१६ दिवसाभ्यन्तरे उत्तराखण्डे पुनः विनाशः अभवत्, चमोली नगरे त्रीणि स्थानानि मेघः विस्फोटितवान्; जनाः उच्चैः शब्दं श्रुतवन्तः… स्वप्राणान् रक्षितुं धावितवन्तः
हरिकृष्ण शुक्ल/देहरादून। उत्तराखण्डे पुनः प्रचण्ड वृष्ट्या विनाशः अभवत्। उत्तरकाशीनगरस्य मेघविस्फोटस्य घटनायाः कतिपयेभ्यः दिवसेभ्यः एव अद्य चमोलीनगरस्य थरलीतहसीले विलम्बेन रात्रौ मेघविस्फोटस्य वार्ता प्रकाशिता। अस्मिन् क्षेत्रे बहु क्षतिः भवितुम् अर्हति। मेघविस्फोटस्य कारणेन…
उपराष्ट्रपतिनिर्वाचनानन्तरं भाजपा नूतनं अध्यक्षं प्राप्तुं शक्नोति, शताधिकैः वरिष्ठनेतृभिः सह चर्चा कृता
नवदेहली। भारतीयजनतापक्षः स्वस्य अग्रिमस्य राष्ट्रियराष्ट्रपति प्रत्याशिकस्य नामविषये अन्तिम निर्णयस्य समीपं गच्छति। राष्ट्रीय स्वयं सेवक संघः नेताभिः सम्भावित प्रत्याशिभिः सह गहनपरामर्शं कुर्वन् अस्ति। एकस्याः प्रतिवेदनानुसारं ९ सितम्बर् दिनाङ्के उपराष्ट्रपति निर्वाचनस्य अनन्तरं…
प्रधानमंत्री मोदी गयाजी नगरे उक्तवान्- वयं आक्रमणकारिणः देशात् निष्कासयिष्यामः-बेगूसराये ६ वीथिकासेतो: उद्घाटनं कृतवान्
नवदेहली/वार्ताहर:। पीएम-महोदयं द्रष्टुं घाटेषु जनानां समूहः अपि दृष्टः। प्रधानमन्त्री प्रायः ३७ निमेषान् यावत् सेतुस्थाने एव स्थितवान्। सिमारिया षट् लेन सेतो: उद्घाटनं बेगूसरायस्य इतिहासे सुवर्णाक्षरैः अभिलेखितम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे अस्य…
प्रधानमंत्री मोदी कोलकाता मेट्रो इत्यस्य त्रयः नवीन मार्गाः उद्घाटितवान्, मार्गेषु जामात् राहतं प्राप्स्यति
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी अद्य बिहारस्य अनन्तरं पश्चिम बङ्गदेशं प्राप्तवान्। पीएम मोदी कोलकाता नगरे नवनिर्मितस्य १३.६१ कि.मी.दीर्घस्य मेट्रोजालस्य, एतेषु मार्गेषु मेट्रोसेवानां च उद्घाटनं कृतवान् अस्ति। अस्मिन् काले पीएम मोदी इत्यनेन जेस्सोर…
बिहार मतदाता सत्यापनम्, सर्वोच्चन्यायालयेन उक्तम्-आधारः अपि वैधः अस्ति-येषां निष्कासनं कृतम् अस्ति ते मतदातासूचौ स्वनाम योजयितुं ऑनलाइन आवेदनं कर्तुं शक्नुवन्ति
नवदेहली। सर्वोच्च न्यायालयेन शुक्रवासरे बिहारे प्रचलति विशेषसघनपुनरीक्षणस्य (सरलशब्देषु मतदाता सूची सत्यापनस्य) श्रवणं कृतम्। सर्वोच्च न्यायालयेन निर्वाचन आयोगाय निर्देशः दत्तः यत् निष्कासितानां मतदातानां नाम सूचीयां योजयितुं शारीरिक रूपेण अपि च ऑनलाइन…
