संघस्य प्रवक्ता सुनील अम्बेकरः उक्तवान्-आपत्काले सहस्राणि संघ कार्यकर्तारः गृहीताः कारागारमध्ये यातनायाः कारणेन शतशः जनाः प्राणान् त्यक्तवन्तः

नवदेहली। राष्ट्रीयस्वयंसेवक संघस्य प्रवक्ता वरिष्ठ कार्यकर्ता च सुनील अम्बेकरः पूर्वप्रधानमन्त्री इन्दिरा गान्धी इत्यस्याः कार्यकाले आरोपितस्य आपत्काले शतशः संघकार्यकर्तृणां गृहीतस्य विषये महत् वक्तव्यं दत्तवान्। मंगलवासरे सः अवदत् यत् तत्कालीन प्रधानमन्त्री इन्दिरागान्धी…

आपत्कालविरुद्धे युद्धे संघस्य स्वयंसेवकाः अग्रणीः आसन्

आनन्द शुक्ल/प्रयागराज१९७५ तमे वर्षे जूनमासस्य १२ दिनाङ्के इलाहाबाद-उच्चन्यायालयेन रायबरेली-नगरात् इन्दिरागान्धी-महोदयायाः निर्वाचनं रद्दं कृतम्। न्यायालयस्य एतेन निर्णयेन इन्दिरा गान्धी क्रुद्धा अभवत्। यदा प्रधानमन्त्री सदस्यतां नष्टंकरोति तदा देशे सत्तायां स्थातुं तस्य नैतिकः…

मातृभूमिः-हिन्दुसिक्खयोः अखण्डः सम्बन्धः, यस्य भङ्गं कर्तुं राष्ट्रविरोधिशक्तयः निराशाः सन्ति

सिक्ख-इतिहासस्य स्वरूपं रचयितुं सिक्ख-धर्मस्य परिभाषया च कार्यरतस्य गुरुगोविन्दसिंहस्य एतेषां पङ्क्तयः अर्थः ‘देह शिव बार मोहे एहे, शुभ कर्म ते कभुं तरुण, दारौं अरि सौं जब जाये लदौं, निश्चाय कर अपनी…

अन्ताराष्ट्रिययोगदिवसस्य दिने मुख्यमन्त्री योगी आदित्यनाथः दिग्विजयनाथस्मृतिभवनसभागारे योगाभ्यासं कुर्वन् अस्ति

गोरखपुर/वार्ताहर:। अन्ताराष्ट्रिययोगदिवसस्य दिने मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे योगाभ्यासं कुर्वन् अस्ति। दिग्विजयनाथ स्मृति भवन सभागारे कार्यक्रमस्य आयोजनं कृतम् अस्ति। जनप्रतिनिधिः, अधिकारिणः च अत्र आगताः सन्ति। गोरखपुरस्य सांसदः रविकिशनः अपि मुख्यमन्त्रिणा सह…

विश्वं तनावं गच्छति, योगः अस्मान् शान्तिं प्रति दिशां ददाति-प्रधानमन्त्री मोदी

नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे अवदत् यत् विश्वं केनचित् प्रकारेण तनावेन गच्छति, अशान्तिः, अस्थिरता च अनेकक्षेत्रेषु वर्धमाना अस्ति तथा च एतादृशे परिस्थितौ योगः अस्मान् शान्तिदिशां ददाति। सः अपि अवदत् यत् योगः…

योगः: वैश्विक चुनौतीनां समाधानम् ‘योगः कर्मसु कौशलम्’-भगवद्गीता

चित्रकूट/प्रयागराज:। विश्वे यदा मनुष्यः विज्ञानविजये उन्नतिं प्राप्तवानस्ति, तदा अन्यस्मिन् पथि सः आत्मनः, समाजस्य च नैतिकमूल्येभ्यः द्रुतं विलीयमानः दृश्यते। तां विडम्बनाम् अस्माभिः यत्र तत्र लक्ष्यते-सामाजिक विघटनम्, मानसिक विकारः, पर्यावरण दूषणम्, शोषणम्,…

वन्दे भारतः कोटि-कोटि-स्वप्नानां साकारं करिष्यति, राष्ट्रस्य अपि विकासः भविष्यति

आनन्द शुक्ल/प्रयागराज अद्यैव कश्मीर-उपत्यकायां यदा पहलगाम-नगरे भारतस्य सामूहिक चेतनायाः उपरि गहनं, कष्टप्रदं प्रहारं, पीडां च कृत्वा वन्देभारत-एक्सप्रेस्-यानस्य सीटी प्रतिध्वनितवती, तदा केवलं रेलयानस्य घोषणा एव न आसीत्। कश्मीर उपत्यकायां प्रधानमन्त्री मोदी…

मानसूनस्य निवारणाय सज्ज: उत्तराखण्डसर्वकारः मुख्यमंत्री पुष्करसिंह धामी महोदयेन सेतुनां हेलीपैडानां च सुरक्षा लेखा परीक्षणस्य निर्देशाः दत्ताः

देहरादून/वार्ताहर:। उत्तराखण्डे मानसूनकाले सम्भाव्य विपदानां निवारणाय सर्वकारः सज्जः अस्ति। अस्मिन् प्रकरणे मुख्यमन्त्रीपुष्करसिंह धामी शनिवासरे आयोजिते सभायांसर्वेषांमण्डलानांसज्जतायाः परीक्षणं कृतवान्। सः मानसूनात् पूर्वं १५ दिवसेषु राज्ये स्थितानां सर्वेषां सेतुनां सुरक्षा परीक्षां कर्तुं…

कक्षा द्वादशपर्यन्तं संस्कृत शिक्षा अनिवार्यं करणीयम्

भोपाल। वार्ताहर रवि दुबे। मध्यप्रदेश शिक्षक संघ कार्यालये संगोष्ठी आयोजिता यस्मिन् कक्षा नवमात् द्वादशकक्षापर्यन्तं अनिवार्य संस्कृतभाषाया: विषये शिक्षामंत्री ज्ञापनं प्रदत्तवन्त:। वक्तार: अकथयन् यत् कक्षा १२ तं पर्यन्तं संस्कृत भाषाया: पाठनं…

भारते निरन्तरं दरिद्रतायाः न्यूनता, धनिकानां सङ्ख्या च वर्धिता

अभय शुक्ल/लखनऊ। वैश्विक स्तरस्य वित्तीय संस्थाः अधुना स्पष्टतया विश्वासं कर्तुं आरब्धाः यत् विश्वे भारतस्य आर्थिक शक्तिः अतीव तीव्रगत्या वर्धमाना अस्ति। अद्यैव प्रकाशितेन सर्वेक्षणप्रतिवेदनेन उक्तं यत् भारते उच्चशुद्धसम्पत्त्याः व्यक्तिनां संख्यायां तेषां…

You Missed

सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्
योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्
मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्
अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति
जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति
विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

You cannot copy content of this page