Latest Story
मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यतिभारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाःसंघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताःदेहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यतिफाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताःयुक्रेनदेशस्य बृहत्तमं जहाजं रूसी-आक्रमणे डुबत्-प्रथमेन समुद्री-ड्रोनेन आक्रमणं कृतम्, यत् १० वर्षपूर्वं गुप्त चर्यायाः कृते निर्मितम् आसीत्भारतेन पुनः पाकिस्तानाय महत् हृदयं दर्शितम्, तावीनद्याः वर्धमान जलस्य मध्ये मानवीय-आधारेण पुनः अलर्ट-पत्रं प्रेषितम्मोदी स्वागतार्थं जापानीमहिलाभिः भारतात्मं, गायत्रीमन्त्रं, राजस्थानी भजनं च कृतम्; ऑपरेशन सिन्दूर इत्यस्य अभिनन्दनं प्राप्तवान्सम्भलजनसांख्यिक्यां बृहत् परिवर्तनं, हिन्दूजनसंख्या ४५ज्ञ् तः २०ज्ञ् यावत् न्यूनीभूता, अन्वेषणसमित्या मुख्यमंत्री योगी इत्यस्मै प्रतिवेदनं प्रदत्तम्

Main Story

Today Update

संघप्रमुखस्य व्याख्यानात् वैचारिकं चित्रं स्पष्टं भविष्यति

अभय शुक्ल/लखनऊ। संवादस्य, वादविवादस्य च परम्परायुक्ते देशे अद्यतनकाले जनचर्चानां व्याप्तिः निरन्तरं न्यूनीभवति। कदाचित् असहिष्णुता, कदाचित् अन्यदृष्टिकोपेक्षा इव दृष्टा अस्ति। देशस्य सर्वोच्च प्रजातान्त्रिकपदस्य प्रधानमन्त्रिणः विरुद्धं अपि शिकायतां वर्तते यत् संवादः नास्ति।…

अमेरिका भारतस्य उदयं न इच्छति, अधुना देशस्य चतुर्गुणबलेन मिलित्वा कार्यं करणीयम्

आनन्द शुक्ल:। १९९८ तमे वर्षे पोखरान् परमाणुपरीक्षणेषु भारते स्थापितानां आर्थिकप्रतिबन्धानां कोऽपि प्रभावः न दृष्टः ततः चीनस्य उदयस्य इस्लामिककट्टरतावादस्य च चिन्ता ग्रस्तः अमेरिकीराष्ट्रपतिः बिलक्लिण्टनः भारतात् दूरीकृत्य एशियायाः भूराजनीतिं चालयितुं न शक्यते…

प्रयागराजस्य तीजदिने शिवमन्दिरेषु जनसमूहः समागतः आसीत्-पत्नयः निर्जलं उपवासं कुर्वन्ति स्म, अलज्ररं कुर्वन्ति स्म, शिवपार्वतीतः अखण्डसौभाग्यस्य आशीर्वादं याचन्ते स्म

प्रयागराज:। वार्ताहर:। मंगलवासरे देशे सर्वत्र आचरितस्य हरितालिका तीजपर्वस्य भव्यता प्रयागराज नगरे अपि दृष्टा। तीजस्य पवित्रे अवसरे सम्पूर्णे नगरे धार्मिकोत्साहस्य आस्थायाः च अद्वितीयः संगमः दृष्टः। अस्य उत्सवस्य विषये महिलासु विशेषोत्साहः, भक्तिः…

द्वौ प्राचार्यौ सम्मानितौ अभवताम् अभिनन्दन समारोह:

प्रयागराज:। वार्ताहर:। कीडगंज स्थित डॉ कौशल कान्वेंट स्कूल एवं गोल्डन नर्सरी स्कूल दरियाबाद इत्यत्र अभिनन्दन समारोह: आयोजित:। यस्मिन् द्वयो: विद्यालयो: प्राचार्या: सम्मानितौ अभवताम्। उभयोः विद्यालययोः प्राचार्याः शिक्षाजगतः गौरवः भूत्वा सम्मानिताः…

पुनः जलप्लावनजलं नगरवस्तौ प्रविष्टं, गङ्गा यमुना च संकटचिह्नस्य समीपं प्राप्तवन्तौ

