गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

यदा इतिहासेन कश्चन कालः कृष्णाध्यायः इति स्वीकृतः तदा तस्मिन् काले कृताः निर्णयाः कथं वैधानिकाः इति मन्तव्याः स्वतन्त्रभारतस्य इतिहासे आपत्कालः अन्धकारकालः अस्ति। तस्मिन् काले संविधान संशोधनद्वारा ‘धर्मनिरपेक्ष’, ‘समाजवादी’ इति शब्दाः संविधानस्य…

मुख्यमंत्री पुष्करसिंह धामी खातिमायां धानरोपितवान्-उक्तवान्-कृषकाः अस्माकं अर्थव्यवस्थायाः मेरुदण्डः, संस्कृति परम्पराणां च वाहकाः अपि सन्ति

देहरादून/वार्ताहर:। मुख्यमन्त्री पुष्करसिंह धामी स्वगृह क्षेत्रस्य खातिमायाम् भ्रमणं कुर्वन् अस्ति। शनिवासरे प्रातःकाले मुख्यमन्त्री स्वक्षेत्रेषु हलं कुर्वन् दृष्टः। धानरोपणकाले मुख्यमन्त्री कृषकाणां मध्ये अपि गतः। प्रथमं मुख्यमन्त्री क्षेत्रं हलं कृत्वा ततः कृषकैः…

रक्षाक्षेत्रे प्रौद्योगिकीविकासः निरन्तरं भवेत्

रक्षाबजटे सर्वकारस्य मुख्यं ध्यानं घरेलुनिर्माणस्य वर्धनं भवति येन आयातेषु निर्भरता न्यूनीभवति। २०२३-२४ वित्तवर्षे रक्षाउत्पादनं प्रायः १.२७ लक्षकोटिरूप्यकाणां अभिलेख स्तरं प्राप्तवान्। उल्लेखनीयं यत् भारतं बृहत्तमेषु रक्षा आयातकेषु देशेषु अन्यतमम् अस्ति, परन्तु…

मुख्यमंत्री योगी २०० जनानां समस्यां श्रुतवान्-उक्तवान्-निर्धनानाम् भूमिं येन ग्रहीतं तै: विरुद्धं कठोर कार्यान्वयनं कुर्वन्तु, सर्वेषां समस्यानां समाधानं कुर्वन्तु

गोरखपुर/वार्ताहर:। द्विदिवसीय यात्रायाः कृते गोरखपुरम् आगतः मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे प्रातःकाले गोरखनाथ मन्दिर परिसरस्य आयोजने जनतादर्शने २०० तः अधिकान् जनान् मिलितवान्। सः स्वयमेव प्रत्येकस्य व्यक्तिस्य समस्यां श्रुत्वा सम्बन्धिताधिकारिणः तत्कालं कार्यवाही…

आयुष विश्वविद्यालये अपि पञ्चकर्म सुविधा उपलब्धा भविष्यति-अध्यक्ष द्रौपदी मुर्मू उक्तवान्-शिक्षा सशक्ति करणस्य सर्वाधिक प्रभावी साधनम् अस्ति

अयोध्या। द्विदिवसीयभ्रमणेन गोरखपुरम् आगताः राष्ट्रपति द्रौपदी मुर्मूः सोमवासरे महायोगी गोरखनाथ आयुष विश्वविद्यालयस्य नूतनशैक्षणिकभवनं, सभागारं, पञ्चकर्मकेन्द्रं च उद्घाटितवान्। बालिका छात्रावासस्य आधारशिला अपि सा परिसरे रुद्राक्षसंयंत्रं रोपितवती। कार्यक्रमे सा विश्वविद्यालयस्य विकासयात्रायाः, कन्या…

अमरनाथ यात्रायाः प्रथमः यात्रिकाणां समूहः प्रस्थितवान्-एलजी मनोज सिन्हा इत्यनेन जम्मूनगरे अमरनाथयात्रायाः ध्वजः कृतः, अधुना यावत् ३.५ लक्षं भक्ताः पञ्जीकरणं कृतवन्तः

नवदेहली। अमरनाथयात्रायाः प्रथमः समूहः बुधवासरे जम्मूतः प्रस्थितवान्। एतस्मिन् समये भक्ताः ‘हर हर महादेव’, ‘बम बम भोले’ इति जपं कुर्वन्ति स्म। यात्रा आधिकारिकतया ३ जुर्लातः आरभ्यते। तस्मिन् एव काले पञ्जाबप्रदेशस्य पठानकोटतः…

मध्यमवर्गीयपरिवाराः ऋणजाले न निरुद्धयेत्

आनन्द शुक्ल/प्रयागराज। अधुना भारतस्य रिजर्वबैङ्केन रेपो-दरं ५० आधारबिन्दुभिः न्यूनीकृतम् अस्ति। एतेन सह निजीक्षेत्रस्य बज्रः, सार्वजनिक क्षेत्रस्य बज्रः, क्रेडिट् कार्ड् कम्पनयः च समाविष्टाः अन्याः वित्तीय संस्थाः अपि स्वग्राहिभ्यः दत्तस्य ऋणराशिस्य उपरि…

प्रधानमन्त्रीपुरस्कारः-लोकप्रशासनस्य उत्कृष्टतायाः सम्मानः ‘प्रधानमंत्री पुरस्कार-२०२५’ भविष्यति इति सर्वकारेण योजनायाः सूचना दत्ता

नवदेहली/वार्ताहर:। केन्द्रसर्वकारेण मंगलवासरे ‘लोक प्रशासने उत्कृष्टतायाः प्रधानमन्त्रिणःपुरस्कारः २०२५’ इति योजनायाः सूचना दत्ता। एषा सूचना कार्मिकमन्त्रालयेनविज्ञप्तौ दत्ता। वक्तव्यस्य अनुसारम् अस्याः योजनायाः नामाज्र्नार्थं पञ्जीकरणार्थं च जालपुटं २ अक्टोबर् दिनाज्रत् औपचारिक रूपेण प्रारब्धं…

अयोध्या-यथा मौसमः परिवर्तते स्म तथा तथा राममन्दिरं, वीआईपी दर्शनं, ऑनलाइन आर्तिक्यं च पूर्णं १६ जुलाई पर्यन्तं भक्तानां सम्मर्द: अभवत्

अयोध्या। राममन्दिरे दर्शनस्य स्पर्धा अस्ति। एतदतिरिक्तं रामलल: आरतीयां भक्ताः अपि भागं ग्रहीतुं उत्सुकाः सन्ति। एतस्य पुष्टिः एतदपि भवति यत् रामलल: दर्शनस्य आरतीपास् च कृते स्लॉट् जुलाई १६ पर्यन्तं पूर्णः अस्ति।…

You Missed

‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:
कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः
पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति
उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’
प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं
चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

You cannot copy content of this page