इफको फुलपुर इकाई कार्यक्रमरूपेण किसान चौपालस्य आयोजनं कृतम्

प्रयागराज:। वार्ताहर:। इफको फुलपुर इकाई कार्यक्रमरूपेण किसान चौपालस्य आयोजनं कृतम्। अस्मिन् अवसरे वरिष्ठ कार्यकारी निदेशकः संजय कुदेशीयः कृषकान् सम्बोधयन् अवदत् यत् बीजशुद्ध्यर्थं नैनो डीएपी द्रवस्य उपयोगं कुर्वन्तु। प्रतिकिलोग्रामं बीजं ५…

अग्रवालसमाज प्रयागराजस्य नव निर्वाचितस्य कार्यकारिण्याः शपथग्रहण समारोहः सम्पन्नं अभवत्

प्रयागराज:। वार्ताहर:। अग्रवाल समाज प्रयागराज नव निर्वाचितस्य कार्यकारिणीयाः शपथग्रहण समारोहः रविवासरे सायं कटरा क्षेत्रे अभवत्। समाजस्य वरिष्ठानां, आजीवन सदस्यानां, महिलानां, युवानां च विलक्षण सहभागितायाः कारणात् एतत् आयोजनं सामाजिक महोत्सवे परिणतम्।…

यूपी इत्यस्य फार्माक्षेत्रे १२,००० कोटिरूप्यकाणां निवेशार्थं मार्गः प्रशस्तः, अहमदाबादनगरे एमओयू हस्ताक्षरितम्

नवदेहली/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशः औषधनिवेशार्थं देशस्य सर्वाधिकं आकर्षकं गन्तव्यं भवति। उत्तरप्रदेशराज्य औद्योगिक विकास प्राधिकरणेन शुक्रवासरे अहमदाबादनगरे ‘उत्तरप्रदेशे औषधक्षेत्रे निवेशस्य अवसराः’ इति विषये भव्यं रोडशो आयोजितम्। अस्य रोडशो इत्यस्य…

छत्रपति शिवाजी महाराज जी आजीवन अन्यायस्य विरुद्धं युद्धं कृतवान्- ज्योतिरादित्य सिंधिया

नवदेहली। पूर्वोत्तरक्षेत्रस्य केन्द्रीयसञ्चारविकासमन्त्री ज्योतिरादित्य सिन्डिया अद्य दिल्लीनगरस्य राष्ट्रीय स्वयं सेवक संघ कार्यालये केशवकुञ्जे आयोजिते पुस्तकविमोचन कार्यक्रमे भागं गृहीतवान्। अस्य ग्रन्थस्य सम्पादनं प्रो.ओम प्रकाशसिंहः डॉ. देवेन्द्र भारद्वाजः च कृतवन्तः। कार्यक्रमं सम्बोधयन्…

कालुसिद्धमन्दिरस्य त्रिदिवसीय प्राणप्रतिष्ठा समारोहे मुख्यमन्त्री धामी पूजां कृतवान्

हल्द्वानी । शनिवासरे कालुसिद्धमन्दिरस्य त्रिदिवसीयप्राणप्रतिष्ठासमारोहे मुख्यमन्त्री पुष्करसिंहधामी उपस्थितः। सी. एम. धामी संस्कारं प्राप्य पूजां कृतवान्। सः प्रायः २० निमेषान् यावत् पूजासंस्कारे भागं गृहीतवान्। सः मन्दिरस्य नवनिर्मितस्य भव्य परिसरस्य अपि निरीक्षणं…

राजनीतिं नूतनां दिशां दत्तवन्तः विपक्षदलानां नवीनमुखाः

अभय शुक्ल/ सिन्दूर-कार्यक्रमस्य अनन्तरं पाकिस्तान देशः विश्वस्य सहानुभूतिम् आकर्षयितुं विश्वसमुदाये भारतस्य प्रतिबिम्बं बहुविधं प्रसारयितुं व्यस्तः अस्ति, पाकिस्तानदेशः तु भारतस्य भयं दर्शयन् अनेकेभ्यः देशेभ्यः आर्थिक साहाय्यं याचते। एतानि परिस्थितयः दृष्ट्वा यथा…

सिद्धारमैया सर्वकारः दुर्घटनायाः अनन्तरं पुनः जागरितः, कर्नाटकस्य प्रशासनं अंके अस्ति

अहमदाबादनगरे आरसीबी-संस्थायाः आईपीएल-उपाधिं प्राप्त्वा बेङ्गलूरु-नगरे उत्सवेषु भगदड़-कारणात् ११ जनानां मृत्योः अनन्तरं कार्ये प्रवृत्तः कर्नाटक-सर्वकारः अस्माकं शासनव्यवस्थायाः सर्पस्य गमनानन्तरं गुल्मस्य परितः ताडने अतुलनीयः इति धारणाम् पुष्टयति।. दुर्घटनासमये सर्वथा दिशाहीनं दृश्यते स्म…

आतज्र्वादः मानवतायाः कृते बृहत्तमः अपाय: अभवत्, यत्र यत्र आतज्र्वादिनः सन्ति तत्र तत्र भारतं तान् समाप्तुं न संकोचयिष्यति-राजनाथसिंहः

आनन्द शुक्ल/प्रयागराजअद्यत्वे आतज्र्वादः समग्रविश्वस्य सम्मुखे बृहत्तमं आव्हानं वर्तते। मानवता, शान्ति, सह-अस्तित्वं, विकासः, लोकतन्त्रम् इत्यादीनां मूल्यानां शत्रुः अस्ति। एतादृशस्य कट्टरचिन्तनस्य परिणामः एव, यः केवलं विनाशं, भयं, द्वेषं च जनयति। आतज्र्वादः सर्वथा…

१८५७ तमे वर्षे क्रान्तिं समर्पितः प्रयागराजस्य प्रथमः आजादीमहोत्सवः-क्रान्तिकारिणां वंशजानां नेतृत्वे खुशरूबाग तः प्रभात फेरी आरब्धा

प्रयागराज:। वार्ताहर:। १८५७ तमे वर्षे क्रान्तिस्य स्मरणार्थं प्रयागराजनगरे नवमः ‘पेहली आजादी महोत्सवः’ आयोजितः अस्ति। भारतभाग्य विधाता संस्थायाः आयोजने क्रान्तिकारिणां भूमितः खुसरु बाग तः प्रातःकाले शोभायात्रायाः आरम्भः अभवत्। क्रान्तिकारिणां वंशजः उत्तमः…

पर्यावरण जागरुकतायै चित्रकला प्रतियोगिता आयोजिता

प्रयागराज:। वार्ताहर:। जून मासस्य ७ दिवसे भारतीय कृषक सहकारी लिमिटेड फुलपुर इकाई द्वारा पर्यावरण सप्ताहस्य अन्तर्गते २०२५ नर्सरी तः कक्षा ५ तक छात्रेभ्य: एका रंगीन चित्रकला प्रतियोगिता आयोजिता। अस्य आयोजनस्य…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page