‘महिलाशक्तिः’ निर्वाचनपरिणामस्य निर्णयं कर्तुं शक्नोति

२०२४ तमस्य वर्षस्य निर्वाचनयुद्धे ‘एम’ कारकः केन्द्रमञ्चे आगतः अस्ति । म अर्थात् मोदी, मुस्लिम, मङ्गलसूत्र, मटन, मत्स्यः अपि निर्वाचन शब्द कोशस्य भागः अभवन्। विपक्षः स्वस्य दुर्दशायाः दोषं मीडिया, विपणनं, धनं च दातुं शक्नोति। परन्तु अस्मिन् समये यः ‘म’ निर्णायकः सिद्धः भवितुम् अर्हति सः अस्ति-स्त्री।भारतीयनिर्वाचन-इतिहासस्य पूर्वं कदापि महिलानां मतस्य एतावत्
महत्त्वं न अभवत्। ‘पावर आफ् ४९’ मतबैज्र्ः एव ‘तरङ्गरहित’ निर्वाचने प्रधानमन्त्री मोदी-भाजपा-पक्षयोः महत् लाभं दातुं शक्नोति, यतोहि अद्यापि महिलानां प्रवृत्तिः सत्ताधारीपक्षस्य पक्षे अधिका अस्ति। किञ्चित् गणितं कुर्मः।
२०१९ तमस्य वर्षस्य निर्वाचने प्रथमवारं महिलानां मतदातानां मतदानं पुरुषाणाम् अपेक्षया अधिकं आसीत्, यद्यपि किञ्चित् एव: ६७.०२ प्रतिशतस्य तुलने ६७.१८ प्रतिशतम्। परन्तु वर्तमाननिर्वाचने पञ्जीकृत महिला मतदातृषु ७.५
प्रतिशतं वृद्धिः अभवत्, यत् पुरुषाणां (५ प्रतिशतं) अपेक्षया अधिका अस्ति। अधुना प्रायः ४७.१ कोटिः महिलाः पञ्जीकृताः मतदाताः सन्ति तथा च २०१९ तमे वर्षे ८ राज्यानां तुलने १२ राज्येषु लैङ्गिक-अनुपातः महिलानां पक्षे अस्ति
। २०१९ तमे वर्षे एक्स् माई इण्डिया पोल् इति सर्वेक्षणेन ज्ञातं यत् ४६ प्रतिशतं महिलाः भाजपापक्षे मतदानं कृतवन्तः यदा तु ४४ प्रतिशतं पुरुषाः मतदानं कृतवन्तः। तस्मिन् एव काले लोकनिति-सीएसडीएस-संस्थायाः २०१९ तमे वर्षे कृते अध्ययने ज्ञातं यत् अधुना ५९ प्रतिशताः महिलाः स्वमतदाननिर्णयं कुर्वन्ति, परिवारस्य पुरुष सदस्यानां स्वतन्त्राः। महिलामतदातृणां उदयः केवलं
२०१४ तमस्य वर्षस्य अनन्तरं न भवति। यथा, तमिलनाडुदेशे जयललिता महिलानां कृते विविधाः छूटाः, कल्याणकारी योजनाः च प्रदत्तवन्तः, येन ते अधिकारविरोधी तरङ्गस्य सहजतया निवारणं कर्तुं समर्थाः अभवन् बिहारे
नीतीशकुमारः अत्यन्तं पिछड़ा जातीयानां अपि च महिलानां मध्ये स्वस्य पृथक् मतबैज्र्ं निर्माय लालू यादवस्य जातिगणितस्य भङ्गं कर्तुं समर्थः अभवत् । २००६ तमे वर्षे बिहारः देशस्य प्रथमं राज्यं जातम् यत् स्थानीयसंस्थासु पंचायतेषु च
महिलानां कृते ५० प्रतिशतं आरक्षणं दत्तवान्। यदि ममता बनर्जी २०२१ तमे वर्षे बङ्गदेशे भाजपायाः दूरं स्थापयितुं सफला अभवत् तर्हि तस्य परिणामः बहुधा कन्याश्री इत्यादीनां महिला केन्द्रितानां सफलानां योजनानां परिणामः आसीत्।
मध्य प्रदेशेषु छत्तीसगढेषु च लाडलीबेहना, महतारीवन्दना योजनानां साहाय्येन
भाजपा विजयी अभवत् ।

