भारते द्रुतगत्या वर्धमानः पर्यटन-उद्योगः

बहुवर्षेभ्यः भारते पर्यटन-उद्योगस्य प्रचारार्थं निरन्तरप्रयत्नाः क्रियन्ते, परन्तु अस्मिन् क्षेत्रे वृद्धि-दरः न्यूनः एव अस्ति । यतः, भारते पर्यटनस्य व्याप्तिः ताजमहल, काश्मीर, गोवा इत्यादिषु स्थानेषु एव सीमितः अभवत् । परन्तु, अन्तिमेषु वर्षेषु…

श्रावणमासे द्वितीयसोमवासरे भोले दरबारस्य विशालः जनसमूहः समागतः, महादेवस्य जपः प्रतिध्वनितः

शम्भूनाथ त्रिपाठी/प्र्रयागराज। सावनमासस्य द्वितीयसोमवासरे नगरस्य मण्डलस्य च ग्रामीणक्षेत्रेषु स्थितेषु शिवमन्दिरेषु यमुनातटे स्थितं पौराणिक श्रीमज्र्मेश्वर महादेवमन्दिरं भक्तानां विशालः जनसम्मर्द: समागतः। प्रदोषात् भक्तानां प्रवाहः निरन्तरः आसीत्। श्रीमानकमेश्वरमन्दिरे एक किलोमीटराधिकदीर्घा पङ्क्तिः आसीत्। अत्र…

अमरनाथ यात्रा-१६ दिवसेषु ३ लक्षं भक्ताः मन्दिरं गतवन्तः-रविवासरे १६,८८६ भक्ताः गुहाम् आगतवन्तः; ३८ दिवसान् यावत् प्रचलति

आदित्यकीर्ति/नवदेहली। अमरनाथयात्रायाः १६ तमेदिनाङ्वे१६,८८६भक्ताःपवित्रगुहायां हिमशिवलिंगं गतवन्तः। एतेषु १६ दिनेषु ३ लक्षाधिकाः तीर्थ यात्रिकाः पवित्रगुहामन्दिरं गतवन्त। पवित्रा अमरनाथ यात्रा ३ जुलैतः आरब्धा।इयं पवित्रयात्रा अत्यन्तं समृद्धः अनुभवः अस्ति यात्रायाः प्रथमदिने गुरुवासरे १२,३४८…

प्रधानमंत्री मोदी उक्तवान्-पटना पुणे इव, मोतिहारी मुम्बई-गुरूग्राम इव गयाजी इत्यत्र कार्याणि उपलभ्यन्ते; प्रथमे निजीकार्ये १५ सहस्रं दास्यति

लखनऊ/ वार्ताहर:। शुक्रवासरे मोतिहारीनगरे पीएम नरेन्द्र मोदी जनसभां कृतवती। समागमं सम्बोधयन् सः अवदत्- ‘यथा विश्वे पूर्वदेशानां वर्चस्वं वर्धमानं तथैव भारते अस्माकं पूर्वराज्यानां युगम् अयं। एषः अस्माकं संकल्पः अस्ति। आगामिषु काले…

हरिद्वार-अधुना पञ्चदिनानि यावत् बैरागीशिविरे डाक कांवड़ तीर्थयात्रीणां जनसमूहेन चञ्चलः भविष्यति, यातायातस्य आरम्भः अभवत्

हरिकृष्ण शुक्ल/देहरादून। काँवरमेला चरमस्थानं प्राप्तम् अस्ति। पदातिना काँवरस्य अनन्तरं अधुना डाक कांवड़ तीर्थयात्रिकाणां जलप्लावनं हरिद्वारं प्राप्नोति। अधुना आगामिपञ्चदिनानां कृते कज्रलस्य बैरागी शिविर क्षेत्रं पूर्णतया डाककांवरियाभ्यः समर्पितं भविष्यति। डाककाँवरवाहनानि अत्र प्रेषयिष्यन्ते…