प्रयागराज:। वार्ताहर:। जलप्लावनजलं पुनःबस्तयः प्रविष्टः अस्ति। अस्य कारणात् शतशः परिवाराः स्वगृहं त्यत्तäवा गन्तुं बाध्यन्ते। ५० तः अधिकाः परिवाराः जलप्रलयराहतशिबिरेषु आश्रयं गृहीतवन्तः। नैनी-नगरस्य यमुना-नगरस्य, बक्षी-जलबन्धे गङ्गायाः च जलस्तरः ८३ मीटर् अतिक्रान्तः…

प्रेमानन्दमहाराजस्य विषये जगतगुरुरामभद्राचार्यस्य टिप्पण्या सन्त समुदायः विभक्तः, शंकराचार्यः अपि विवादे कूर्दितवान्

सन्तप्रेमानन्दमहाराजस्य विषये अद्यकाले धार्मिकजगति यः विवादः आरब्धः सः न स्थगितः अस्ति। भवद्भ्यः वदामः यत् जगद्गुरु रामभद्राचार्यः अद्यैव एकस्मिन् पोड्कास्ट् मध्ये प्रेमानन्दमहाराजं ‘चमत्कारिकं’ न मन्यते इति वदन् हलचलं जनयति स्म सः…

५० प्रतिशतं शुल्कस्य अनन्तरम् अपि वस्तुनि पूर्णतया न दूषितानि, भारतेन अद्यापि व्यापारसौदानां कृते वार्तायां द्वाराणि उद्घाटितानि सन्ति

नवदेहली। भारतस्य मतं यत् ट्रम्पप्रशासनेन भारतीय वस्तूनाम् उपरि अमेरिकीशुल्कं दुगुणं कृत्वा ५० प्रतिशतं यावत् करणं अन्यायपूर्णम् अस्ति। एतेन सह भारतेन व्यापारसम्झौते लक्ष्यं कृत्वा वार्तायां द्वारं उद्घाटितं कृतम् अस्ति। वयं भवद्भ्यः…

जम्मू क्षेत्रे वर्षा विनाशं करोति, विद्युत्, मोबाईल सेवा च बाधिता, उमर अब्दुल्ला अवदत्-अहं जनानां कृते कष्टं इति अनुभवामि

नवदेहली। जम्मू-मण्डलायुक्तेन रमेशकुमारेन केन्द्रीय मन्त्री जितेन्द्रसिंहाय दत्ता नवीनतम सूचनानुसारं पुँछ-राजौरी-मण्डलान् विहाय सम्पूर्णे जम्मू-मण्डले अद्यापि वर्षा भवति, यद्यपि तस्याः तीव्रता न्यूना अस्ति। जितेन्द्रसिंहः इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत् यत् संभागीय आयुक्तः…

रोजगार महाकुम्भः उद्घाटित:-मुख्यमंत्री योगी उक्तवान्-पूर्वं जनाः ग्रामे ग्रामे प्रवासं कुर्वन्ति स्म, अधुना राज्ये एव कार्याणि उपलभ्यन्ते

लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी उक्तवान् यत् युवानः अपार ऊर्जायाः स्रोतः सन्ति। विश्वे सर्वाधिकं युवानां जनसंख्या भारते अस्ति तथा च भारते अपि उत्तरप्रदेशे अस्ति। यूपी-नगरस्य युवानः अवसरं प्राप्य स्वप्रतिभां सिद्धवन्तः, अतः अद्य…

मोदी उक्तवान्-मेड इन इण्डिया इति लिखितं ईवी विश्वे चालयिष्यति मारुति: इत्यस्य प्रथमस्य ईवी इत्यस्य ध्वजः; गुजरात संयंत्रात् १०० देशेषु निर्यातं भविष्यति

नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी अद्य २६ अगस्त दिनाङ्के गुजरातस्य हंसलपुरे निर्यातार्थं ई-वितारा-इत्यस्य ध्वजं प्रदर्शितवान्। एतत् मारुतिस्य प्रथमं विद्युत्कारम् अस्ति। एतत् वाहनम् सम्पूर्णतया भारते निर्मितम् अस्ति, तस्य निर्यातः यूरोप-जापान-इत्यादिषु शताधिक देशेषु भविष्यति।…

You Missed

मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्
उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति
भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः
संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः
देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति
फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

You cannot copy content of this page