मोदी उक्तवान्-भाजपा मुख्यमन्त्री १० जून दिनाङ्के शपथं ग्रहीष्यति

नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे ढेनकानाल्, ओडिशा नगरस्य कटक्, पश्चिमबङ्गस्य झारग्रामे च जनसभाः कृतवन्तः। कटक्-नगरे पीएम-महोदयः अवदत्-भाजपायाः प्रथमः सीएम-महोदयः १० जून-दिनाङ्के ओडिशा-नगरे शपथं करिष्यति इति निश्चितम्। तृतीयवारं मोदीसर्वकारः दिल्लीनगरे शपथं करिष्यति। एतदपि निश्चितम् पूर्वं ढेनकनालस्य जनसभायां सः अवदत्-ओडिशानगरस्य भाजदसर्वकारः पूर्णतया भ्रष्टानां नियन्त्रणे अस्ति। मुष्टिभ्यां भ्रष्टजनाः मुख्यमन्त्रिणः निवासस्थानं कार्यालयं
च स्वीकृतवन्तः। भाजदस्य लघुनेतारः अपि कोटि-कोटि-स्वामिनः अभवन् उभयोः जनसभाभ्यः पूर्वं पीएम मोदी पुरीनगरं प्राप्तवान्आ सीत। जगन्नाथमन्दिरं गत्वा सः रोड् शो कृतवान्। अस्मिन्काले पुरी संबितपत्रात् भाजपा प्रत्याशी अपि तस्य सह आसीत। लोकसभा निर्वाचनस्य मतदानं मई २५ दिनाङ्के ओडिशादेशस्य
ढेनकनाल-पुरी-कटक्-नगरेषु भविष्यति। लोकसभा निर्वाचनेन सह
ओडिशानगरे विधानसभा निर्वाचनमपि प्रचलति। द्वितीयचरणस्य
३५ विधानसभा सीनानां कृते सोमवासरे मतदानं भवति।
तदनन्तरं मई २५ दिनाङ्के जूनमासस्य १ दिनाङ्के च ४२-४२
आसनेषु मतदानं भविष्यति। ओडिशा नगरे एकः एव नारा
प्रतिध्वन्यते। ‘ओडिशानगरे प्रथमवारं डबलइञ्जिन सर्वकारः’ इति
नारा अस्ति। भाजदसर्वकारः अत्र २५ वर्षाणि यावत् अस्ति,
परन्तु अद्य सम्पूर्णः ओडिशादेशः आत्मनिरीक्षणं कुर्वन् अस्ति यत्
एतावता वर्षेषु जनानां किं प्राप्तम्। ओडिशा-नगरे जलं, वनानि,
भूमिः च अस्ति, तथापि अत्र अधिकतमं दुःखम् अस्ति।
एकविंशति शतकस्य ओडिशा-नगरे विकासस्य गतिः आवश्यकी
अस्ति। भाजदसर्वकारः तत् किमपि परिस्थितौ दातुं न शक्नोति।
अस्याः शताब्द्याः सम्पूर्णे भागे भवता भाजद-सङ्घस्य अवसरः
दत्तः। अधुना समयः आगतः यत् भवन्तः भाजदस्य शिथिलानि
नीतयः, शिथिलानि कार्याणि च मन्दगतिः च त्यत्तäवा मोदीसर्वकारेण आदिवासी-परिवारानाम् कृते द्रुतगति-सरकारस्य चयनं
कुर्वन्तु, एतस्य माध्यमेन एमएसपी-इत्यत्र वन-उत्पादाः क्रेतुं
शक्यन्ते। देशे सर्वत्र ३५०० तः अधिकाः वनधनकेन्द्राः सन्ति।
अत्र ओडिशानगरे अपि प्रायः २०० वानधनकेन्द्राणि उद्घाटितानि
सन्ति, येषु ८० तः अधिकाः वनउत्पादाः एमएसपी इत्यत्र क्रियन्त

  • Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 10 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 9 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 6 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 5 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 5 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 6 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page