संघस्य उद्देश्यं हिन्दुसमाजं स्नेहेन बन्धनं भवति-मोहन भागवतः अवदत्-आरएसएसस्य मूलविचारः आत्मीयता अस्ति

नवदेहली। राष्ट्रीय स्वयंसेवक संघस्य प्रमुखः मोहन भागवतः शुक्रवासरे अवदत् यत् राष्ट्रीयस्वयंसेवकसंघस्य मूलविचारः स्वतन्त्रता एव। यदि Rएए एकस्मिन् शब्दे वर्णितं भवति तर्हि ‘अन्तर्गता’ इति स्यात्। भागवत उवाच-संघस्य उद्देश्यं सम्पूर्णं हिन्दुसमाजं स्वामित्वस्य…

एससीओ मध्ये आतज्र्वादस्य परस्परं सौदान्तस्य अर्थं अवगत्य तस्य स्थायी समाधानं ज्ञातव्यम्

आनन्द शुक्ल/प्रयागराजयदा इजरायल-सदृशः लघु-यहूदी-देशः कूटनीति-जनितस्य शौर्यस्य, साहसस्य, तकनीकी-विकासस्य च बलेन इरान्-सदृशेन कट्टर-शिया-इस्लामिक-देशेन सह युद्धं कर्तुं शक्नोति, तदा भारत-सदृशं विशालं हिन्दु-राष्ट्रं कूटनीति-जनितस्य शौर्यस्य, साहसस्य, तकनीकी-विकासस्य च बलेन पाकिस्तान-/पूर्व-पाकिस्तान-(बाङ्गलादेश) इत्यादिना कट्टर-सुन्नी-देशेन सह…

जलप्रलयसम्बद्धेषु दुर्घटनासु कियत्कालं यावत् प्राणहानिः सम्पत्तिः च भविष्यति?

अभय शुक्ल/ देशे सर्वकारीययन्त्राणां निद्रा तदा एव भग्नः भवति यदा महती दुर्घटना भवति। अन्येषु शब्देषु, सर्वकारीययन्त्राणि जागरणार्थं महतीं दुर्घटनां प्रतीक्षन्ते। पूर्वदुर्घटनाभ्यः पाठं ग्रहीतुं आवश्यकता न अनुभूयते। अस्य मुख्यकारणं उत्तरदायित्वस्य अभावः…

मिशन स्वयंसिद्धम्-४ भविष्यस्य आधारं स्थापयति, भारतं वैश्विकं अन्तरिक्षमहाशक्तिं भवितुं गच्छति

आनन्द शुक्ल/प्रयागराजभारतीयवायुसेनासमूहस्य कप्तानः शुभंशुशुक्लः अन्तर्राष्ट्रीय-अन्तरिक्षस्थानक-घ्एए-इत्यत्र प्रवेशं कृत्वा नूतनं इतिहासं रचितवान्। सः स्वयंसिद्ध-४ मिशनस्य भागः अस्ति। एतत् मिशनं नासा, इस्रो, यूरोपीय-अन्तरिक्ष-संस्थायाः समन्वितः प्रयासः अस्ति। अस्मिन् अभियाने ६० वैज्ञानिक परीक्षाः करिष्यन्ते। एतेषु…

भगवत: जगन्नाथस्य भव्यरथ यात्रायाः उद्घाटनं शुक्रवासरे प्रयागराज नगरे पारम्परिक-उत्साहेन धार्मिक-धूमधामेन च अभवत्

शम्भुनाथ त्रिपाठी/ प्रयागराज। भगवान् जगन्नाथस्य भव्यरथ यात्रायाः उद्घाटनं शुक्रवासरे प्रयागराज नगरे पारम्परिक-उत्साहेन धार्मिक-धोमेन च अभवत्। अस्य यात्रायाः आरम्भः नगरस्य मुख्य मन्दिरात् अभवत्, यत्र विशेषपूजनानन्तरं भगवान् जगन्नाथस्य, भ्राता बलभद्रस्य, भगिनी सुभद्रायाः…

