
आजमगढ़। भारतीय जनतापक्षस्य दिल्ली-एककस्य अध्यक्षः वीरेन्द्र सचदेवः सोमवासरे दावान् अकरोत् यत्
आमआदमीपक्षः २५ मई दिनाङ्के दिल्लीनगरे लोकसभा निर्वाचनात् पूर्वं जनसहानु भूतिम् प्राप्तुं मुख्यमन्त्री
अरविन्द केजरीवालस्य उपरि आक्रमणं कर्तुं शक्नोति। सचदेवः दिल्लीपुलिसं निर्वाचनआयोगं च मुख्यमन्त्रिणः
सुरक्षां वर्धयितुं आह। सचदेवः आप-केजरीवालयोः प्रति प्रतिक्रियाम् अददात् यत् ते मुख्यमन्त्रीनिवासस्य अन्तः
राज्यसभा सदस्यस्य स्वातिमालिवालस्य उपरि कथितस्य आक्रमणस्य विषये ध्यानं विचलितुं प्रयतन्ते।
केजरीवालस्य कृते मम एकमात्रः प्रश्नः अस्ति यत् सः स्वगृहे मालिवालस्य उपरि आक्रमणस्य घटनायाः विषये
कदा मौनं भङ्गयिष्यति इति सः पत्रकारसम्मेलने अवदत्।
सः अवदत् यत् मालीवाल-आक्रमणस्य विषये केजरीवालः किमर्थं पलायितः अस्ति? सः अवदत् यत् संजय
सिंहः स्वस्य पत्रकारसम्मेलने दीर्घकालं यावत् वार्तालापं कृतवान् परन्तु मालीवालस्य विषये एकमपि वचनं न
उक्तवान्। दिल्लीभाजपा अध्यक्षः सचदेवः अवदत् यत् आपके जरीवालस्य उपरि आक्रमणस्य विषये प्रथमवारं न
वदति। सः दावान् अकरोत् यत् २०१४ तमस्य वर्षस्य एप्रिल-मासस्य ८ दिनाङ्के २०१६ तमस्य वर्षस्य
अगस्त मासस्य २५ दिनाङ्के च केजरीवालस्य उपरि स्वपक्षस्य समर्थकैः आक्रमणं कृतम्। सचदेवः अवदत्,
एतानि युक्तयः पुनः पुनः पुनः कर्तुं न शक्यन्ते। अद्य सिंहेन प्रस्तुता ‘स्क्रिप्ट्’ सूचयति यत् आप इत्यनेन केजरीवालस्य उपरि कदा जूताः क्षिप्तव्याः, कदा तस्य उपरि .