प्रयागराजस्य शिवालयपार्कस्य उद्घाटनं द्विवारं अभवत्- शिलाफलके मन्त्रिणः नाम नास्ति, अधुना नाम लिखितुं निर्देशाः दत्ताः
प्रयागराज:। प्रयागराजस्य अरैलमार्गे नगरनिगमेन शिवालय निकुञ्जस्य निर्माणं कृतम्। महाकुम्भस्य आरम्भात् पूर्वं प्रधानमन्त्रिणा नरेन्द्रमोदीना तस्य उद्घाटनं कृतम्। तदनन्तरं महापौर: गणेश केसरवाणी पुनः २१ जून दिनाङ्के तस्य उद्घाटनं कृतवान्। अस्मिन् समये उद्घाटन…
नववर्षेभ्यः अनन्तरं उत्तराखण्डे जल आयोगः आकारं ग्रहीष्यति, षड्मासेभ्यः परं अस्तित्वं प्राप्स्यति
देहरादून/वार्ताहर:। राज्ये निर्मितः उत्तराखण्ड जलसम्पदां प्रबन्धन-नियामक-आयोगः एषा व्यवस्था कथं मन्दंकार्यं करोति इति उदाहरणम् अस्ति। अस्य अधिनियमस्य प्रवर्तनस्य वर्षत्रयानन्तरं २०१६ तमे वर्षेतस्य अन्तर्गतं जलआयोगस्य निर्माणस्य निर्णयः कृतः, परन्तु भूमौ तस्य ठोसरूपं…
प्रचण्डवृष्ट्या, नद्यः, प्रवाहाः च अतिप्रवाहिताः, विमानस्थानकात् जलं गृहेषु प्रविष्टम्
देहरादून/वार्ताहर:। प्रातःकाले अतिवृष्ट्या नद्यः, प्रवाहाः च अतिप्रवाहिताः अभवन। यस्मात् कारणात् विभिन्नेषु स्थानेषु जलप्रवाहः अपि दृष्टः। तस्मिन् एव काले ऋषिकेश मार्गः अपि जलप्लावितः अभवत्, वर्षाजलस्य कारणेन अनेकेषु स्थानेषु महती मलिनमवशेषः अपि…
एमएसएमई इकाइया: ‘आत्मनिर्भर’ भारतस्य मेरुदण्डः अस्ति-योगी आदित्यनाथः
नवदेहली। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे अन्तर्राष्ट्रीय-एमएसएमई (सूक्ष्म, लघु-मध्यम-उद्यम) दिवसे सर्वेभ्यः उद्यमिनः अभिनन्दनं कृत्वा एमएसएमई-इकायिकाः ‘स्वावलम्बी’ भारतस्य आधारः इति अवदत्। मुख्यमन्त्री योगी स्वस्य आधिकारिक ‘एक्स’ खातेः एकस्मिन् पोस्ट् मध्ये अवदत्…
अन्ताराष्ट्रिय एमएसएमई दिवस:-मुख्यमंत्री योगी आदित्यनाथ: उक्तवान्-एमएसएमई स्वावलम्बी भारतस्य आधारः युवा मोबाईल एपः प्रारब्धः
लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः एमएसएमई दिवसस्य अभिनन्दनं कृत्वा अस्मिन् अवसरे आयोजिते कार्यक्रमे एप् विमोचनं कृतवान्। सः अवदत् यत् एमएसएमई स्वावलम्बी भारतस्य आधारः अस्ति। उद्यमशील तायाः प्रवर्धनार्थं सः महत्त्वपूर्णाः उपक्रमाः प्रारब्धाः।…
वार्षिकमहोत्सवे जगन्नाथरथयात्रायां भागं ग्रहीतुं पुरीनगरे बहुसंख्यकाः जनाः एकत्रिताः सन्ति
नवदेहली। अद्य आरभ्यमाणे वार्षिकमहोत्सवे जगन्नाथरथयात्रायां भागं ग्रहीतुं पुरीनगरे बहुसंख्याकाः जनाः एकत्रिताः सन्ति। जिलादण्डाधिकारी सिद्धार्थ स्वैन एवं पुलिस अधीक्षक विनीत अग्रवाल ने सुरक्षित व्यवस्थित आयोजन की गारण्टी देने के लिए योजना…
मुख्यमंत्री धामी महोदयेन अधिकारिणः भर्त्सिताः-उक्तवान्-हेल्पलाइन् १९०५ इत्यत्र प्राप्तानां शिकायतां समये एव निराकरणं करणीयम्
देहरादून/वार्ताहर:। मुख्यमन्त्री स्वयं १९०५ तमे वर्षे हेल्पलाइन सङ्ख्यायां शिकायतया सह वार्तालापं कृत्वा तेषां समस्याः ज्ञातवान्। मुख्यमन्त्री साक्षात् जनान् दूरभाषेण सम्भाष्य अवदत्, अहं पुष्करसिंह धामी वदन् अस्मि। तस्य १९०५ तमे वर्षे…
मिशन स्वयंसिद्धम्-४ भविष्यस्य आधारं स्थापयति, भारतं वैश्विकं अन्तरिक्षमहाशक्तिं भवितुं गच्छति
आनन्द शुक्ल/प्रयागराजभारतीयवायुसेनासमूहस्य कप्तानः शुभंशुशुक्लः अन्तर्राष्ट्रीय-अन्तरिक्षस्थानक-घ्एए-इत्यत्र प्रवेशं कृत्वा नूतनं इतिहासं रचितवान्। सः स्वयंसिद्ध-४ मिशनस्य भागः अस्ति। एतत् मिशनं नासा, इस्रो, यूरोपीय-अन्तरिक्ष-संस्थायाः समन्वितः प्रयासः अस्ति। अस्मिन् अभियाने ६० वैज्ञानिक परीक्षाः करिष्यन्ते। एतेषु…
युद्धेन न केवलं द्वयोः देशयोः मध्ये विग्रहः भवति अपितु पारिस्थितिकीतन्त्रस्य प्रभावः अपि भवति
युद्धं केवलं प्राणहानि-सम्पत्त्याः हानिः एव सीमितं नास्ति, तस्य दुष्प्रभावाः प्राणहानि-सम्पत्त्याः हानिः अपेक्षया अधिकाः गम्भीराः भवन्ति। युद्धकाले यत् प्रकारस्य गोलाबारूदस्य रसायनिक बम्बस्य, क्षेपणास्त्रस्य, किं न च प्रयुक्तानां प्रकृतेः उपरि दूरगामी नकारात्मकः…
सिन्दूर-कार्यक्रमात् आरभ्य भारते एव गुप्तचराः गृह्यन्ते, यदा तु इरान-देशेन इजरायल-आक्रमणानन्तरं गृहीताः गुप्तचराः हता:
अभय शुक्ल/ नवलभवने कार्यं कुर्वन् एकः कर्मचारी पाकिस्तानस्य गुप्तचर्यायाः आरोपेण गृहीतः अस्ति। अतः पूर्वं शत्रुदेशस्य कृते गुप्तचर्यायाः कारणेन अद्यैव बहवः जनाः गृहीताः आसन्। महती वस्तु अस्ति यत् एते गुप्तचराः भारत-पाकिस्तानयोः…
