पञ्जाब-हरियाणा-देशस्य शम्भू-सीमायां रेल-रोको-आन्दोलनं समाप्तं भविष्यति, कृषकाः रेल-मार्गं रिक्तं करिष्यन्त्ि
नवदेहली। पटियालानगरस्य शम्भुरेलस्थानके ३४ दिवसान् यावत् पटलेषु उपविश्य कृषकाः हड़तालस्य समाप्तिम् अकुर्वन्। परन्तु शम्भू-खनौरी-सीमाविरोधयोः समये गृहीताः त्रयः कृषकाः मुक्ताः इति हरियाणापुलिसः स्वस्य आग्रहं न स्वीकृतवान्। कृषक-आन्दोलनस्य नेतृत्वं कुर्वतः अराजनैतिकसङ्गठनेन सम्युक्त किसान मोर्चा इत्यनेन एतस्य निर्णयस्य घोषणा कृता। शम्भू रेलस्थानकस्य रेलमार्गः अद्य सायं यावत् स्वच्छः भविष्यति यतः कृषकाः क्षेत्रं रिक्तं कुर्वन्ति।
सर्वकारीयकर्मचारिणः, दलस्य अधिकारिणः, सांसदाः, नेतारः अपि एतादृशीनां परिणामानां सामनांकुर्वन्ति, स्वाग् इत्यनेन न तु स्वाग् इत्यनेन जनानां स्वागतस्य शैली अतीव पुरातना अस्ति
मया देहल्याः जनानां सेवा कर्तव्या, अहं केवलं किमपि कर्तुं न शक्नोमि। अहम् अतीव लघुः पुरुषः अस्मि। सरलवेषे आत्मनः परिभाषां
कर्तुं एतेषां शब्दानां प्रयोगः कतिवारं कृतः स्यात् इति न जानामि।

