Latest Story
सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्तिजापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यतिविद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’चीनदेशे पाकिस्तानस्य प्रधानमंत्री इत्यस्य सम्मुखे पहलगाम-आक्रमणस्य निन्दा-एससीओ-सदस्यः अवदत्-आतंकवादिनः दण्डयितुं आवश्यकम्ट्रम्पस्य शुल्कस्य विषये पीएम मोदी इत्यस्य कटाक्ष:-आर्थिक चुनौती इत्यस्य अभावेऽपि भारते ७.८ प्रतिशतं वृद्धिः अभवत्मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

Main Story

Today Update

प्रयागराजस्य तीजदिने शिवमन्दिरेषु जनसमूहः समागतः आसीत्-पत्नयः निर्जलं उपवासं कुर्वन्ति स्म, अलज्ररं कुर्वन्ति स्म, शिवपार्वतीतः अखण्डसौभाग्यस्य आशीर्वादं याचन्ते स्म

प्रयागराज:। वार्ताहर:। मंगलवासरे देशे सर्वत्र आचरितस्य हरितालिका तीजपर्वस्य भव्यता प्रयागराज नगरे अपि दृष्टा। तीजस्य पवित्रे अवसरे सम्पूर्णे नगरे धार्मिकोत्साहस्य आस्थायाः च अद्वितीयः संगमः दृष्टः। अस्य उत्सवस्य विषये महिलासु विशेषोत्साहः, भक्तिः…

द्वौ प्राचार्यौ सम्मानितौ अभवताम् अभिनन्दन समारोह:

प्रयागराज:। वार्ताहर:। कीडगंज स्थित डॉ कौशल कान्वेंट स्कूल एवं गोल्डन नर्सरी स्कूल दरियाबाद इत्यत्र अभिनन्दन समारोह: आयोजित:। यस्मिन् द्वयो: विद्यालयो: प्राचार्या: सम्मानितौ अभवताम्। उभयोः विद्यालययोः प्राचार्याः शिक्षाजगतः गौरवः भूत्वा सम्मानिताः…

पुनः जलप्लावनजलं नगरवस्तौ प्रविष्टं, गङ्गा यमुना च संकटचिह्नस्य समीपं प्राप्तवन्तौ

प्रयागराज:। वार्ताहर:। जलप्लावनजलं पुनःबस्तयः प्रविष्टः अस्ति। अस्य कारणात् शतशः परिवाराः स्वगृहं त्यत्तäवा गन्तुं बाध्यन्ते। ५० तः अधिकाः परिवाराः जलप्रलयराहतशिबिरेषु आश्रयं गृहीतवन्तः। नैनी-नगरस्य यमुना-नगरस्य, बक्षी-जलबन्धे गङ्गायाः च जलस्तरः ८३ मीटर् अतिक्रान्तः…

प्रेमानन्दमहाराजस्य विषये जगतगुरुरामभद्राचार्यस्य टिप्पण्या सन्त समुदायः विभक्तः, शंकराचार्यः अपि विवादे कूर्दितवान्

सन्तप्रेमानन्दमहाराजस्य विषये अद्यकाले धार्मिकजगति यः विवादः आरब्धः सः न स्थगितः अस्ति। भवद्भ्यः वदामः यत् जगद्गुरु रामभद्राचार्यः अद्यैव एकस्मिन् पोड्कास्ट् मध्ये प्रेमानन्दमहाराजं ‘चमत्कारिकं’ न मन्यते इति वदन् हलचलं जनयति स्म सः…

५० प्रतिशतं शुल्कस्य अनन्तरम् अपि वस्तुनि पूर्णतया न दूषितानि, भारतेन अद्यापि व्यापारसौदानां कृते वार्तायां द्वाराणि उद्घाटितानि सन्ति

नवदेहली। भारतस्य मतं यत् ट्रम्पप्रशासनेन भारतीय वस्तूनाम् उपरि अमेरिकीशुल्कं दुगुणं कृत्वा ५० प्रतिशतं यावत् करणं अन्यायपूर्णम् अस्ति। एतेन सह भारतेन व्यापारसम्झौते लक्ष्यं कृत्वा वार्तायां द्वारं उद्घाटितं कृतम् अस्ति। वयं भवद्भ्यः…

