संघशब्दस्य अर्थः सभा-राष्ट्रीय स्वयंसेवक संघः अस्माकं राष्ट्रस्य सनातन धर्मस्य अन्तर्राष्ट्रीयपरिचयस्य/महत्त्वस्य मान्यतायै कार्यं करोति

अभय शुक्ल/लखनऊ। राष्ट्रीय स्वयंसेवक संघः शताब्दपुराणः संस्था अस्ति या न केवलं भारतस्य नागरिकैः अपितु विश्वस्य नागरिकैःअपिराष्ट्रसेवायां, आपत्कालेषु नागरिक सहायतायां, सांस्कृतिकोत्थाने च अग्रणीरूपेण प्रसिद्धा अस्ति। राष्ट्रियः यस्य सीमा समग्रं राष्ट्रम्; परन्तु…

हरिद्वारे संस्कृतविश्वविद्यालये देशभक्तिगानोत्सवः?

वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्डसंस्कृतविश्वविद्यालये हरिद्वारे आज़ाद्या अमृतमहोत्सवान्तर्गतं गृहे गृहे त्रिरङ्गध्वज इति कार्यक्रमस्य भागतया देशभक्ति समूहगान प्रतियोगिता सफला समायोजिता। तस्यां च पञ्चदलाः सोत्साहं भागं गृहीतवन्तः। स्पर्धायाः परिणामेषु आयुष समूहेन प्रथमं प्राची समूहेन द्वितीयम्…

भागवत उवाच-अहं ईश्वरं प्रार्थयामि यत् मम मनः सुष्ठु तिष्ठतु-विश्वे बृहत्शक्तयः सन्ति चेदपि भारतं स्वस्थानं निर्माति

नवदेहली। संघप्रमुखः मोहनभागवतः अवदत्- स्वातन्त्र्यानन्तरं यदि अस्माकं इतिहासं पश्यामः तर्हि तस्य आधारेण भारतस्य उदयः भविष्यति इति कोऽपि तर्कं कर्तुं न शक्नोति। परन्तु भारतं उदयति। जगति स्वस्थानं कुर्वन् अस्ति। विश्वे महती…

संस्कृताचरणे कण्वाश्रमे उपनयनं, भव्यशोभायात्रा

कुलदीपमैन्दोला। कोटद्वारं। श्रावण्यां पूर्णिमायां तिथौ विश्वसंस्कृतदिवसस्य च पावनेऽवसरे कोटद्वार नगर समीपे महर्षि कण्वस्य पुण्यतमे आश्रमे पावनमालिन्या नद्यास्तटे परमार्थवैदिक गुरुकुले नूतन वटूनामुप नयन संस्कारः शास्त्रविधिना सुसम्पन्नोऽ भवत्। अयं महोत्सवः संस्कृत भारत्याः…

अधुना लक्षपतिदीदीतः कोटिपतिदीदीपर्यन्तं मुख्यमंत्री पुष्करसिंह धामी नूतनं मिशनं प्रवर्तयति स्म, महिलानां कृते महती घोषणा

हरिकृष्ण शुक्ल/देहरादून। राज्ये महिला सशक्ति करणाय नूतनं विमानं दातुं लक्ष्यं कृत्वा मुख्यमन्त्री पुष्करसिंह धामी लक्षपतिदीदीं कोटिपतिदीदीं कर्तुं दृष्ट्या मिशनमोड् इत्यत्र कार्यं कर्तुं घोषितवान्। मुख्यमन्त्री सोमवासरे सचिवालयात् आभासीमाध्यमेन राज्यस्य विभिन्नविकासखण्डानां महिलास्वसहायतासमूहैः…

नागपंचमी अद्य, विविधानि शिवमन्दिराणि सज्जानि

प्रयागराज:। वार्ताहर:। नागपंचमी पर्व श्रावण शुक्लपक्ष पंचमी तिथि: नागपंचमी इति नाम्ना ख्याता। उत्तर प्रदेशे अस्मिन् पर्वणि नागदेवताया: पूजन परम्परा प्रचलिता। मंगलवासरे इयं तिथि: समागता। अत: विविधेषु शिवमन्दिरेषु अथ च नागदेवस्य…

मनकामेश्वर महादेव मन्दिरे हेलिकॉप्टरतः पुष्पवृष्टिः-मन्दिरेषु दीर्घाः पङ्क्तयः, प्रयागराजस्य शिवमन्दिराणि ‘बम-बम भोले’ इत्यनेन प्रतिध्वनितानि सन्ति

शम्भूनाथ त्रिपाठी/प्रयागराज। श्रावणस्य तृतीयसोमवासरे प्रयागराजस्य मज्र्मेश्वरमहादेवमन्दिरस्य हेलिकॉप्टरेण पुष्पवृष्टिः प्रशासनेन कृता। अन्येषु मन्दिरेषु प्रातःकालादेव शिव भक्तानां पङ्क्तिः अस्ति। शिवभक्ताः किमपि प्रकारस्य कष्टस्य सामना न कुर्वन्ति इति सुनिश्चित्य प्रातःकालादेव पुलिस, आरपीएफ,पीएसी कर्मचारिण…

पवित्रे हरिद्वारनगरे महादेवस्य अभिषेकार्थं शिवभक्तानां दीर्घा पङ्क्तिः अस्ति,अस्य नगरस्य मुख्यमन्दिरेषु शिवभक्ताः शिवस्य जलं प्रयच्छन्ति

हरिकृष्ण शुक्ल/देहरादून। श्रावणशिवरात्रि तथा काँवरयात्रा २०२५ इत्यस्य अन्तिमदिने पवित्र गङ्गा नद्यां डुबकीं ग्रहीतुं बहुसंख्याकाः भक्ताः हरिद्वारं प्राप्तवन्तः। पवित्रनगरे हरिद्वारे भक्ताः प्रातःकालात् शिवस्य मुख्यमन्दिरे जलं अर्पयित्वा विधिपूर्वकं पूजां कुर्वन्ति। हरिद्वारे भक्ताः…

भारत रत्न राजर्षि पुरुषोत्तम दास टण्डन महाभागस्य जयन्त्यावसरे राजर्षि पखवाड़ा समारोह: आयोजित:

प्रयागराज:। वार्ताहर:। भारत रत्न राजर्षि पुरुषोत्तम दास टण्डन महाभागस्य जयन्त्यावसरे राजर्षि पखवाड़ा समारोह: आयोजित:। समारोहे विभिन्न विद्यालयानां छात्र-छात्रा: प्रतियोगितायां सम्मिलिता: अभवन। अस्मिन् अवसरे प्रतिभागिन: पुरस्कृता: जाता:। अखिल भारतीय युवा खत्री…

दशदिवसीय-संस्कृतसम्भाषण शिविरस्य समापनम्

देहरादून/ वार्ताहर:। परमार्थवैदिक गुरुकुले, कण्वाश्रमे, कोटद्वारे दश दिनात्मकः सरल संस्कृत संभाषण शिविरः सम्पन्न:। छात्रेभ्यः सरल पद्धत्या संस्कृतशिक्षायाः उद्देश्येन एतत् शिविरं संस्कृतभारती-कोटद्वारं तथा परमार्थवैदिकगुरुकुल-कण्वाश्रम: इत्येतयोः संयुक्ततत्त्वावधाने आयोजितम्।समापनसमारोहे डॉ. रमाकान्तः कुकरेती, सेवानिवृत्तप्रधानाचार्यः,…

You Missed

मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्
उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति
भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः
संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः
देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति
फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

You cannot copy content of this page