Latest Story
मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाःसामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्तिकेरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियतेसंसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्तिराष्ट्रियसुरक्षायाः क्षतिः भवति, बाङ्गलादेशस्य आक्रमणकारिणां विरुद्धं प्रमुखं क्रियान्वयनं आवश्यकम्पीएम मोदी इत्यस्य आप्रिâका-दक्षिण-अमेरिका-देशयोः भ्रमणेन वैश्विकदक्षिणं सुदृढं भविष्यति, भारतस्य वैश्विकप्रभावः वर्धतेरक्षाक्षेत्रे प्रौद्योगिकीविकासः निरन्तरं भवेत्अनुप्रिया मन्त्रिण: पतिः आशीषपटेलः विद्रोही मनोवृत्तिं दर्शयति-उक्तवान्-१७०० कोटिरूप्यकेण स्वस्य दलस्य समाप्त्यर्थं षड्यंत्रम्; ‘गिरफ्तारी’ शज्र प्रकटित

Main Story

Today Update

९ जुलाई दिनाङ्के राज्यस्य निगम कर्मचारिणः प्रतीकात्मकं हड़तालं करिष्यन्ति-राज्य कर्मचारि सङ्घस्य निर्णयानन्तरं कर्मचारिणः नगरायुक्ताय सूचनां समर्पितवन्तः

प्रयागराज:। वार्ताहर:। ९ जुलाई दिनाङ्के राज्यस्य नगरनिगमानाम् कर्मचारिणां लम्बितमागधान् विषये राज्यस्य सर्वेषां नगरपालिकानां कर्मचारिणः प्रतीकात्मकं हड़तालं करिष्यन्ति। अस्य विषये कर्मचारी सङ्घेन घोषणा कृता अस्ति। एतत् दृष्ट्वा नगर निगम कर्मचारी संघस्य…

गंगाजलस्तर अपायस्तरात् ८ मीटर् अधः-प्रयागराज, एसडीएम तथा तहसीलदारेषु उत्तरदायित्वं दत्तं जलप्लावने चौकी इत्यनेन सह आश्रयस्य निर्माणस्य सज्जता आरब्धा

प्रयागराज:। प्रयागराजे गङ्गायाः यमुनायाश्च जलस्तरः वर्धमानः अस्ति। संकटस्तरात् ८ मीटर् अधः गङ्गा प्रवहति। अत्र संकटस्तरः ८४.७३ मीटर् अस्ति। फफामऊ गेज इत्यत्र गङ्गा नदी ७६.८० मीटर्, नैनी गेज इत्यत्र यमुना नदी…

प्रयागराजे जिलाधिकारिण: कांवड़यात्रायाः, सुरक्षायाः विशेष व्यवस्थायाः, भक्तानाम् सुविधानां च सज्जतां कृतवान् अस्ति

प्रयागराज:। जुलाई-मासस्य ११ दिनाज्रत् पवित्रं सावनमासः आरभ्यते, अनेन सह संगम-नगरे प्रयागराज-नगरे पुनः एकवारं भक्ति-श्रद्धा-वातावरणं सृज्यते। अस्मिन् मासे भगवतः शिवस्य प्रिये सहस्राणि भक्ताः संगमस्य दशश्वमेधघाटं गत्वा गंगाजलं कानवाडं पूरयितुं वाराणसी नगरस्य…

उत्तरकाशीयां ८ वर्षाणि यावत् भण्डारस्य आयोजनम्-न्यासस्य सदस्यः अवदत्-अहं अस्वस्थः आसम्, अतः अहं न अगच्छम्; समितिसमन्वयकः दुर्घटनायां मृतः

देहरादून। वयं विगत ८ वर्षेभ्यः भण्डरा-आयोजनाय उत्तराखण्डं गच्छामः। अस्मिन् वर्षे अपि भण्डरा-नगरस्य आयोजनं कर्तव्यम् आसीत्। अस्माकं शिव शक्ति काँवर सेवा न्यासः अस्ति। भण्डरा प्रभारी सुनील प्रजापति। गत ८ वर्षेभ्यः तस्य…

चारधामयात्रा भूस्खलनस्य कारणेन अनेकवारं स्थगयितव्या आसीत्-एसडीआरएफ इत्यनेन भूस्खलन क्षेत्रे अवरुद्धानां ४० यात्रिकाणां उद्धारः कृतः