राजनाथः अवदत्-पाकिस्तानस्य सेनाप्रमुखेन असफलतां स्वीकृतम्-भारतेन परिश्रमेण ‘फेरारीकार’ इव अर्थव्यवस्था निर्मितवती
हरिकृष्ण शुक्ल/देहरादून। पाकिस्तानस्य सेना प्रमुखस्य असीम मुनीरस्य ‘भारतः एकः दीप्तिमती मर्सिडीजः’ इति वचनस्य प्रतिक्रियां शुक्रवासरे रक्षा मन्त्री राजनाथसिंहः दत्तवान्। राजनाथः अवदत्- अहं मुनीरस्य वचनं मजाकं (ट्रोल्) न अपितु तस्य असफलतायाः…
सुदर्शनचक्रं अत्यावश्यकं रक्षाकवचम् अस्ति, वैश्विकसुरक्षा-रणनीतिकपरिदृश्ये अतीव तीव्रगत्या परिवर्तनं जातम्
आनन्द शुक्ल:। स्वातन्त्र्यदिने लालदुर्गस्य प्राचीरतः सम्बोधने प्रधानमन्त्री नरेन्द्रमोदी अनेकानि महत्त्वाकांक्षिणः घोषणाः अकरोत्। एतादृशी एकः घोषणा राष्ट्रियसुरक्षामोर्चे अपि कृता। प्रधानमन्त्रिणा उक्तं यत् प्रत्येकं नागरिकं सुरक्षितं अनुभवेत्। एतत् सुनिश्चित्य मिशनसुदर्शनचक्रं कंक्रीट रूपं…
विश्वस्य बृहत्तमस्य लोकतन्त्रस्य भारतस्य संसदव्यवस्थायाः मध्यम प्रदर्शनं लज्जाजनकं विषयम्
अभय शुक्ल/लखनऊ। भारतीय प्रजातन्त्रस्य महत्त्वपूर्ण मञ्चः संसदः जनप्रतिनिधिभ्यः नीति विधायक कार्यविषये गहनविमर्शस्य अवसरं प्रदाति। परन्तु अद्य समाप्तं मानसूनसत्रं विपरीतचित्रं प्रस्तुतं करोति। भवद्भ्यः कथयामः यत् प्रायः एकमासपर्यन्तं यावत् चलितस्य अस्मिन् सत्रे…
भगवान् श्रीकृष्ण जन्माष्ट्म्या: कार्यक्रम: सोल्लासेन मन्यतेस्म
प्रयागराज:। वार्ताहर:। ज्वाला देवी सरस्वती विद्यामन्दिर बालिका अन्तर महाविद्यालय सुभाष नगर प्रयागराजे भगवान श्रीकृष्ण जन्माष्ट्या: कार्यक्रम: सोल्लासेन मन्यतेस्म। सम्पूर्ण विद्यालयस्य वातावरणं कृष्णेन पूरितम् आसीत्। कार्यक्रमस्य आरम्भः मुख्यातिथिः आनन्दजी टण्डन महोदयेन,…
उत्तराखण्डतः दुबईनगरं प्रति सेबस्य निर्यातस्य नवीनः उपक्रमः, प्रथमः १.२ मेट्रिकटनस्य मालवाहकः देहरादूनतः प्रेषितः
हरिकृष्ण शुक्ल/देहरादून। प्रथमं १.२ मेट्रिकटन सेबस्य मालवाहनं देहरादूनतः दुबईनगरं प्रति प्रेषितम् । वाणिज्यसचिवः सुनीलबर्थवालः तस्य ध्वजं कृतवान्। एतत् मालवाहनं अपेडा-सहकारेण प्रेषितम् अस्ति, कृषकाणां आयवर्धनार्थं साहाय्यं करिष्यति। उत्तराखण्डे बासमतीतण्डुलानां, स्थूलधान्यानां, अन्योत्पादानाम्…

