सम्भलजनसांख्यिक्यां बृहत् परिवर्तनं, हिन्दूजनसंख्या ४५ज्ञ् तः २०ज्ञ् यावत् न्यूनीभूता, अन्वेषणसमित्या मुख्यमंत्री योगी इत्यस्मै प्रतिवेदनं प्रदत्तम्

लखनऊ/वार्ताहर:। राज्यस्य सूचनाविभागस्य अनुसारं सम्भलहिंसाप्रकरणस्य अन्वेषणार्थं नियुक्तेन त्रिसदस्यीयेन प्यानलेन उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथाय स्वप्रतिवेदनं प्रदत्तम्। ४५० पृष्ठीये प्रतिवेदने २०२४ तमस्य वर्षस्य नवम्बरमासे सम्भलहिंसायाः विवरणं दत्तं भवति, नगरे पूर्वदङ्गानां अपि उल्लेखः…

राजकीयशिक्षकसङ्घस्य दुगड्डाविकासखण्डे शिक्षकाणां स्वपदोन्नत्यर्थं सिंहनादः

वार्ताहर:- कुलदीपमैन्दोला। पौडीजनपदस्य कोटद्वार नगरे पञ्चविंशतितमे दिवसे अगस्तमासस्य पञ्चविंशत्युत्तर द्विसहस्रतमे वर्षे राजकीयशिक्षकसङ्घस्य दुगड्डाख्य विकास खण्डशाखया एक दिवसीयं विरोध प्रदर्शनं सफलतापूर्वकमनुष्ठितम्। पौडीजनपदस्य सर्वेषु पञ्चदशसु विकास खण्डेषु सङ्घस्य आह्वान मनुसृत्य शिक्षकाः स्वस्य…

स्त्रियः भर्तुः दीर्घायुषः कृते तीज-उपवासं कुर्वन्ति, प्रयागराजस्य मज्र्मेश्वर मन्दिरस्य अन्येषु च मन्दिरेषु महिलाः प्रार्थनां कुर्वन्ति

प्रयागराज/वार्ताहर:। भर्तुः दीर्घायुषः, वैवाहिक सुखस्य, अखण्डसौभाग्यस्य च उत्सवः हरतलिका तीजव्रत इति अद्य मंगलवासरे देशे सर्वत्र आचर्यते। स्त्रियः पूर्णदिनं रात्रौ च उपवासं कुर्वन्ति। अस्मिन् उपवासे अधिकांशः महिलाः जलं अपि न पिबन्ति…

भगवान् श्रीकृष्ण जन्माष्ट्म्या: कार्यक्रम: सोल्लासेन मन्यतेस्म

प्रयागराज:। वार्ताहर:। ज्वाला देवी सरस्वती विद्यामन्दिर बालिका अन्तर महाविद्यालय सुभाष नगर प्रयागराजे भगवान श्रीकृष्ण जन्माष्ट्या: कार्यक्रम: सोल्लासेन मन्यतेस्म। सम्पूर्ण विद्यालयस्य वातावरणं कृष्णेन पूरितम् आसीत्। कार्यक्रमस्य आरम्भः मुख्यातिथिः आनन्दजी टण्डन महोदयेन,…

उत्तराखण्डे महिलाः, युवानः, पूर्वसेवकाः च रोजगारं प्राप्स्यन्ति, धामी-सर्वकारेण एषा योजना कृता अस्ति

हरिकृष्ण शुक्ल/देहरादून। राज्ये युवानां, महिलानां, पूर्वसेनानां च रोजगारस्य, कौशल विकासस्य, सर्वकारी निजी संस्थानां च रोजगारस्य अवसराः प्रदातुं कदमः गृहीताः भविष्यन्ति। तेषां कृते पृथक् नीतयः निर्मातुं मन्त्रिमण्डलेन अनुमोदनं कृतम् अस्ति। एतेषां…

