भारतेन वर्धमानं रूस-चीन-साझेदारी कथं द्रष्टव्यम्?

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अद्यैव स्वस्य अभिलेखात्मकपञ्चमकार्यकालस्य शपथग्रहणं कृतवान्। कतिपयेषु दिनेषु सः चीनदेशस्य यात्रां कर्तुं प्रस्थितवान्। विगतदशके शी जिनपिङ्ग् इत्यनेन सह तस्य ४०तमः समागमः आसीत्। एतेन तयोः मध्ये रसायनशास्त्रं कियत् गभीरं वर्तते इति ज्ञायते। एतादृशे परिस्थितौ भारतस्य समक्षं महत्त्वपूर्णः प्रश्नः अस्ति यत् रूस-चीनयोः एतत् साझेदारी कथं द्रष्टव्यम् इति। अस्य प्रश्नस्य उत्तरं दातुं पूर्वं मास्को-बीजिंग-योः सम्बन्धाः कथं विकसिताः इति इतिहासं अवगन्तुं आवश्यकम्। शीतयुद्धकाले सोवियत रूसः चीनस्य वरिष्ठः भागीदारः आसीत्। सः साम्यवादी चीनदेशाय वैचारिकं आर्थिकं च समर्थनं दत्तवान्। परन्तु अद्य चीनदेशः अतीव दृढं स्थानं प्राप्तवान् अस्ति। अस्य सकलराष्ट्रीय उत्पादः प्रायः १७ खरब डॉलरः अस्ति, यत् रूसस्य सकलराष्ट्रीयउत्पादस्य अपेक्षया प्रायः ८ गुणाधिकम् अस्ति। अस्य जनसंख्या रूसदेशस्य जनसंख्यायाः
अपेक्षया १० गुणाधिका अस्ति। तकनीकीदृष्ट्या अपि रूसदेशात् अग्रे अस्ति। एतादृशे सति चीनदेशः इदानीं रूसस्य वरिष्ठः भागीदारः अभवत् इति वक्तुं युक्तं स्यात् विशेषतः युक्रेनयुद्धस्य आरम्भात् आरभ्य रूसदेशः चीनदेशस्य उपरि अधिकं निर्भरः अभवत्। पश्चिमैः रूसदेशे महतीनि प्रतिबन्धाः स्थापिताः सन्ति। पाश्चात्त्य देशेभ्यः रणनीतिकवस्तूनि क्रेतुं न शक्नोति। रूसस्य ७० प्रतिशत यन्त्रसाधनं सहितं चिप्स्, सर्किट् बोर्ड् इत्यादीनां सूक्ष्मविद्युत्सामग्रीणां ९०प्रतिशत भागः अपि चीनदेशात् आगच्छति एतेन शी जिनपिङ्ग् पुटिन् इत्यस्य कृते अतीव महत्त्वपूर्णः भागीदारः भवति। एतादृशे परिस्थितौ भारतस्य पुरतः किं परिदृश्यं निर्मीयते भारतस्य रूसदेशेन सह दीर्घकालीनः ठोसः च सम्बन्धः अस्ति, मुख्यतया किन्तु केवलं शस्त्रेषु एव सीमितः नास्ति। रूसदेशः भारतस्य सर्वोच्चः रक्षासप्लायरः अस्ति वयं रूसदेशात् ३६ प्रतिशत शस्त्राणि आयातयाम। परन्तु रूसदेशः अपि भारतस्य
कूटनीतिकरूपेण समर्थनं करोति, संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदे भारतविरोधिसंकल्पानां वीटो-अधिकारं च ददाति।
परन्तु चीनदेशे स्वस्य आश्रयं वर्धयन् अपि तत् निरन्तरं कर्तुं शक्नोति वा ? एतत् त्रयाणां कारकानाम् उपरि निर्भरं भवति – रूसस्य स्वहितं, तत्र सम्मिलितं धनं, मास्को-नवीदिल्ली-योः भूराजनीतिकदृष्टिः च भारतस्य कृते रूसस्य
समर्थनं सर्वदा स्वहितेन मार्गदर्शितम् अस्त्।ि १९६२ तमे वर्षे भारतचीनयुद्धे रूसदेशः चीनदेशं प्रति प्रवृत्तः आसीत् । ततः चीनदेशाय राजनैतिकसमर्थनं दत्त्वा भारतं प्रति युद्धविमानं प्रेषयितुं विलम्बं कृतवान्

  • Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    सम्भलजनसांख्यिक्यां बृहत् परिवर्तनं, हिन्दूजनसंख्या ४५ज्ञ् तः २०ज्ञ् यावत् न्यूनीभूता, अन्वेषणसमित्या मुख्यमंत्री योगी इत्यस्मै प्रतिवेदनं प्रदत्तम्

    लखनऊ/वार्ताहर:। राज्यस्य सूचनाविभागस्य अनुसारं सम्भलहिंसाप्रकरणस्य अन्वेषणार्थं नियुक्तेन त्रिसदस्यीयेन प्यानलेन उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथाय स्वप्रतिवेदनं प्रदत्तम्। ४५० पृष्ठीये प्रतिवेदने २०२४ तमस्य वर्षस्य नवम्बरमासे सम्भलहिंसायाः विवरणं दत्तं भवति, नगरे पूर्वदङ्गानां अपि उल्लेखः…

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 10 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 9 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 6 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 5 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 5 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 6 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page