मुख्यमंत्री पुष्करसिंह धामी महोदयेन भ्रष्टाचारमुक्त उत्तराखण्डस्य अभिनन्दन समारोहं प्राप्तवान्, उक्तवान्-जनसमर्थनम् अस्माकं बलम् अस्ति
देहरादून/वार्ताहर:। ‘भ्रष्टाचारमुक्त उत्तराखण्ड’ कृते सीएम धामी द्वारा क्रियमाणानां प्रयासानां कृते धार्मिक सामाजिक संस्थाभिः सम्मानसमारोहस्य आयोजनं कृतम्। अस्मिन् अवसरे मुख्यमन्त्री सर्वेभ्यः भ्रष्टाचारमुक्तस्य उत्तराखण्डस्य शपथमपि प्रदत्तवान्। मुख्यमन्त्री राज्यं भ्रष्टाचारमुक्तं कर्तुं कृतानां पदानां…
शिक्षामन्त्री धर्मेन्द्रप्रधानस्य बैनरः इत्योपरि कालिख: विद्यालय विलयस्य विरोधे प्रयागराजे ३ सपानेताः गृहीताः
प्रयागराज:। प्रयागराजस्य विद्यालयानां विलयस्य विरोधं कृत्वा शिक्षामन्त्रिणः पोस्टरं बैनरं च कृष्णवर्णं कृत्वा हंगामाम् उत्पन्नं कर्तुं पुलिसैः गम्भीरतापूर्वकं गृहीतम्। धर्मेन्द्र प्रधानस्य बैनरस्य कृष्णवर्णस्य आरोपिणः त्रयः पुलिसैः गृहीत्वा जेलं प्रेषिताः। त्रयः दलाः…
श्रावणस्य प्रथमसोमवासरे मनकामेश्वरसहितेषु सर्वेषु शिवमन्दिरेषु भक्तानां विशालः समूहः एकत्रितः, बमभोले इति प्रतिध्वनिताः
प्रयागराज:/वार्ताहर:। भगवतः शिवस्य समर्पिते श्रावण मासस्य प्रथम सोमवासरे यमुनातटे स्थितं श्रीमानकमेश्वर महादेव मन्दिरं सहितं नगरस्य ग्रामेषु च सर्वेषु शिवमन्दिरेषु भक्तानां भीडः अभवत्। सङ्गमे बहुसंख्यया भक्ताः गङ्गायमुनायां डुबकीं कृत्वा बाबस्य जलाभिषेकं…
ऋषिकेशं शिवभक्तानाम् एकः धारा आगन्तुं आरब्धा, मार्गेषु विशालः जामः आरब्धः
देहरादून/ ऋषिकेश। श्री नीलकण्ठकाँवरयात्रा आरब्धमात्रेण तीर्थनगरे शिवभक्तानाम् आवागमनं प्रारभत। शिवभक्तानाम् संख्यायाः वर्धनेन नगरे यातायातस्य जामः अपि अभवत्। सायंकाले हरिद्वार-ऋषिकेश-मुनिकेति-लक्ष्मन्झुला-मार्गेषु विशालः जामः आसीत्।आगामिः सोमवासरः काँवरयात्रायाः प्रथमः सोमवासरः अस्ति, यस्य कारणात् श्री…
सोशल मीडियायां ऑपरेशन कलानेमी ट्रेण्ड् अभवत्-छद्म बाबा विरुद्धं सीएम धामी महोदयेन क्रियान्वयनं समर्थनं २०० तः अधिकाः बाबाः गृहीताः
देहरादून/वार्ताहर:। मुख्यमन्त्री पुष्करसिंहधामी इत्यनेन आरब्धः ‘ऑपरेशन कलानेमी’ इदानीं राज्यस्य सीमातः परं गत्वा राष्ट्रव्यापी चर्चायाः विषयः अभवत् ।धार्मिक वेषं धारयित्वा सामान्यजनानाम् आस्थायाः सह क्रीडन्तः नकलीबाबाः, धोखेबाजाः च विरुद्धं प्रचलति अयं अभियानः…
