सहानुभूतिप्राप्त्यर्थं आप केजरीवालस्य उपरिआक्रमणं कर्तुं शक्नोति-विरेन्द्रसचदेवः

आजमगढ़। भारतीय जनतापक्षस्य दिल्ली-एककस्य अध्यक्षः वीरेन्द्र सचदेवः सोमवासरे दावान् अकरोत् यत्
आमआदमीपक्षः २५ मई दिनाङ्के दिल्लीनगरे लोकसभा निर्वाचनात् पूर्वं जनसहानु भूतिम् प्राप्तुं मुख्यमन्त्री
अरविन्द केजरीवालस्य उपरि आक्रमणं कर्तुं शक्नोति। सचदेवः दिल्लीपुलिसं निर्वाचनआयोगं च मुख्यमन्त्रिणः
सुरक्षां वर्धयितुं आह। सचदेवः आप-केजरीवालयोः प्रति प्रतिक्रियाम् अददात् यत् ते मुख्यमन्त्रीनिवासस्य अन्तः
राज्यसभा सदस्यस्य स्वातिमालिवालस्य उपरि कथितस्य आक्रमणस्य विषये ध्यानं विचलितुं प्रयतन्ते।
केजरीवालस्य कृते मम एकमात्रः प्रश्नः अस्ति यत् सः स्वगृहे मालिवालस्य उपरि आक्रमणस्य घटनायाः विषये
कदा मौनं भङ्गयिष्यति इति सः पत्रकारसम्मेलने अवदत्।


सः अवदत् यत् मालीवाल-आक्रमणस्य विषये केजरीवालः किमर्थं पलायितः अस्ति? सः अवदत् यत् संजय
सिंहः स्वस्य पत्रकारसम्मेलने दीर्घकालं यावत् वार्तालापं कृतवान् परन्तु मालीवालस्य विषये एकमपि वचनं न
उक्तवान्। दिल्लीभाजपा अध्यक्षः सचदेवः अवदत् यत् आपके जरीवालस्य उपरि आक्रमणस्य विषये प्रथमवारं न
वदति। सः दावान् अकरोत् यत् २०१४ तमस्य वर्षस्य एप्रिल-मासस्य ८ दिनाङ्के २०१६ तमस्य वर्षस्य
अगस्त मासस्य २५ दिनाङ्के च केजरीवालस्य उपरि स्वपक्षस्य समर्थकैः आक्रमणं कृतम्। सचदेवः अवदत्,
एतानि युक्तयः पुनः पुनः पुनः कर्तुं न शक्यन्ते। अद्य सिंहेन प्रस्तुता ‘स्क्रिप्ट्’ सूचयति यत् आप इत्यनेन केजरीवालस्य उपरि कदा जूताः क्षिप्तव्याः, कदा तस्य उपरि .

  • Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 3 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page