सांसद अनिल बालुनी संसदीय निर्वाचनक्षेत्रस्य भ्रमणं कृत्वा आगतः-जनानां समस्याः श्रुत्वा, अनेकेषु कार्यक्रमेषु भागं गृहीतवान्, राहुमन्दिरस्य पूजां कृतवान्

देहरादून। गढ़वाल लोकसभा सांसद अनिल बालुनी स्वस्य संसदीय क्षेत्रस्य भ्रमणं कुर्वन् अस्ति। अद्य प्रथमदिने पौरीनगरे पैठानी-नगरस्य जनानां, कार्यकर्तृणां च समस्याः श्रुतवान्। अस्मिन् अवसरे सः स्थानीयाधिकारिभ्यः समस्यानां समाधानं कर्तुं निर्देशं दत्तवान्।…

बकरीद-नमाजानां समापनं शान्ति-सुरक्षा-सन्देशेन अभवत्-प्रयागराजस्य मस्जिदेषु नमाजः अर्पितः, प्रशासनं सजगः अभवत्

प्रयागराज:। वार्ताहर:। त्यागस्य समर्पणस्य च प्रतीकं ईद-उल-आझा इति उत्सवः मंगलवासरे प्रयागराज-नगरे पूर्णभत्तäया, शान्ति-अनुशासनेन च आचरितः। नगरस्य मुख्य धार्मिक स्थानेषु-विशेषतः प्रयागराज इद्गाह, करेली, अटाला, हाशिमपुरा, नैनी, झुनसी, धूमगंज इत्यादिषु मस्जिदेषु प्रातःकालादेव…

केन्द्रीय मन्त्री शिवराजसिंह चौहान: उक्तवान्-उत्तराखण्डं उद्यानस्य केन्द्रं करिष्यति, खाटस्य उपरि स्थित्वा कृषकैः सह वार्तालापं कृतवान्

देहरादून। केन्द्रीय कृषिमन्त्री शिवराजसिंह चौहानः शुक्रवासरे देहरादूनस्य डोयवाला खण्डस्य अन्तर्गत पाववाला सौदाग्रामे आयोजिते किसानचौपाले भागं गृहीतवान्। क्षेत्रमध्ये एकस्मिन् खाटके उपविश्य सः कृषकैः सह संवाद कृत्वा भूस्तरस्य समस्याः अवगच्छति स्म। अस्मिन्…

मोदी महोदयेन प्रधानमंत्री निवासस्थाने सिन्दूरवृक्षः रोपितः

नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्र मोदी गुरुवासरे विश्वपर्यावरण दिवसस्य दिने स्वस्य आधिकारिक निवास स्थाने ७ लोक कल्याणमार्गे एकं रोपं रोपितवान्। एवं प्रकारेण सः अद्यतनकाले कच्छ-नगरस्य भ्रमणकाले यत् प्रतिज्ञां कृतवान् तत् पूर्णं कृतवान्…

थरूरः अवदत्-राष्ट्रहिताय कार्यं करणं दलविरोधी नास्ति-वयं केवलं सीमापारं भारतीयाः एव स्मः

नवदेहली। भारत सर्वकारस्य प्रतिनिधिमण्डलस्य भागत्वेन अमेरिका भ्रमणं गतः काङ्ग्रेस नेता शशिथरूरः गुरुवासरे दलविरोधि वाक्यानां प्रतिक्रियाम् अददात्। सः अवदत्-ये राष्ट्रहिताय कार्यं कर्तुं दलविरोधी कार्यम् इति मन्यन्ते ते स्वयमेव प्रश्नं कुर्वन्तु। काङ्ग्रेस-निर्गमनस्य…

अयोध्यायां रामदरबार इत्यस्य प्राण प्रतिष्ठा-सूरतनगरस्य एकः व्यापारी हीरक-आभूषणं दानं कृतवान्, योगी अवदत्- मोदी आधुनिक भारतस्य भगीरथः अस्ति

नवदेहली। रामदरबारस्य अभिषेकः अयोध्यायाः राममन्दिरे एव कृतः। अभिजित मुहूर्ते प्रातः ११.२५ तः ११.४० वादनपर्यन्तं अभिषेककार्यक्रमः प्रचलति स्म। रामलालस्य अभयारण्यस्य उपरि अर्थात् प्रथम तलस्य उपरि रामदरबारः निर्मितः अस्ति। अस्मिन् श्रीराम, माँ…

प्लास्टिक इत्यनेन प्रदूषणं वर्धमानं वैश्विक पर्यावरण समस्यास्ति

आनन्द शुक्ल/प्रयागराजवर्धमानस्य तापमानस्य, परिवर्तनशीलजलवायुस्य, वैश्विकतापस्य च कारणेन हिमशैलाः तीव्रगत्या द्रवन्ति, समुद्रतलं च तीव्रगत्या वर्धयन्ति। अस्य कारणात् समुद्रतीरे स्थितानि बहूनि नगराणि महानगराणि च डुबनस्य संकटं प्राप्नुवन्ति। प्रकृतिः, पृथिवी, पर्यावरणं च विषये…

इफको परिसरे पर्यावरण दिवस: मन्यतेस्म

प्रयागराज:। वार्ताहर:। इफ्फको फूलपुर इकाई इत्यत्र विश्व पर्यावरण दिवस: मन्यतेस्म। कार्यक्रमे मुख्य अतिथि: उत्तर प्रदेश प्रदूषण नियन्त्रण बोर्ड इत्यस्य क्षेत्रीय अधिकारी विजय महाभाग: आसीत्। कार्यकारी निदेशक (तकनीकी) संजय वैश्यस्य नेतृत्वे…

जिलाधिकारिण: बालचिकित्सालये औचक निरीक्षणं कृतवान्, कुप्रबन्धस्य विषये क्रुद्धः अभवत्

प्रयागराज:। वार्ताहर:। जिला दण्डाधिकारी रविन्द्र कुमार मान्धद जिला दण्डाधिकारी रविन्द्र कुमार मान्धद बुधवासरे सरोजनीनायडुबालचिकित्सालये आकस्मिक निरीक्षणं कृतम्। एसी-कूलर-योः दोषः, अत्र मलिनता च इति विषये सः प्रबलं अप्रसन्नतां प्रकटितवान्। यदा डीएम…

गंगा दशहरा पर्वणि महानगरे नैका: कार्यक्रमा: साहित्यं सांस्कृतिकं च आयोजनानि सम्पन्नानि

प्रयागराज:। वार्ताहर:। गंगा दशहरा पर्वणि महानगरे नैका: कार्यक्रमा: आयोजिता:। ज्येष्ठ शुक्लपक्षस्य दशमी तिथौ मातु: गंगाया: भूतले अवतरणम् बभूव। अनेनैव कारणेन इयं तिथि: गंगा दशहरा इति नाम्ना प्रथिता। अस्मिन् पर्वणि सनातन…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page