देहरादून/वार्ताहर:। उत्तराखण्डस्य पर्वतीयजिल्हेषु वर्षाकारणात् चार धामयात्रा प्रभाविता भवति। विशेषतः केदारनाथस्य यमुनोत्रीधामस्य च यात्रा बहुवारं स्थगितवती अस्ति। बुधवासरे रात्रौ केदारनाथमार्गे सोनप्रयागस्य समीपे मलिनतायाः, भारीशिला खण्डानां च कारणेन मार्गः बन्दः अभवत्। यस्मात्…

यथा यथा चारधाम-नगरे यात्रिकाणां संख्या न्यूनीभूता, तथैव अफलाइन-पञ्जीकरण-काउण्टर-इत्येतत् न्यूनीकृतम्, अधुना पारगमन-शिविरे १६ स्थानेषु पञ्जीकरणं भविष्यति

देहरादून/वार्ताहर:। चारधामयात्रायां यात्रिकाणां संख्यायां न्यूनतायाः अनन्तरं अफलाइन पञ्जीकरण गणकानां संख्या न्यूनीकृता अस्ति। आईएसबीटी इत्यस्य षट् काउण्टर् बन्दाः अभवन्। पारगमन शिबिरे १६ काउण्टर् चालिताः भविष्यन्ति। हर्बर्टपुरे अपि काउण्टर् न्यूनीकृताः सन्ति। नयागांवस्य…

घानादेशे प्रधानमंत्री मोदी-अत्र मृत्यु-उत्सवस्य प्रथा-मत्स्य-कज्र्ण-इत्यादिषु डिजाइनर-चितासु दफनः

प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे पश्चिमाप्रिâकादेशस्य घानादेशं प्रति प्रस्थितवान्। एतत् तस्य प्रथमा घाना-देशस्य यात्रा अस्ति। भारतात् प्रायः ८ सहस्रकिलोमीटर् दूरे स्थिते घाना देशे ‘गा’-समुदायेषु जनानां मृत्योः उत्सवस्य परम्परा वर्तते। अत्र अन्त्येष्ट्यर्थं डिजाइनर-चिताः…

प्रधानमंत्री मोदी इत्यस्मै घानादेशस्य सर्वोच्चसम्मानं दत्तम्-मोदी उक्तवान्-भारत-घाना आतज्र्वादस्य विरुद्धं मिलित्वा कार्यं करिष्यति

नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी इत्यस्मै बुधवासरे घानादेशस्य सर्वोच्चसम्मानेन ‘द आफिसर आफ् द आर्डर् आफ् द स्टार आफ् घाना’ इति सम्मानेन पुरस्कृतः। एतदतिरिक्तं द्वयोः देशयोः ४ भिन्नाः सम्झौताः हस्ताक्षरिता सर्वोच्च सम्मान विषये…

इजरायल् गाजादेशे युद्धविराम प्रस्तावम् अङ्गीकुर्वति-हमासस्य प्रतिक्रियायाः प्रतीक्षा; ट्रम्पस्य चेतावनी-समझौतां स्वीकुरुत अन्यथा स्थितिः दुर्गता भविष्यति

नवदेहली। इजरायल्-देशेन बुधवासरे गाजा-नगरे हमास-सङ्घस्य युद्ध विराम-प्रस्तावस्य अनुमोदनं कृतम्। एषः प्रस्तावः कतारदेशेन दत्तः । अमेरिकीराष्ट्रपतिस्य डोनाल्ड ट्रम्पस्य विशेषप्रतिनिधिस्य स्टीव विट्कोफ् इत्यस्य युद्धविरामप्रस्तावस्य केचन बिन्दवः अपि अत्र समाविष्टाः सन्ति अधुना इजरायल्,…

ट्रम्पः विभाजनस्य अग्निं प्रवर्धयति इति ज़ोह्रान् ममदानी स्पष्टतया अवदत्-अहं मम कार्यं न स्थगयिष्यामि

नवदेहली। न्यूयोर्कस्य भारतीयमूलस्य मेयरपदस्य उम्मीदवारः ज़ोहरान् ममदानी अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पं प्रति प्रतिक्रियाम् अददात्। ट्रम्पः तं निर्वासयितुं धमकीम् अयच्छत्। अधुना ममदानी राष्ट्रपतिं निराशं कृतवान्। ममदानी ट्रम्पः जनान् विभजति, श्रमिकवर्गस्य अमेरिकन जनानाम्…

You Missed

मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः
सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति
केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते
संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्
बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्
यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

You cannot copy content of this page