उच्चशिक्षायां किञ्चित् उत्तमं भवति, शैक्षणिकसंस्थासु अपि ध्यानं देयम्

आनन्द शुक्ल/प्रयागराजइरान्-इजरायल-युद्धस्य मध्ये भारतस्य शिक्षाक्षेत्रे एकः उपलब्धिः छायाम् अवाप्तवती। भारतेन क्यूएस विश्वविश्व विद्यालय क्रमाज्र्न-२०२६इत्यस्मिन् अद्यपर्यन्तं सर्वोत्तम प्रदर्शनं कृतम् अस्ति। अस्मिन् वर्षे १०६ देशेभ्यः कुलम् १,५०१ शैक्षणिक संस्थाः अस्मिन् स्थानं प्राप्तवन्तः,…

राजभाषाविभागेन सामान्यजनानाम् मध्ये भूमिकां अन्वेष्टव्या

अभय शुक्ल/ संयोगः वा अन्यत् किमपि वदन्तु, यस्मिन् समये भारतसर्वकारस्य राजभाषाविभागः, राजभाषा हिन्दी इत्यस्य स्थापनायै निर्मितः, तस्य ५० वर्षाणि पूर्णानि आचरति, तस्मिन् समये महाराष्ट्र-कर्नाटक-सहितेषु अनेकेषु राज्येषु राजभाषायाः विषये प्रश्नाः उत्थापिताः…

प्रयागराजनगरे ६ कोटिभिः डिजिटलपुस्तकालयस्य निर्माणं भविष्यति-नगर निगमेन प्रस्तावः कृतः, विश्वस्य विशेषपुस्तकानां प्राप्तेः अवसरः भविष्यति

प्रयागराज:। प्रयागराजस्य प्रतियोगिनां छात्राणां बहुसंख्या अस्ति। राज्यस्यविभिन्नेभ्यःभागेभ्यः बहुसंख्याकाः प्रतिस्पर्धात्मकाः छात्राःअत्रआगत्य स्वस्य कृते स्वप्नानि बुनन्ति, तानि साकारं कर्तुं च दिवारात्रौ परिश्रमं कुर्वन्ति। तेषु एतादृशाः छात्राः बहुसंख्याकाः सन्तियेषां आर्थिक सम्पदां अभावः अस्ति।…

उपमुख्यमन्त्री सावनमासस्य, आगामिपर्वणां, २०२७ तमस्य वर्षस्य विधानसभा निर्वाचनानां, विपक्षदलानां च विषये मुक्ततया प्रतिक्रियाम् अददत्

शम्भुनाथ त्रिपाठी/ प्रयागराज। उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः सावनमासस्य, आगामि पर्वणां, २०२७ तमस्य वर्षस्य विधानसभा निर्वाचनानां, विपक्षदलानां च विषये मुक्ततया प्रतिक्रियाम् अददात्। सः अवदत् यत् राज्यम् अधुना दङ्गामुक्तम् अस्ति, एतत् सर्वकारस्य कठोरतायाः,…

मॉक ड्रिल-गंगा-यमुनायां नौका जलमग्न:, उद्धारः-संगम सहितं नैकेषु घट्टेषु परिचालनं, प्राणाः रक्षिताः

प्रयागराज:। प्रयागराजस्य गङ्गा-यमुना-नगरे आपदा-प्रबन्धस्यविशेष-सज्जतावर्तते। आपदाप्रबन्धनदलैः संगमस्य वी.वी.आइ.पी.घाट् तथा नगरस्य अन्येषु घाटेषु राहत-उद्धार कार्यस्य नकली अभ्यासः कृतः। उद्धारस्य आश्चर्य जनकं पराक्रमं द्रष्टुं जनसमूहः समागतः। कथं नौकाः मग्नाः, ते उद्धारिताः। संगम-नगरस्य संगम-वि.वि.आइ.…