मण्डलस्तरीया: संस्कृत प्रतिभान्वेषण प्रतियोगिताः पुरस्कार वितरणस्यायोजनं

डॉ. विजय पयासी/चित्रकूटम् । उत्तरप्रदेशसर्वकारस्य भाषा विभागान्तर्गतम् उत्तरप्रदेशसंस्कृतसंस्थानम्, लखनऊ द्वारा चित्रकूटमण्डले संस्कृतप्रतिभा-अन्वेषण प्रतियोगिता २०२५ इति मङ्गलवासरे अगस्तमासस्य १९ दिनाङ्के आयोजिता। आयोजनमिदं जयदेववैष्णव-संस्कृत महाविद्यालयःकर्वी,चित्रकूटम् इत्यत्र समभवत्। यस्मिन् चित्रकूटमण्डलस्य बांदा, महोबा, चित्रकूटम्,…

‘न अस्माकं एको केशः क्षतिः भवति…’इति योगी अवदत्-भगवान् श्रीकृष्णः दुष्टानां नाशार्थं अवतरितः आसीत्

अभय शुक्ल/लखनऊ। देशे सर्वत्र कृष्ण जन्माष्टमी पर्वः महता उत्साहेन आचर्यते। मथुरा-वृन्दावन-नगरयोः भक्तानां विशालः समूहः सज्र्ीर्णः अस्ति। मुख्यमन्त्री योगी आदित्यनाथः अपि मथुरा नगरस्य श्रीकृष्णजनमस्थाने प्रार्थनां कृतवान्। सज्जनानां रक्षणम् श्रीकृष्णस्य जन्मस्य उद्देश्यं…

मुख्यमन्त्री योगी आदित्यनाथः मथुराम् आगत्य श्रीकृष्णजन्म भूमिं प्रार्थनां कृत्वा लघु ‘कन्हा’ लाडयित्वा पयसं खादितवान्

मथुरा। श्री कृष्ण जन्माष्टमी अस्मिन् अवसरे सी.एम.योगी जन्मभूमिमन्दिरस्य कान्हा-नगरस्य दर्शनं कृतवान्। तदनन्तरं सः पञ्चजन्या सभागारं प्राप्तवान्। अत्र सः बालकान् बालरूपेण लाडयति स्म। स्वहस्तेन च तान् खीरं भोजयति स्म। अस्मिन् काले…

श्रीवामदेवसंस्कृतमहाविद्यालयस्य छात्राः ‘प्रतिगृहं तिरङ्गा’ इति अभियानस्य अन्तर्गतं तिरंगायात्रा

आचार्यदीनदयालशुक्ल:/बाँदा। देशे सर्वत्र ७९तमः स्वातन्त्र्यदिवसः महता वैभवेन, प्रदर्शनेन च समाचर्यते। भारतीयाः प्रत्येकस्मिन् संस्थायां गृहे च राष्ट्रध्वजेन सह अतीव हर्षेण स्वातन्त्र्य दिवसम् आचरन्ति स्म। अस्मिन् उपक्रमे भारतसर्वकारस्य प्रतिगृहं तिरङ्गा-अभियानः सफलोऽभवत्। महर्षि…

कण्वनगर्यां साहित्याञ्चलस्य भव्या काव्यसभा सम्पन्ना

वार्ताहर:-कुलदीपमैन्दोला। स्वातन्त्र्यदिवसस्य पूर्व सन्ध्यायां पुण्यतोयाया मालिन्यास्तटे स्थितायां कण्वर्षेराश्रम भूमौ कोटद्वारनगर्यां साहित्याञ्चलनाम्नी साहित्यिकी संस्था स्वकीयस्य त्रिपञ्चाशत्तमस्य स्थापना वर्षस्योपलक्ष्ये पौरसभाभवने एकां महामहात्मिकां काव्यगोष्ठीं समायोजितवती। कार्यक्रम स्यारम्भस्तु गुरुरामरायविद्यालयस्य छात्रैः श्रीमती जखमोला कौशल्यया च…

You Missed

मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्
उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति
भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः
संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः
देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति
फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

You cannot copy content of this page