सहानुभूतिप्राप्त्यर्थं आप केजरीवालस्य उपरिआक्रमणं कर्तुं शक्नोति-विरेन्द्रसचदेवः

आजमगढ़। भारतीय जनतापक्षस्य दिल्ली-एककस्य अध्यक्षः वीरेन्द्र सचदेवः सोमवासरे दावान् अकरोत् यत्
आमआदमीपक्षः २५ मई दिनाङ्के दिल्लीनगरे लोकसभा निर्वाचनात् पूर्वं जनसहानु भूतिम् प्राप्तुं मुख्यमन्त्री
अरविन्द केजरीवालस्य उपरि आक्रमणं कर्तुं शक्नोति। सचदेवः दिल्लीपुलिसं निर्वाचनआयोगं च मुख्यमन्त्रिणः
सुरक्षां वर्धयितुं आह। सचदेवः आप-केजरीवालयोः प्रति प्रतिक्रियाम् अददात् यत् ते मुख्यमन्त्रीनिवासस्य अन्तः
राज्यसभा सदस्यस्य स्वातिमालिवालस्य उपरि कथितस्य आक्रमणस्य विषये ध्यानं विचलितुं प्रयतन्ते।
केजरीवालस्य कृते मम एकमात्रः प्रश्नः अस्ति यत् सः स्वगृहे मालिवालस्य उपरि आक्रमणस्य घटनायाः विषये
कदा मौनं भङ्गयिष्यति इति सः पत्रकारसम्मेलने अवदत्।


सः अवदत् यत् मालीवाल-आक्रमणस्य विषये केजरीवालः किमर्थं पलायितः अस्ति? सः अवदत् यत् संजय
सिंहः स्वस्य पत्रकारसम्मेलने दीर्घकालं यावत् वार्तालापं कृतवान् परन्तु मालीवालस्य विषये एकमपि वचनं न
उक्तवान्। दिल्लीभाजपा अध्यक्षः सचदेवः अवदत् यत् आपके जरीवालस्य उपरि आक्रमणस्य विषये प्रथमवारं न
वदति। सः दावान् अकरोत् यत् २०१४ तमस्य वर्षस्य एप्रिल-मासस्य ८ दिनाङ्के २०१६ तमस्य वर्षस्य
अगस्त मासस्य २५ दिनाङ्के च केजरीवालस्य उपरि स्वपक्षस्य समर्थकैः आक्रमणं कृतम्। सचदेवः अवदत्,
एतानि युक्तयः पुनः पुनः पुनः कर्तुं न शक्यन्ते। अद्य सिंहेन प्रस्तुता ‘स्क्रिप्ट्’ सूचयति यत् आप इत्यनेन केजरीवालस्य उपरि कदा जूताः क्षिप्तव्याः, कदा तस्य उपरि .

  • Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    देहरादून/वार्ताहर:। उत्तराखण्डस्य कुशलयुवकानां कृते उच्चपैकेजेषु जर्मनीदेशे कार्यं कर्तुं अवसरः प्राप्स्यति। जर्मनीदेशः दूनविश्वविद्यालयस्य १० योग्यान् छात्रान् छात्रान् च जर्मनीदेशे अध्ययनार्थं छात्रवृत्तिम् अपि प्रदास्यति। एषा घोषणा जर्मनी देशस्य प्रतिनिधिमण्डलस्य सदस्यैः इनोवेशन हब्…

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 8 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 6 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 5 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 5 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 4 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 6 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page