महेन्द्रभट्टं उत्तराखण्डराज्यस्य अध्यक्षत्वेन पुनः सुशोभितं कृत्वा उच्चकमाण्डेन अनेकानि समीकरणानि सन्तुलितानि, मिशन २०२७ इत्यस्य उपरि दृष्टिः
देहरादून/वार्ताहर:। उत्तराखण्ड-भाजपा-पक्षस्य नूतनः अध्यक्षः कः भविष्यति इति अधुना चित्रं स्पष्टम् अस्ति। दलस्य उच्चकमाण्डेन वर्तमानस्य प्रदेशाध्यक्षस्य महेन्द्रभट्टस्य पुनः अभिषेकं कृत्वा एकेन बाणेन अनेकानि समीकरणानि अपि सन्तुलितानि सन्ति। अस्मात् अपि स्पष्टं जातं…
कारखानाविस्फोटस्य निवारणं महत् आह्वानं वर्तते
तेलङ्गाना-प्रदेशस्य संगरेड्डी-मण्डलस्य समीपे मैलाराम-चरण-प्रथम-क्षेत्रे सोमवासरे रसायन-कारखाने विस्फोटेन ३४ श्रमिकाः मृताः। ३५ तः अधिकाः श्रमिकाः घातिताः अभवन् । उत्तरप्रदेशस्य नोएडा-नगरस्य थाना-फेज-वन-क्षेत्रे डी-९३ सेक्टर्-२-इत्यत्र स्थिते शाम-पेण्ट्-इण्डस्ट्रीज-केमिकल्-कम्पनीयां त्रयः दिवसाः पूर्वं विशालः अग्निः अभवत्…
नूतनकानूनद्वारा वृद्धानां मातापितृणां परिचर्यायै सार्थक परिकल्पना
देशे वृद्धानां उपेक्षा, दुर्व्यवहारः, उत्पीडनं च वर्धमानं वर्तते, बालकाः स्वमातापितृभिः सह सर्वथा वसितुं न इच्छन्ति, ते स्वजीवनस्य उत्तरदायित्वं अपि ग्रहीतुं न इच्छन्ति, यस्मात् कारणात् भारतस्य वृद्धजन्मस्य जीवनम् ग्े ांम्दस्ग्हु पत्त्.यदा…
भारते प्रतिवर्षं २ कोटिः नूतनाः रोजगारस्य अवसराः सृज्यन्ते
अभय शुक्ल/लखनऊ। अधुना विदेशीयाः वित्तीय-आर्थिक-संस्थाः प्रायः भारतस्य आर्थिक-विषयेषु स्वमतं दातुं न विफलाः भवन्ति। अधुना एव सिटीग्रुप इण्डिया इत्यनेन भारतस्य वर्धमानस्य कार्यबलस्य कृते पर्याप्तं रोजगारस्य सृजनस्य क्षमतायाः विषये चिन्ता उक्तवती तथा…
इफ्फको फूलपुर यूनिट् इत्यत्र स्थलगत आपत्कालीन योजनायाः पूर्वा अभ्यासः
प्रयागराज:। वार्ताहर:। इफ्फको फूलपुर यूनिट् इत्यत्र स्थलगत आपत्कालीनयोजनायाः पूर्वा अभ्यासः (मॉकड्रिल) कृतः। अस्मिन् काले यूरिया-२ पम्पस्य ३१पी-५ ए/बी इत्यस्य सामान्यरेखायाः ३१ एच् वी १८० इत्यस्य अपस्ट्रीम फ्लैन्जतः अमोनियायाः अत्यधिकं लीकेजस्य…
वर्षाकारणात् मौसमे परिवर्तनं जातम्-तापमानं ५ डिग्रीपर्यन्तं न्यूनीकृतम्, विलम्बितरात्रौ यावत् वर्षा भविष्यति इति चेतावनी; अनेक क्षेत्रेषु जलप्रलयः