प्रधानमन्त्रिणः सफलनेतृत्वेन सेवा, सुशासनं, निर्धनानाम् कल्याणाय च समर्पितः अयं कालः अस्मान् नूतनं प्रेरणाम् अयच्छति- मुख्यमन्त्री

नवदेहली। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् विगत ११ वर्षेषु भारतेन प्रत्येकस्मिन् क्षेत्रे नूतना परिचयः निर्मितः। भारतीय सैनिकानाम् अदम्य शौर्यस्य प्रतीकं ‘ऑपरेशन सिन्दूर’ इत्यनेन विश्वं ‘नवभारतस्य’ संकल्पस्य बलस्य च परिचयः…

काशीनगरे ४ मुख्यमन्त्रिभिः सह शाहस्य समागमः- सुरक्षा विकास विषयेषु १२० अधिकारिभिः सह चर्चा, रोहिङ्ग्यानां घुसपैठं स्थगयितुं च चर्चा

वाराणसी/प्रयागराज/वार्ताहर:। गृहमन्त्री अमितशाहः काशीनगरे ४ राज्यानां मुख्यमन्त्रिभिः सह संगोष्ठीं कृतवान्। होटेल ताज इत्यत्र २५ तमे केन्द्रीय क्षेत्र परिषदः संगोष्ठीं अभवत्। यूपी, एमपी, छत्तीसगढ़ तथा उत्तराखण्डस्य मुख्य मन्त्रिणः १२० अधिकारिणः च…

संघस्य प्रवक्ता सुनील अम्बेकरः उक्तवान्-आपत्काले सहस्राणि संघ कार्यकर्तारः गृहीताः कारागारमध्ये यातनायाः कारणेन शतशः जनाः प्राणान् त्यक्तवन्तः

नवदेहली। राष्ट्रीयस्वयंसेवक संघस्य प्रवक्ता वरिष्ठ कार्यकर्ता च सुनील अम्बेकरः पूर्वप्रधानमन्त्री इन्दिरा गान्धी इत्यस्याः कार्यकाले आरोपितस्य आपत्काले शतशः संघकार्यकर्तृणां गृहीतस्य विषये महत् वक्तव्यं दत्तवान्। मंगलवासरे सः अवदत् यत् तत्कालीन प्रधानमन्त्री इन्दिरागान्धी…

आपत्कालविरुद्धे युद्धे संघस्य स्वयंसेवकाः अग्रणीः आसन्

आनन्द शुक्ल/प्रयागराज१९७५ तमे वर्षे जूनमासस्य १२ दिनाङ्के इलाहाबाद-उच्चन्यायालयेन रायबरेली-नगरात् इन्दिरागान्धी-महोदयायाः निर्वाचनं रद्दं कृतम्। न्यायालयस्य एतेन निर्णयेन इन्दिरा गान्धी क्रुद्धा अभवत्। यदा प्रधानमन्त्री सदस्यतां नष्टंकरोति तदा देशे सत्तायां स्थातुं तस्य नैतिकः…

मातृभूमिः-हिन्दुसिक्खयोः अखण्डः सम्बन्धः, यस्य भङ्गं कर्तुं राष्ट्रविरोधिशक्तयः निराशाः सन्ति

सिक्ख-इतिहासस्य स्वरूपं रचयितुं सिक्ख-धर्मस्य परिभाषया च कार्यरतस्य गुरुगोविन्दसिंहस्य एतेषां पङ्क्तयः अर्थः ‘देह शिव बार मोहे एहे, शुभ कर्म ते कभुं तरुण, दारौं अरि सौं जब जाये लदौं, निश्चाय कर अपनी…

You Missed

मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः
सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति
केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते
संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्
बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्
यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

You cannot copy content of this page