मध्यमवर्गीयपरिवाराः ऋणजाले न निरुद्धयेत्
आनन्द शुक्ल/प्रयागराज। अधुना भारतस्य रिजर्वबैङ्केन रेपो-दरं ५० आधारबिन्दुभिः न्यूनीकृतम् अस्ति। एतेन सह निजीक्षेत्रस्य बज्रः, सार्वजनिक क्षेत्रस्य बज्रः, क्रेडिट् कार्ड् कम्पनयः च समाविष्टाः अन्याः वित्तीय संस्थाः अपि स्वग्राहिभ्यः दत्तस्य ऋणराशिस्य उपरि…
हिन्दीभाषायां संघर्षस्य आवश्यकता नास्ति,सेतुः निर्मायताम्
अभय शुक्ल/लखनऊ। दक्षिणभारतस्य विभिन्नेषु राज्येषु हिन्दीविरोधी राजनीतिः महाराष्ट्रे अपि अधिकाधिकं आक्रामकतां प्राप्तवती अस्ति, येन महाराष्ट्रे त्रिभाषानीतेः विघ्नः दुःखदः, खेदजनकः च अस्ति। अन्ते राजनैतिकदबावस्य, दीर्घकालीनस्य रस्सा कर्षणस्य, दुविधायाः च अनन्तरं महाराष्ट्रस्य…
श्री मनकामेश्वर महादेव मन्दिरे पूजाकाले, पुरोहितैः गुटखा, पान, तम्बाकू इत्यादीनां सेवनविषये अपि कठोर नियमाः कृताः सन्ति
प्रयागराज:। वार्ताहर:। श्री मनकमेश्वर महादेव मन्दिरे सावन मासस्य सज्जता विषये समीक्षा सभा आयोजिता। अस्मिन् काले सावनमासे मन्दिरे पूजायाः अभिषेकस्य च नियमाः अनुमोदिताः। मन्दिरे पूजाकाले, संस्कारेषु च भक्तानां वेषसंहिता अनुसृत्य अधुना…
बुलडोजरः ४० बीघा-भूमे: अवैध-प्लॉटिङ्ग्-द्वारा धावितवान्-पीडीए-संस्थायाः कार्यवाही कृता, जनान् भूमिक्रयण पूर्वं तस्य अन्वेषणं कर्तुं पृष्टवान्
प्रयागराज:। वार्ताहर:। प्रयागराज-नगरे अवैध-साजिश-विरुद्धं पीडीए निरन्तरं कार्यवाही कुर्वती अस्ति । मंगलवासरे अपि प्रयागराजविकासप्राधिकरणेन कोइल्हा, जीटी रोड् इत्यत्र ४० बीघाभूमौ कृतं अवैधं प्लाटिङ्गं बुलडोजरं चालयित्वा ध्वस्तं कृतम्। अस्मात् पूर्वमपि प्राधिकरणं निरन्तरं…
एयू-सेना-इत्यनयोर्मध्ये एमओयू-अधुना इलाहाबाद-विश्वविद्यालयः अपि आपदा-प्रबन्धनस्य सूचना-प्रौद्योगिक्याः च कृते सेनया सह कार्यं करिष्यति
प्रयागराज:। इलाहाबाद विश्वविद्यालयस्य प्रयागराजस्य च भारतीय सेनायाः केन्द्रीय कमाण्डस्य रक्षा-रणनीतिक विषयाणां च मध्ये एमओयू हस्ताक्षरितम्। विश्वविद्यालयस्य कुलपतिः प्रो संगीता श्रीवास्तवः, भारतीय सेनायाः मुख्यालयस्य केन्द्रीयकमाण्डस्य पक्षतः पूर्वी उ.प्र. एण्ड एम.पी. हस्ताक्षरस्य…
प्रधानमन्त्रीपुरस्कारः-लोकप्रशासनस्य उत्कृष्टतायाः सम्मानः ‘प्रधानमंत्री पुरस्कार-२०२५’ भविष्यति इति सर्वकारेण योजनायाः सूचना दत्ता
नवदेहली/वार्ताहर:। केन्द्रसर्वकारेण मंगलवासरे ‘लोक प्रशासने उत्कृष्टतायाः प्रधानमन्त्रिणःपुरस्कारः २०२५’ इति योजनायाः सूचना दत्ता। एषा सूचना कार्मिकमन्त्रालयेनविज्ञप्तौ दत्ता। वक्तव्यस्य अनुसारम् अस्याः योजनायाः नामाज्र्नार्थं पञ्जीकरणार्थं च जालपुटं २ अक्टोबर् दिनाज्रत् औपचारिक रूपेण प्रारब्धं…
अन्तरिक्षदत्तांशः उत्तराखण्डस्य कृते अतीव उपयोगी सिद्धः भवति, राज्यस्य विकासे महत्त्वपूर्णः अस्ति
नवदेहली। सीएम धामी इत्यनेन उक्तं यत् अद्यत्वे अन्तरिक्ष प्रौद्योगिकी केवलं अनुसन्धानं यावत् सीमितं नास्ति अपितु संचारस्य, कृषिस्य, मौसमस्य पूर्वानुमानस्य, आपदाप्रबन्धनस्य, शिक्षायाः, स्वास्थ्यस्य, आधारभूत संरचनायाः च विकासे महत्त्वपूर्णा भूमिका अस्ति। अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके…
अयोध्या-यथा मौसमः परिवर्तते स्म तथा तथा राममन्दिरं, वीआईपी दर्शनं, ऑनलाइन आर्तिक्यं च पूर्णं १६ जुलाई पर्यन्तं भक्तानां सम्मर्द: अभवत्
अयोध्या। राममन्दिरे दर्शनस्य स्पर्धा अस्ति। एतदतिरिक्तं रामलल: आरतीयां भक्ताः अपि भागं ग्रहीतुं उत्सुकाः सन्ति। एतस्य पुष्टिः एतदपि भवति यत् रामलल: दर्शनस्य आरतीपास् च कृते स्लॉट् जुलाई १६ पर्यन्तं पूर्णः अस्ति।…
अष्टनगरेषु क्रीडाविश्वविद्यालयः २३ क्रीडा अकादमीः च… अस्मिन् वर्षे मुख्यमंत्री धामी इत्येतौ उपहारौ दास्यति
देहरादून/वार्ताहर:। मुख्यमन्त्री पुष्करसिंहधामी अस्मिन् वर्षे क्रीडायाः क्रीडकानां च कृते द्वौ बृहत् उपहारौ दातुं गच्छति। एकतः हल्द्वानीनगरे क्रीडा विश्वविद्यालयस्य निर्माणं आरभ्यते, अपरतः राज्यस्य अष्टनगरेषु २३ क्रीडा-अकादमीः उद्घाटयितुं सज्जता वर्तते। २९ अगस्त…
महेन्द्रभट्टं उत्तराखण्डराज्यस्य अध्यक्षत्वेन पुनः सुशोभितं कृत्वा उच्चकमाण्डेन अनेकानि समीकरणानि सन्तुलितानि, मिशन २०२७ इत्यस्य उपरि दृष्टिः
देहरादून/वार्ताहर:। उत्तराखण्ड-भाजपा-पक्षस्य नूतनः अध्यक्षः कः भविष्यति इति अधुना चित्रं स्पष्टम् अस्ति। दलस्य उच्चकमाण्डेन वर्तमानस्य प्रदेशाध्यक्षस्य महेन्द्रभट्टस्य पुनः अभिषेकं कृत्वा एकेन बाणेन अनेकानि समीकरणानि अपि सन्तुलितानि सन्ति। अस्मात् अपि स्पष्टं जातं…
