अन्ताराष्ट्रिययोगदिवसस्य दिने मुख्यमन्त्री योगी आदित्यनाथः दिग्विजयनाथस्मृतिभवनसभागारे योगाभ्यासं कुर्वन् अस्ति

गोरखपुर/वार्ताहर:। अन्ताराष्ट्रिययोगदिवसस्य दिने मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे योगाभ्यासं कुर्वन् अस्ति। दिग्विजयनाथ स्मृति भवन सभागारे कार्यक्रमस्य आयोजनं कृतम् अस्ति। जनप्रतिनिधिः, अधिकारिणः च अत्र आगताः सन्ति। गोरखपुरस्य सांसदः रविकिशनः अपि मुख्यमन्त्रिणा सह…

विश्वं तनावं गच्छति, योगः अस्मान् शान्तिं प्रति दिशां ददाति-प्रधानमन्त्री मोदी

नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे अवदत् यत् विश्वं केनचित् प्रकारेण तनावेन गच्छति, अशान्तिः, अस्थिरता च अनेकक्षेत्रेषु वर्धमाना अस्ति तथा च एतादृशे परिस्थितौ योगः अस्मान् शान्तिदिशां ददाति। सः अपि अवदत् यत् योगः…

योगः: वैश्विक चुनौतीनां समाधानम् ‘योगः कर्मसु कौशलम्’-भगवद्गीता

चित्रकूट/प्रयागराज:। विश्वे यदा मनुष्यः विज्ञानविजये उन्नतिं प्राप्तवानस्ति, तदा अन्यस्मिन् पथि सः आत्मनः, समाजस्य च नैतिकमूल्येभ्यः द्रुतं विलीयमानः दृश्यते। तां विडम्बनाम् अस्माभिः यत्र तत्र लक्ष्यते-सामाजिक विघटनम्, मानसिक विकारः, पर्यावरण दूषणम्, शोषणम्,…

वन्दे भारतः कोटि-कोटि-स्वप्नानां साकारं करिष्यति, राष्ट्रस्य अपि विकासः भविष्यति

आनन्द शुक्ल/प्रयागराज अद्यैव कश्मीर-उपत्यकायां यदा पहलगाम-नगरे भारतस्य सामूहिक चेतनायाः उपरि गहनं, कष्टप्रदं प्रहारं, पीडां च कृत्वा वन्देभारत-एक्सप्रेस्-यानस्य सीटी प्रतिध्वनितवती, तदा केवलं रेलयानस्य घोषणा एव न आसीत्। कश्मीर उपत्यकायां प्रधानमन्त्री मोदी…

मानसूनस्य निवारणाय सज्ज: उत्तराखण्डसर्वकारः मुख्यमंत्री पुष्करसिंह धामी महोदयेन सेतुनां हेलीपैडानां च सुरक्षा लेखा परीक्षणस्य निर्देशाः दत्ताः

देहरादून/वार्ताहर:। उत्तराखण्डे मानसूनकाले सम्भाव्य विपदानां निवारणाय सर्वकारः सज्जः अस्ति। अस्मिन् प्रकरणे मुख्यमन्त्रीपुष्करसिंह धामी शनिवासरे आयोजिते सभायांसर्वेषांमण्डलानांसज्जतायाः परीक्षणं कृतवान्। सः मानसूनात् पूर्वं १५ दिवसेषु राज्ये स्थितानां सर्वेषां सेतुनां सुरक्षा परीक्षां कर्तुं…

कक्षा द्वादशपर्यन्तं संस्कृत शिक्षा अनिवार्यं करणीयम्

भोपाल। वार्ताहर रवि दुबे। मध्यप्रदेश शिक्षक संघ कार्यालये संगोष्ठी आयोजिता यस्मिन् कक्षा नवमात् द्वादशकक्षापर्यन्तं अनिवार्य संस्कृतभाषाया: विषये शिक्षामंत्री ज्ञापनं प्रदत्तवन्त:। वक्तार: अकथयन् यत् कक्षा १२ तं पर्यन्तं संस्कृत भाषाया: पाठनं…

भारते निरन्तरं दरिद्रतायाः न्यूनता, धनिकानां सङ्ख्या च वर्धिता

अभय शुक्ल/लखनऊ। वैश्विक स्तरस्य वित्तीय संस्थाः अधुना स्पष्टतया विश्वासं कर्तुं आरब्धाः यत् विश्वे भारतस्य आर्थिक शक्तिः अतीव तीव्रगत्या वर्धमाना अस्ति। अद्यैव प्रकाशितेन सर्वेक्षणप्रतिवेदनेन उक्तं यत् भारते उच्चशुद्धसम्पत्त्याः व्यक्तिनां संख्यायां तेषां…

मन्दिरेषु धनग्रहणं, वीआईपी दर्शनं च स्थगीयतव्यम्

आनन्द शुक्ल/प्रयागराजठाकुर बाँके बिहारी मन्दिरे दर्शनार्थं धनं गृहीत्वा गच्छन्तीनां बाउन्सराणां ग्रहणानन्तरं श्री काशीविश्वनाथधाम इत्यत्र सुलभ दर्शनस्य नाम्ना एकविंशतिः जनानां गृहीतत्वं मन्दिर प्रशासन व्यवस्थायां प्रश्नचिह्नं भवति, यदा तु ईश्वरस्य दरबारे प्रसृतः…

आषाढ़मासः आरभ्यते – आषाढः १० जुलाई पर्यन्तं स्थास्यति, अस्मिन् मासे भगवतः विष्णुशिवयोः विशेषपूजां कर्तुं परम्परा अस्ति

आनन्द शुक्ल/प्रयागराज(१२ जून) हिन्दी-पञ्चाङ्गस्य चतुर्थः मासः आषाढः प्रारब्धः अस्ति। अयं मासः १० जुलैपर्यन्तं स्थास्यति। यद्यपि, आषाढस्य कृष्णपक्षस्य प्रतिपदातिथिः कालः अर्थात् ११ जून दिनाङ्के अपराह्णे १.१५ वादने आरब्धा, यत् अद्य १२…

केदारनाथयात्रा एकमासे २०० कोटिव्यापारं जनयति, हवाई सेवातः, अश्वखच्चर सञ्चालनात् उत्तमं आयं प्राप्नोति

नवदेहली। केदारनाथधामयात्रा न केवलं तीर्थयात्रिकाणां संख्यायां अपितु व्यापारे अपि अभिलेखं कुर्वती अस्ति। एकमास पर्यन्तं यात्रायां प्रायः २०० कोटिरूप्यकाणां व्यापारः कृतः अस्ति । होटेलव्यापारात् १०० कोटिरूप्यकाणि, हेलिकॉप्टरसेवातः ३५ कोटिरूप्यकाणि, अश्वखच्चरसञ्चालनात् ४०.५०…

You Missed

मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः
सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति
केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते
संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्
बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्
यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

You cannot copy content of this page