चारधामयात्रामार्गे प्रत्येकं गृहे होमस्टे कृते कक्षः भविष्यति, राज्यसर्वकारः तत् प्रोत्साहयिष्यति

देहरादून/वार्ताहर:। विश्वस्य सर्वेभ्यः देशेभ्यः आगच्छन्तः तीर्थयात्रिकाः चारधाम यात्रा मार्गेषु उत्तमवास सुविधाः प्राप्तव्याः। अस्य कृते सर्वकारः यात्रामार्ग समीपस्थेषु ग्रामेषु गृहवासस्य प्रचारं करिष्यति। गृहवासार्थं प्रत्येकस्मिन् गृहे एकं कक्षं स्थापयितुं सर्वकारः प्रयतते। राज्यसर्वकारेण…

ऋषिकेशस्य एषः जलप्रपातः जुलाई-मासस्य प्रथमदिनात् पर्यटकानां कृते बन्दः भविष्यति, मानसूनकाले भयज्र्रः भवति

ऋषिकेशः। प्राकृतिक सौन्दर्यस्य कृते प्रसिद्धः ऋषिकेशस्य नीरगढजलप्रपातः जुलाईमासस्य प्रथमदिनात् पर्यटकानां कृते बन्दः भवितुम् अर्हति।वनविभागेन वर्षा कारणात् जलप्रपातस्य जलप्रवाहस्य वर्धनस्य सम्भावनायाः विषये जलप्रपात प्रबन्धन समित्याः कृते सचेतना कृता, तदनन्तरं जलप्रपात प्रबन्धन…

उच्चन्यायालयेन चण्डीदेवीमन्दिरस्य महन्तस्य कार्येषु नाराजगी प्रकटिता, बीकेटीसी प्रबन्धनस्य निरीक्षणं करिष्यति

नैनीताल । उच्चन्यायालयेन हरिद्वारस्य प्रसिद्धस्य चण्डीदेवीमन्दिरस्य प्रबन्धनस्य दायित्वं बद्री-केदारमन्दिरसमित्याः हस्ते अग्रे आदेशपर्यन्तं समर्पयितुं निर्देशः दत्तः। मन्दिरस्य अर्पणस्य चोरीप्रकरणे अभियुक्तायाः रीना बिष्ट् इत्यस्याः कृते न्यायालयेन पूर्वानुमानं जमानतम् अनुमोदितं, तथैव सुरक्षां दातुं…

इरान-इजरायल-देशयोः ५४० भारतीयाः प्रत्यागताः -अद्यावधि ३१५४ नागरिकाः पुनः आनीताः

नवदेहली। ऑपरेशन सिन्धु इत्यस्य अन्तर्गतं बुधवासरे इरान्-इजरायल-देशयोः ५४० भारतीय नागरिकाः प्रत्यागताः। बुधवासरे प्रातःकाले इजरायल देशात् २२४ भारतीयाः पुनः आनीताः। सायंकाले इरान्देशात् २९६ नागरिकाः प्रत्यागताः, येषु ४ नेपालीनागरिकाः अपि आसन्। इरान्-इजरायल-तनावस्य…

एनडीडीबी इत्यस्मै परिचालनं समर्पयित्वा तकनीकीदक्षतायाः, पारदर्शितायाः, व्यावसायिकतायाः च नूतनाः मानकाः निर्धारिताः भविष्यन्ति-मुख्यमन्त्री

लखनऊ/वार्ताहर:। अद्य उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथजी इत्यस्य आधिकारिक निवास स्थाने क्षेत्रीय सहकारी दुग्धसङ्घस्य (पीसीडीएफ) तथा अम्बेडकर नगरे स्थितस्य पशुभोजनकार खानस्य संचालनार्थं राष्ट्रिय दुग्धविकास मण्डलेन सह महत्त्वपूर्ण समझौता पत्रस्य आदानप्रदानं कृतम्।अस्मिन्…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page