  • Related Posts

    मुख्यमंत्री पुष्करसिंह धामी खातिमायां धानरोपितवान्-उक्तवान्-कृषकाः अस्माकं अर्थव्यवस्थायाः मेरुदण्डः, संस्कृति परम्पराणां च वाहकाः अपि सन्ति

    देहरादून/वार्ताहर:। मुख्यमन्त्री पुष्करसिंह धामी स्वगृह क्षेत्रस्य खातिमायाम् भ्रमणं कुर्वन् अस्ति। शनिवासरे प्रातःकाले मुख्यमन्त्री स्वक्षेत्रेषु हलं कुर्वन् दृष्टः। धानरोपणकाले मुख्यमन्त्री कृषकाणां मध्ये अपि गतः। प्रथमं मुख्यमन्त्री क्षेत्रं हलं कृत्वा ततः कृषकैः…

    प्रधानमंत्री मोदी अर्जेन्टिनादेशस्य द्विदिवसीययात्रायै आगच्छत्-व्यापार शिखर सम्मेलने भागं ग्रहीतं तथा च राष्ट्रपतिं जेवियरेन सह मिलति

    नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे द्विदिन यात्रायाः कृते अर्जेन्टिनादेशं प्राप्तवान्। अत्र होटलं प्राप्य भारतीय समुदायस्य जनाः तस्य स्वागतं कृतवन्तः पीएम-पदवीं प्राप्त्वा मोदी-महोदयस्य अर्जेन्टिना-देशस्य एषा द्वितीया यात्रा अस्त्।ि पूर्वं सः २०१८ तमे…

    You Missed

    कांवड़यात्रायाः कृते सज्जः एसडीआरएफ हरिद्वार:-ऋषिकेशस्य ६ संवेदनशील क्षेत्रेषु दलानाम् तैनाती भविष्यति, यात्रा ११ जुलाई तः आरभ्यते

    • By editor
    • July 5, 2025
    • 1 views

    मुख्यमंत्री पुष्करसिंह धामी खातिमायां धानरोपितवान्-उक्तवान्-कृषकाः अस्माकं अर्थव्यवस्थायाः मेरुदण्डः, संस्कृति परम्पराणां च वाहकाः अपि सन्ति

    • By editor
    • July 5, 2025
    • 1 views
    मुख्यमंत्री पुष्करसिंह धामी खातिमायां धानरोपितवान्-उक्तवान्-कृषकाः अस्माकं अर्थव्यवस्थायाः मेरुदण्डः, संस्कृति परम्पराणां च वाहकाः अपि सन्ति

    प्रधानमंत्री मोदी अर्जेन्टिनादेशस्य द्विदिवसीययात्रायै आगच्छत्-व्यापार शिखर सम्मेलने भागं ग्रहीतं तथा च राष्ट्रपतिं जेवियरेन सह मिलति

    • By editor
    • July 5, 2025
    • 1 views
    प्रधानमंत्री मोदी अर्जेन्टिनादेशस्य द्विदिवसीययात्रायै आगच्छत्-व्यापार शिखर सम्मेलने भागं ग्रहीतं तथा च राष्ट्रपतिं जेवियरेन सह मिलति

    बिलावल् उक्तवान्- पाकिस्तानः मसूद अजहरस्य स्थलं न जानाति-यदि भारतं अस्मान् वदति यत् सः अत्र अस्ति तर्हि वयं तं गृहीतुं प्रसन्नाः भविष्यामः

    • By editor
    • July 5, 2025
    • 1 views
    बिलावल् उक्तवान्- पाकिस्तानः मसूद अजहरस्य स्थलं न जानाति-यदि भारतं अस्मान् वदति यत् सः अत्र अस्ति तर्हि वयं तं गृहीतुं प्रसन्नाः भविष्यामः

    भारतम् आगत्य वृक्कविक्रयणं कुर्वन्तः बाङ्गलादेशिनः-समग्रः ग्रामः व्यापारस्य शिकारः अभवत्; पूर्णं धनमपि न प्राप्तवान्; जनाः एकेन वृक्केन एव जीवन्ति

    • By editor
    • July 5, 2025
    • 1 views
    भारतम् आगत्य वृक्कविक्रयणं कुर्वन्तः बाङ्गलादेशिनः-समग्रः ग्रामः व्यापारस्य शिकारः अभवत्; पूर्णं धनमपि न प्राप्तवान्; जनाः एकेन वृक्केन एव जीवन्ति

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 7 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    You cannot copy content of this page