शिवराजः अवदत्-सर्वे मन्त्रिण: चिन्तयन्तु-लखनऊनगरे सीएम.योगी प्रशंसितः; उत्तरप्रदेशे १ लक्ष एकड़ानां प्राकृतिक कृषिः

लखनऊ/वार्ताहर:। प्राकृतिक कृषि विषये कार्यक्रमाय लखनऊ नगरं प्राप्तः केन्द्रीय कृषिमन्त्री शिवराजसिंह चौहानः अवदत् यत् यदा केचन जनाः मन्त्रिणः भवन्ति तदा ते सर्वं मन्यन्ते। कार्यक्रमे सीएम योगी शिवराजसिंहस्य प्रशंसाम् अपि अकरोत्।…

चातुर्मास महोत्सव: प्रारम्भ:

प्रयागराज:। वार्ताहर:। दिनांक १७ जुलाई २०२४ त: २२ सितम्बर पर्यन्तं श्रीमद् जगतगुरु शंकराचार्य ज्योतिर्मङ्ग शाखा कांशी पीठाधीश्वर स्वामी शाश्श्वतानन्द सरस्वती जी महाराज महाभागस्य चातुर्मासस्य व्रतस्य प्रारम्भ: अभवत् । समारोह: इन्दौर…

महायोगी गोरखनाथ विश्वविद्यालयस्य चिकित्सा महाविद्यालये १८०० शय्यायुक्तं उच्चप्रौद्योगिकीयुक्तं चिकित्सालयं भविष्यति

गोरखपुर। गोरखपुरस्य नाम्नि चिकित्साशास्त्रे चिकित्सा शिक्षाक्षेत्रे अन्यत् उपलब्धिम् अपि योजितम्। गोरखपुरस्य प्रथमनिजी क्षेत्रस्य विश्वविद्यालयस्य महायोगी गोरखनाथविश्वविद्यालय आरोग्यधामस्य (श्रीगोरक्षनाथ मेडिकल कॉलेज हॉस्पिटल एण्ड रिसर्च सेन्टर) इत्यस्य मेडिकल कॉलेज् राष्ट्रिय चिकित्सापरिषदः एमबीबीएस…

प्रदेशे होटेलनिर्माणार्थं नूतनाः मार्गदर्शिकाः निर्गताः-९ मीटर-विस्तारात् न्यूनेषु मार्गेषु होटेल-निर्माणं न भविष्यति, पार्किङ्ग-व्यवस्था अपि आवश्यकी अस्ति

लखनऊ।/वार्ताहर:। लखनऊसहित यूपी-देशे होटेल निर्माणस्य नूतनानि मार्गदर्शिकाः निर्गताः सन्ति। अधुना ६ तः २० कक्ष्याः होटेलानां न्यूनतमक्षेत्रस्य आवश्यकता निरस्तम् अस्ति। परन्तु आवासीयक्षेत्रेषु मार्गस्य विस्तारः ९ मीटर्, वाणिज्यिकक्षेत्रेषु च विस्तारः १२ मीटर्…

भूमि अधिग्रहणकर्तार: कस्यामपि परिस्थितौ न परित्याज्या:-सीएम

गोरखपुर/वार्ताहर:। गोरखपुर। मुख्यमन्त्री योगी आदित्यनाथः अधिकारिभ्यः कठोरनिर्देशं दत्तवान् यत् कस्यचित् भूमिं अवैधरूपेण अतिक्रमणं कुर्वन्तः भूमिमाफिया, दुर्बलानाम् उन्मूलनं कुर्वन्तः उत्पीडकाः च कस्यापि परिस्थितौ न मुक्ताः भवेयुः। शून्य सहिष्णुतायाः नीतिं अनुसृत्य तेषां…

निवेशेन सह राज्यस्य नगरीय स्थानीयसंस्थाः अपि उत्तमं आयस्य स्रोतः भवितुम् अर्हन्ति-सीएम योगी

लखनऊ।/वार्ताहर:। योगीसर्वकारः स्थानीय संस्थानां स्वावलम्बनार्थं तेषां आयवर्धनार्थं चनिरन्तरं प्रयत्नाः कुर्वन् अस्ति। सर्वेषां नगरीय स्थानीय निकायानां आधारभूत संरचनासु सेवासु च व्यापक रूपेण निवेशं कर्तुं सर्वकारस्य अभिप्रायः अस्ति यत् तेषां सुदृढीकरणाय तथा…

सीएम योगी लोकनिर्माणविभागस्य समीक्षां कृतवान्

लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे लोकनिर्माणविभागस्य विभिन्न परियोजनानांसमीक्षांकृत्वा निर्माणकार्यं समये गुणवत्ता पूर्णतया च सम्पन्नं कर्तुं निर्देशं दत्तवान्। अस्मिन् समयेलोकनिर्माणविभागराज्यमन्त्रीबृजेश सिंहः अन्यैः अधिकारिभिः सह अपि उपस्थितः आसीत्।मुख्यमन्त्रिणा सभायां दत्ताः प्रमुखाः…

ई-पीओएस-युक्तानां राशन-विपणानां नियमित-निरीक्षणं सॉफ्टवेयर-माध्यमेन भविष्यति

लखनऊ/वार्ताहर:। योगीसर्वकारः राज्यस्य सर्वेषु राशन दुकानेषु ई-पीओएस-उपकरणानाम् प्रसारण प्रक्रियायाः त्वरिततां कर्तुं गच्छति। योगीसर्वकारस्य निर्देशानुसारं खाद्य-नागरिक-आपूर्ति-विभागेन तस्य निगरानीयस्य सॉफ्टवेयर-विकासस्य दायित्वं उत्तर प्रदेश-विकास-प्रणाली-निगम-लिमिटेड् इत्यस्मै न्यस्तम् अस्ति। अस्मिन्क्रमे यूपीडेस्को इत्यनेन एकस्याः एजेन्सी-नियुक्तेःप्रक्रिया आरब्धा…

मेलाक्षेत्रं ६७ सहस्राधिकैः वीथिप्रकाशैः प्रकाशितं भविष्यति

लखनऊ।/वार्ताहर:। प्रयागराजस्य महाकुम्भ २०२५ प्रत्येक दृष्टिकोणतः ऐतिहासिकं भवितुं गच्छति। गंगा, यमुना, अदृश्य सरस्वती च पवित्र संगमस्य पवित्रं डुबकीं ग्रहीतुं विश्वतः कोटिशः सनातनीभक्ताः प्रयागराजं प्रति समुपस्थिताः भविष्यन्ति। एतत् दृष्ट्वा मुख्यमन्त्री योगी…

आन्ध्रस्य पूर्वसीएमस्य दलकार्यालये बुलडोजरः धावितः-एकदिनपूर्वं गृहस्य तोड़फोड़ः अभवत्; जगनमोहन उवाच- चन्द्रबाबूस्य व्यवहारः तानाशाहः इव अस्ति

नवदेहली। आन्ध्रप्रदेशस्य पूर्वमुख्यमन्त्री जगनमोहनरेड्डी इत्यस्य दलस्य निर्माणाधीनकार्यालयं राज्यसर्वकारेण बुलडोजरेण ध्वस्तं कृतम् अस्ति। शनिवासरे प्रातः ५:३० वादने आन्ध्रप्रदेशराजधानीक्षेत्रविकासप्राधिकरणेन एषा कार्यवाही कृता। गुंतुर्-नगरस्य तादेपल्ली-नगरे ९,३६५ वर्गफीट्-क्षेत्रे अयं कार्यालयः निर्मितः आसीत् ।अस्य कार्यस्य…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page