‘महिलाशक्तिः’ निर्वाचनपरिणामस्य निर्णयं कर्तुं शक्नोति

२०२४ तमस्य वर्षस्य निर्वाचनयुद्धे ‘एम’ कारकः केन्द्रमञ्चे आगतः अस्ति । म अर्थात् मोदी, मुस्लिम, मङ्गलसूत्र, मटन, मत्स्यः अपि निर्वाचन शब्द कोशस्य भागः अभवन्। विपक्षः स्वस्य दुर्दशायाः दोषं मीडिया, विपणनं, धनं च दातुं शक्नोति। परन्तु अस्मिन् समये यः ‘म’ निर्णायकः सिद्धः भवितुम् अर्हति सः अस्ति-स्त्री।भारतीयनिर्वाचन-इतिहासस्य पूर्वं कदापि महिलानां मतस्य एतावत्
महत्त्वं न अभवत्। ‘पावर आफ् ४९’ मतबैज्र्ः एव ‘तरङ्गरहित’ निर्वाचने प्रधानमन्त्री मोदी-भाजपा-पक्षयोः महत् लाभं दातुं शक्नोति, यतोहि अद्यापि महिलानां प्रवृत्तिः सत्ताधारीपक्षस्य पक्षे अधिका अस्ति। किञ्चित् गणितं कुर्मः।
२०१९ तमस्य वर्षस्य निर्वाचने प्रथमवारं महिलानां मतदातानां मतदानं पुरुषाणाम् अपेक्षया अधिकं आसीत्, यद्यपि किञ्चित् एव: ६७.०२ प्रतिशतस्य तुलने ६७.१८ प्रतिशतम्। परन्तु वर्तमाननिर्वाचने पञ्जीकृत महिला मतदातृषु ७.५
प्रतिशतं वृद्धिः अभवत्, यत् पुरुषाणां (५ प्रतिशतं) अपेक्षया अधिका अस्ति। अधुना प्रायः ४७.१ कोटिः महिलाः पञ्जीकृताः मतदाताः सन्ति तथा च २०१९ तमे वर्षे ८ राज्यानां तुलने १२ राज्येषु लैङ्गिक-अनुपातः महिलानां पक्षे अस्ति
। २०१९ तमे वर्षे एक्स् माई इण्डिया पोल् इति सर्वेक्षणेन ज्ञातं यत् ४६ प्रतिशतं महिलाः भाजपापक्षे मतदानं कृतवन्तः यदा तु ४४ प्रतिशतं पुरुषाः मतदानं कृतवन्तः। तस्मिन् एव काले लोकनिति-सीएसडीएस-संस्थायाः २०१९ तमे वर्षे कृते अध्ययने ज्ञातं यत् अधुना ५९ प्रतिशताः महिलाः स्वमतदाननिर्णयं कुर्वन्ति, परिवारस्य पुरुष सदस्यानां स्वतन्त्राः। महिलामतदातृणां उदयः केवलं
२०१४ तमस्य वर्षस्य अनन्तरं न भवति। यथा, तमिलनाडुदेशे जयललिता महिलानां कृते विविधाः छूटाः, कल्याणकारी योजनाः च प्रदत्तवन्तः, येन ते अधिकारविरोधी तरङ्गस्य सहजतया निवारणं कर्तुं समर्थाः अभवन् बिहारे
नीतीशकुमारः अत्यन्तं पिछड़ा जातीयानां अपि च महिलानां मध्ये स्वस्य पृथक् मतबैज्र्ं निर्माय लालू यादवस्य जातिगणितस्य भङ्गं कर्तुं समर्थः अभवत् । २००६ तमे वर्षे बिहारः देशस्य प्रथमं राज्यं जातम् यत् स्थानीयसंस्थासु पंचायतेषु च
महिलानां कृते ५० प्रतिशतं आरक्षणं दत्तवान्। यदि ममता बनर्जी २०२१ तमे वर्षे बङ्गदेशे भाजपायाः दूरं स्थापयितुं सफला अभवत् तर्हि तस्य परिणामः बहुधा कन्याश्री इत्यादीनां महिला केन्द्रितानां सफलानां योजनानां परिणामः आसीत्।
मध्य प्रदेशेषु छत्तीसगढेषु च लाडलीबेहना, महतारीवन्दना योजनानां साहाय्येन
भाजपा विजयी अभवत् ।

  • Related Posts

    युक्रेनदेशस्य बृहत्तमं जहाजं रूसी-आक्रमणे डुबत्-प्रथमेन समुद्री-ड्रोनेन आक्रमणं कृतम्, यत् १० वर्षपूर्वं गुप्त चर्यायाः कृते निर्मितम् आसीत्

    नवदेहली। युक्रेन-नौसेनायाः बृहत्तमं जहाजं सिम्फेरोपोल् इतिगुरुवासरे रूसी-समुद्री-ड्रोन्-आक्रमणेन डुबत्। एषा सूचना रूसस्य रक्षा मन्त्रालयस्य उद्धृत्य स्पूतनिक न्यूज एजेन्सी इत्यनेन दत्ता। एतत् जहाजं विगतदशवर्षेषु युक्रेनदेशस्य बृहत्तमं जहाजम् आसीत्। एतत् लैगून-वर्गस्य जहाजम् (तटीयक्षेत्रस्य…

    भारतेन पुनः पाकिस्तानाय महत् हृदयं दर्शितम्, तावीनद्याः वर्धमान जलस्य मध्ये मानवीय-आधारेण पुनः अलर्ट-पत्रं प्रेषितम्

    नवदेहली। इस्लामाबादनगरे भारतीयउच्चायोगेन बुधवासरे पाकिस्तानं आधिकारिकतया अनेकनद्यः अतिरिक्त जलस्य विमोचनस्य विषये सूचितं तथा च चेतावनी दत्ता यत् २७ अगस्तदिनाङ्के रवि, चेनाब, सतलजनद्यः च महती जलप्लावनस्य सम्भावना वर्तते। भारते पाकिस्तानं प्रति…

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 10 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 9 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 6 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 5 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 5 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 6 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page