काङ्ग्रेसस्य भवितुं काङ्ग्रेसाय च भवितुं इत्यनयोर्भेदः-जयराम रमेशः शशि थरूरं उपरि कटाक्षं करोति
नवदेहली। सर्वकारस्य दृष्टिकोणे बेईमानतायाः आरोपं कृत्वा काङ्ग्रेसेन शनिवासरे उक्तं यत् पाकिस्तान जनित आतज्र्वादस्य विषये भारतस्य स्थितिं व्याख्यातुं विदेशदेशेषु सर्वकारेण प्रस्तावितानां प्रतिनिधि मण्डलानां कृते स्वस्य चतुर्णां नामाज्र्तिानां सांसदानां नाम परिवर्तनं न…
ऑपरेशन सिन्दूरस्य महती सफलतायाः अनन्तरं २२ मई दिनाङ्के भारत-पाकसीमायां पीएम मोदी जनसभां सम्बोधयिष्यति
हरिकृष्णशुक्ल/नवदेहली। ऑपरेशन सिन्दूरस्य सफलतायाः अनन्तरं प्रधानमन्त्री नरेन्द्रमोदी शीघ्रमेव स्वस्य प्रथमसभां सम्बोधयितुं गच्छति। इयं सभा भारत पाकिस्तान सीमासमीपे भविष्यति। आवाम् भवद्भ्यः कथयामः यत् ७ मई दिनाङ्के पाकिस्ताने पाकिस्तान-कब्जित-कश्मीरे च आतज्र्वादीनां प्रक्षेपण…
राजस्थाने ९०० तः अधिकाः बाङ्गलादेशीयाः-रोहिंग्या-जनाः गृहीताः-अवैधरूपेण निवसन्तः जनाः स्वस्य निवासस्य प्रमाणपत्रं अपि निर्मितवन्तः
नवदेहली। बाङ्गलादेशात् रोहिंग्यादेशात् च आगच्छन्तः जनानां (घुसपैठिनः) धोखाधड़ी गृहीता अस्ति। एतेषां जनानां राजस्थानस्य मूलनिवासीत्वस्य प्रमाणपत्राणि अपि निर्मिताः सन्ति। तेभ्यः एतादृशाः दस्तावेजाः बहुसंख्येन प्राप्ताः सन्ति। एते दस्तावेजाः गलत् प्रकारेण निर्मिताः सन्ति।…
अहं स्वदायित्वं सम्यक् निर्वहितुं प्रयत्नेन प्रयतस्ये इति ओवैसी सर्वेषु दल प्रतिनिधि मण्डलेषु अवदत्
एआईएमआईएम-प्रमुखः असदुद्दीन ओवैसीः सीमापार-आतज्र्वादस्य, ऑपरेशन-सिन्दूर-विरुद्धं भारतस्य निरन्तरं युद्धं प्रदर्शयितुं प्रमुखसाझेदारदेशानां भ्रमणं कुर्वतः प्रतिनिधिमण्डलस्य सदस्यत्वेन नामाज्र्नं कृत्वा महत् वक्तव्यं दत्तवान्। सः अवदत् यत् एतत् कस्यापि दलसम्बद्धतायाः विषये नास्ति। गमनात् पूर्वं अस्माकं…
आतज्र्वादविरुद्धं भारतं एकीभूतः सप्त सर्वदल प्रतिनिधि मण्डलाः ऑपरेशन सिन्दूरस्य सत्यं विश्वं वक्ष्यन्ति
लखनऊ/वार्ताहर:। पाकिस्तानं शस्त्रैः क्षतिं कृत्वा अधुना भारतसर्वकारः सर्वतः तत् परिवेष्टयितुं सज्जः अस्ति। भारतसर्वकारः अधुना पाकिस्ताने कूटनीतिक प्रहारं कर्तुं गच्छति। भारतं ऑपरेशन सिन्दूर-अन्तर्गतं अनेकानाम् उच्चस्तरीय-कूटनीतिक-समागमानाम् माध्यमेन सीमापार-आतज्र्वादस्य विरुद्धं स्वस्य दृढं, एकीकृतं…
पूर्वप्रधानमन्त्री मनमोहन सिंहस्य पार्थिव शरीर: पञ्चतत्वेषु विलीन:, २१ तोपानाम ‘सलामी’ प्रणति: प्रदत्त्त:
नवदेहली। भारतस्य पूर्वप्रधानमन्त्री डॉ.मनमोहन सिंहस्य मर्त्यावशेषाः पञ्चतत्त्वेषु विलीनाः अभवन्। अश्रुपूर्णनेत्रेण डॉ. मनमोहनसिंहस्य मर्त्यावशेषाः परिवारजनानां, काङ्ग्रेसपक्षस्य नेतारणाम् अन्यनेतृणां च उपस्थितौ पञ्चतत्वे विलीनाः अभवन्। भारतस्य पूर्वप्रधानमन्त्री डॉ. मनमोहनसिंहस्य ९२ वर्षे २६ दिसम्बर्…
त्रिदिवसीय: राष्ट्रिय रामायण मेलापक: उद्घाटित:
प्रयागराज:। आनन्द शुक्ल:। महर्षि भरद्वाज क्षेत्रस्य कटरा रामलीला कमेटी प्रांगणे अखिल भारतीय रामायण मेला समिते: तत्वावधाने दिनांके २६ दिसम्बरे दशाश्वमेध घट्टे गंगा पूजनोपरान्ते २७ दिसम्बरे त्रिदिवसीयस्य राष्ट्रीय रामायण मेलापकस्य उद्घाटनम्…
मुख्यमंत्री उवाच-९००० स्वच्छताकर्मी दीयते, केवलं ४००० एव उपयुज्यतेभाजपा विधायक पार्षदस्य सम्मुखे उक्तवान्-ते कम्बलमपि न वितरन्ति
लखनऊ /वार्ताहर:। सीएम योगी आदित्यनाथः अवदत् यत् लखनऊ नगर निगमक्षेत्रे प्रतिदिनं ९००० स्वच्छता कर्मचारिणः स्वछताकार्ये दीयन्ते, परन्तु सफाई कार्य्ये केवलं ४००० श्रमिकाः एव संलग्नाः सन्ति। एते पार्षदाः अवशिष्टानां पञ्च सहस्राणां…
विकासकार्यं त्वरयितुं राष्ट्रपतिरूपेण अनेकवारं ओडिशानगरं गतः-मुर्मू
नवदेहली/वार्ताहर:। राष्ट्रपतिः द्रौपदी मुर्मू इत्यनेन उक्तं यत् सा विकासकार्यस्य त्वरिततायै प्रोटोकॉलं भङ्ग्य अनेकवारं ओडिशा-नगरस्य स्वस्य मूलस्य मयूरभञ्ज मण्डलस्य च भ्रमणं कृतवती अस्ति। मुर्मू राज्यस्य पञ्चदिवसीययात्रायाः अन्तिमे दिने एकं समागमं सम्बोधयति…
राजनाथसिंहः सशस्त्रसेनाध्वजदिवसकोषे योगदानं दातुं जनान् आह्वानं करोति
लखनऊ/वार्ताहर:। रक्षामन्त्री राजनाथसिंहः जनान् सशस्त्र सेनाध्वज दिवसकोषे उदारता पूर्वकं योगदानं दातुं आग्रहं कृत्वा सैनिकानाम् कल्याणं सुनिश्चित्य सामूहिक दायित्वं उक्तवान्। सीमायां वीरतया युद्धं कृतवन्तः शहीदानां सैनिकानाञ्च सम्मानार्थं प्रतिवर्षं ७ दिसम्बर् दिनाङ्के…
