दिल्लीनगरस्य पुरातनराजेन्द्रनगरस्य राव आईएएस अध्ययनस्य (कोचिंग्) केन्द्रस्य तहखाने वर्षाजलस्य अचानकं प्रवेशात् चतुर्घण्टाभ्यः अधिकं यावत् फसन्तः त्रयः छात्राः मृताः। घटनासमये तहखाने पुस्तकालये ३०-३५ छात्राः आसन् । आगच्छन्तं जलं दृष्ट्वा शेषाः प्रस्थिताः।…
भाजपानेतृषु असन्तुष्टेः स्वराः उद्भवितुं आरब्धाः सन्ति
यदा काङ्ग्रेस-पक्षस्य क्रमशः लोकसभानिर्वाचनद्वये (२०१४, २०१९ च) दुर्बलं प्रदर्शनं जातम् तदा अनेके असन्तुष्टेः स्वराः उत्पन्नाः। तस्य बहवः नेतारः दलं त्यत्तäवा अन्यदलेषु सम्मिलिताः। तेषु बहवः भाजपायां गतवन्तः। यत्र गतदशके यदा केन्द्रे…