जम्मू क्षेत्रे वर्षा विनाशं करोति, विद्युत्, मोबाईल सेवा च बाधिता, उमर अब्दुल्ला अवदत्-अहं जनानां कृते कष्टं इति अनुभवामि

नवदेहली। जम्मू-मण्डलायुक्तेन रमेशकुमारेन केन्द्रीय मन्त्री जितेन्द्रसिंहाय दत्ता नवीनतम सूचनानुसारं पुँछ-राजौरी-मण्डलान् विहाय सम्पूर्णे जम्मू-मण्डले अद्यापि वर्षा भवति, यद्यपि तस्याः तीव्रता न्यूना अस्ति। जितेन्द्रसिंहः इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत् यत् संभागीय आयुक्तः…

रोजगार महाकुम्भः उद्घाटित:-मुख्यमंत्री योगी उक्तवान्-पूर्वं जनाः ग्रामे ग्रामे प्रवासं कुर्वन्ति स्म, अधुना राज्ये एव कार्याणि उपलभ्यन्ते

लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी उक्तवान् यत् युवानः अपार ऊर्जायाः स्रोतः सन्ति। विश्वे सर्वाधिकं युवानां जनसंख्या भारते अस्ति तथा च भारते अपि उत्तरप्रदेशे अस्ति। यूपी-नगरस्य युवानः अवसरं प्राप्य स्वप्रतिभां सिद्धवन्तः, अतः अद्य…

मोदी उक्तवान्-मेड इन इण्डिया इति लिखितं ईवी विश्वे चालयिष्यति मारुति: इत्यस्य प्रथमस्य ईवी इत्यस्य ध्वजः; गुजरात संयंत्रात् १०० देशेषु निर्यातं भविष्यति

नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी अद्य २६ अगस्त दिनाङ्के गुजरातस्य हंसलपुरे निर्यातार्थं ई-वितारा-इत्यस्य ध्वजं प्रदर्शितवान्। एतत् मारुतिस्य प्रथमं विद्युत्कारम् अस्ति। एतत् वाहनम् सम्पूर्णतया भारते निर्मितम् अस्ति, तस्य निर्यातः यूरोप-जापान-इत्यादिषु शताधिक देशेषु भविष्यति।…

हिन्दमहासागरे चलति पावर शो…, राजनाथसिंहः सशक्त समुद्री सज्जतायां बलं दत्तवान्

गोरखपुर/वार्ताहर:। रक्षामन्त्री राजनाथसिंहः मंगलवासरे अवदत् यत् देशस्य पूर्वभागे सुरक्षाचुनौत्यं, हिन्दमहासागरक्षेत्रे शक्ति-आन्दोलनस्य गतिशीलता च भारतस्य समुद्रीयसज्जतां सुदृढां स्थापयितुं आवश्यकम् अस्ति। आन्ध्रप्रदेशे भारतीय नौसेनायाः पूर्वनौसेना कमाण्डे चोरी-प्रâीगेट्-द्वयस्य प्रक्षेपणस्य अवसरे वदन् सिंहः अवदत्…

सीडीएस उक्तवान्-यदि भवन्तः शान्तिं इच्छन्ति तर्हि युद्धाय सज्जाः भवन्तु

हरिकृष्ण शुक्ल/देहरादून। रक्षाप्रमुखः अनिल चौहानः अवदत् यत् भारतं शान्तिप्रेमी देशः अस्ति चेदपि वयं ‘शान्तिवादिनः’ न स्मः। शत्रुः कस्यापि दुर्बोधस्य अधीनः न भवेत्। देशस्य सैनिकाः सर्वदा युद्धाय सज्जाः सन्ति। मध्यप्रदेशस्य म्होव-नगरस्य…

You Missed

सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्
योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्
मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्
अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति
जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति
विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

You cannot copy content of this page