टपकेश्वर मंदिरेषु विशालः भक्तजन समूहः
देहरादून। शिवस्य प्रियस्य सावनमासस्य प्रथमः सोमवासरः अद्य मैदानी क्षेत्रेषु भविष्यति। शिवभक्तानां, कानवाड यात्रिकाणां जलाभिषेकस्य च उत्साहाय शिवमन्दिराणि पूर्णतया सज्जीकृतानि सन्ति। एतादृशे स्थितिः पुलिसैः सह मन्दिर सेवादाराः अपि गढ़ी कैन्टस्थे श्री…
श्रावणस्य प्रथमसोमवासरः उत्तराखण्डस्य शिवमन्दिराः भोलेनाथस्य जपैः प्रतिध्वनिताः, जलाभिषेकस्य कृते जनसमूहः एकत्रितः
देहरादून/वार्ताहर:। सावनमासस्य प्रथमसोमवासरे मन्दिरेषु शिवभक्तानां जनसमूहः समागतः अस्ति। प्रातःकालादेव भोलेनाथस्य जलाभिषेकस्य कृतेमन्दिरेषु बहुसंख्याकाः भक्ताः पङ्क्तौ स्थिताः सन्ति। सावने सोमवासरे भोलेनाथस्य जलाभिषेकं करणस्य विशेषं महत्त्वं वर्तते इति विश्वासः अस्ति। अतः अस्मिन्…
मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे श्रावणस्य प्रथम दिवसे रुद्राभिषेकं कृत्वा जनकल्याणार्थं प्रार्थनां कृतवान्
गोरखपुर/ वार्ताहर:। सावनमासस्य प्रथमदिने मुख्यमन्त्री तथा गोरक्षपीठाधीश्वर योगी आदित्यनाथः शुक्रवासरे प्रातःकाले रुद्राभिषेकं हवनं च कृतवान्। रुद्राभिषेक-संस्कारं सम्पन्नं कृत्वा सजीव-निर्जीव-जगतःकल्याणाय, सर्वेषां नागरिकानां सुख-समृद्ध्यर्थं च भगवतः भोलेशज्र्रस्य प्रार्थनां कृतवान्।शुक्रवासरे प्रातःकाले सी.एम.योगी गोरखनाथ…
१७ देशानाम् संसत्सु सम्बोधनं, २७ देशेभ्यः सर्वोच्च सम्मानं, मोदीमहाभागस्य जादू विश्वमञ्चे निरन्तरं वर्तते
अभय शुक्ल/लखनऊ। अन्तर्राष्ट्रीयकूटनीतिक्षेत्रे वैश्विक नेतृत्वक्षेत्रे च प्रधानमन्त्री नरेन्द्रमोदी भारतं नूतनानि ऊर्ध्वतानि नीतवान्। एकतः सः अद्यावधि १७ देशानाम् संसदं सम्बोधितवान्, विश्वमञ्चे भारतस्य स्वरं मुखरं कृतवान्, अपरतः २७ देशेभ्यः प्राप्ताः सर्वोच्चाः नागरिक…
गुरुपूर्णिमाया: अवसरे गुरुसम्मान एवं संस्कृतसेवाव्रतीनां सम्मान समारोह: भव्यरुपेण आयोजित:
लखनऊ/प्रयागराज। वार्ताहर:। गुरुपूर्णिमाया: अवसरे गुरुवासरे लखनऊ स्थित उत्तर प्रदेश संस्कृत संस्थानेन सम्मान समारोह: आयोजित:। संस्थानस्य प्रेक्षागृहे आयोजिते अस्मिन् समारोहे गुरुवर्य: एवं संस्कृतसेवाव्रतीनांसम्मानसमारोह: अभवत्। सेवानिवृत्त संस्कृताध्यापका: अपि सम्मानिता:। संस्कृत सेवाव्रती एवं…