‘अद्यस्य युद्धं शस्त्रैः विजयं न प्राप्नुयात्’-सीडीएस अवदत्-विदेशीय प्रौद्योगिक्याः उपरि निर्भरता अस्मान् दुर्बलं करोति, स्वदेशी उन्नतप्रौद्योगिकी आवश्यकी अस्ति

नवदेहली। रक्षाप्रमुखः जनरल् अनिल चौहानः बुधवासरे अवदत् यत् वयं श्वः शस्त्रैः अद्यतनयुद्धे विजयं प्राप्तुं न शक्नुमः। विदेशात् आयातित प्रौद्योगिक्याः आश्रयः अस्माकं युद्धसज्जतां दुर्बलं करोति इति सः अवदत्।एतेन अस्मान् दुर्बलाः भवन्ति…

छद्म नोट इत्यस्य नियन्त्रणं केवलं डिजिटलक्रान्तिना एव सम्भवति

आनन्द शुक्ल/प्रयागराज। अद्यैव भारतीयरिजर्वबैङ्केन (आरबीआई) प्रकाशितेन आश्चर्य जनकेन प्रतिवेदनेन न केवलं अर्थव्यवस्था अपितु राष्ट्रस्य सुरक्षा अपि च नागरिकानां जागरूकता च कम्पिता। आरबीआइ-राज्यपालेन संसदीयसमित्याः समक्षं प्रस्तुतस्य प्रतिवेदनस्य अनुसारं २०२४-२५ तमे वर्षे…

विधेयकवसूलीयां लापरवाहीविषये यूपीपीसीएल-अध्यक्षः कार्यान्वयनं अकरोत्-लुप्त अधीक्षक-इञ्जिनीयरस्य वेतनं कर्तनम्, कनिष्ठ-इञ्जिनीयरस्य न्यूनवसूलीयाः कारणात् निलम्बितम्

प्रयागराज:। उत्तरप्रदेश पावर कार्पोरेशन लिमिटेड (यूपीपीसीएल) अध्यक्ष डॉ. आशीष गोयल इत्यनेन अमेठी इत्यस्य अधीक्षक अभियंता इत्यस्य एकदिवसीय वेतनं विना सूचनां ड्यूटी अनुपस्थितस्य आदेशः दत्तः। तस्मिन् एव काले सुल्तानपुरमण्डलस्य गंगापुरभूराया उपकेन्द्रस्य…

मुख्यमंत्री योगी उक्तवान्-सर्वकारीविद्यालयानां विलयनं शिक्षकाणां छात्राणां च हिताय भवति, एतेन शिक्षायाः उन्नतिः भविष्यति

लखनऊ/ वार्ताहर:। मुख्यमन्त्री योगी आदित्य नाथः न्यूननामाज्र्नयुक्तानां सर्वकारी विद्यालयानाम् विलयम् छात्राणां, शिक्षकाणां, अभिभावकानां च हिताय इति वर्णितवान्। एतेन संसाधनानाम् उत्तमः उपयोगः भविष्यति तथा च शिक्षायाः गुणवत्तायाः उन्नतिः भविष्यति इति सः…

यूपी सर्वकार: हेलिकॉप्टरतः काँवरतीर्थ यात्रीणां उपरि पुष्पवृष्टिं करिष्यति, प्रत्येकं सुविधां प्रदातुं सज्जता

लखनऊ। सावनस्य प्रथमसोमवासरात् आरभ्य शिवभक्ताः शंकराय गंगाजलं प्रदातुं आरब्धाः सन्ति। अद्यत्वे प्रत्येकस्मिन् शिवमन्दिरे शिवभक्तानां दौर्गन्धः वर्तते। एतस्मिन् समये योगी आदित्यनाथसर्वकारेण अस्मिन् समये अपि प्रतिवर्षमिव हेलिकॉप्टरेभ्यः कांवरियाभ्यः पुष्पवृष्टिः करणीयः इति निर्णयः…

You Missed

मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्
उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति
भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः
संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः
देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति
फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

You cannot copy content of this page