प्रयागराज:। संगम-नगरे प्रयागराज-नगरे मंगलवासरस्य प्रातःकालाद् मौसमः परिवर्तनं कृत्वा कृष्णमेघाः आकाशं आच्छादितवन्तः। प्रातःकाले व्यत्ययेन आरब्धा वर्षा अपराह्ण पर्यन्तं प्रचण्ड वृष्टिरूपं गृहीतवती, येन सम्पूर्णस्य नगरस्य मौसमः अतीव सुखदः अभवत् । वर्षाणां मध्ये…
यदा बालकाः विद्यालयं प्राप्तवन्तः तदा सीडीओ तिलकं प्रयोज्य स्वागतं कृतवान्-प्रयागराजस्य परिषद् विद्यालयेषु प्रथमदिने बालकानां स्वागतं कृतम्
प्रयागराज:। नूतनशैक्षणिकसत्रस्य प्रथमदिने यदा बालकाः परिषद्विद्यालयेषु प्राप्तवन्तः तदा तेषां शिक्षकाः विद्यालयेषु स्वागतं कृतवन्तः। अस्मिन् एव क्रमे सीडीओ हर्षिकासिंहः नगरक्षेत्रे कम्पोजिट् स्कूल आदर्श अलङ्गञ्जे नवप्रवेशितानां छात्राणां माला कृत्वा रोली, टीका इति…
उत्तराखण्डे प्रचण्डवृष्ट्या विनाशः-अद्यत्वे अपि सप्तजनपदेषु प्रचण्डवृष्ट्या सचेतना, भूस्खलनेन १५० मार्गाः पिहिताः
देहरादून/वार्ताहर:। उत्तराखण्डे अत्यन्तवृष्टेः सचेतनं मौसमविभागेन जारीकृतम्। राज्यस्य सप्तजिल्हेषु प्रचण्डवृष्ट्या नारङ्गवर्णीय सचेतना जारीकृता अस्ति। तेषु देहरादून, उत्तरकाशी, पौरी, तिहरी, रुद्रप्रयाग, नैनीताल, बागेश्वर मण्डलानि च सन्ति। एतदतिरिक्तं हरिद्वार, उधमसिंहनगर, चम्पावत, पिठौरागढ, अल्मोड़ा…
देहरादूननगरे प्रचण्डवृष्ट्या विनाशः अभवत्, बिन्दलस्य समीपे गृहाणि पतितानि; मसूरी-मार्गः क्षतिग्रस्तः अभवत्
देहरादून/वार्ताहर:। राज्ये शनिवासरे सायंकाले आरब्धा प्रचण्डवृष्ट्या राजधानी देहरादूननगरे विनाशः अभवत्। बिन्दलनदी अतिप्रवाहिता, पर्वतात् मलिनमवशेषाः, पतन्तः गृहाणि, मार्गाः च क्रन्दिताः च सर्वत्र आपदा आसीत्। किरसाली, कार्गी ग्राण्ट्, मालसी, सहस्रधारा रोड् क्षेत्रेषु…
मुख्यमंत्री योगी गोरखपुरस्य दीक्षांतसमारोहे उक्तवान्-मस्तिष्क शोथस्य केस स्टडी भवितुमर्हति-वैद्याः यत् आग्रहं कुर्वन्ति तस्मात् अधिकं सर्वकारः ददाति
गोरखपुर/वार्ताहर:। राष्ट्रपति द्रौपदी मुर्मू ३० घण्टे गोरखपुरे स्थास्यति। सा अपराह्णे १:३० वादने गोरखपुरविमानस्थानकं प्राप्तवती। अत्र राज्यपालः आनन्दीबेन पटेलः, सीएम योगी आदित्यनाथः च गुलदस्ताभिः स्वागतं कृतवन्तौ। अत्रतः राष्ट्रपतिः सायं ४ वादने…
