हिमाचले ७५०+ मार्गाः पिहिताः, मनालीनगरे भोजनालयाः, विपणानि च प्रक्षालितानि; अरुणाचले वाहनेषु शिलाः पतिताः

नवदेहली। हिमाचलप्रदेशे वर्षाकारणात् विगत ३ दिवसेभ्यः भूस्खलनं भवति। राज्ये ७५० तः अधिकाः मार्गाः बन्दाः सन्ति। मंगलवासरे मनाली नगरस्य मनाली-लेह-राष्ट्रियराजमार्गस्य विशालः भागः ब्यास्-नद्याः प्रबलधारायां प्रक्षालितः अभवत्। अनेन यातायातस्य स्थगितम् अभवत् मनालीनगरस्य…

‘न्यायाधीशः मौसमेन सह अधिवक्तानांं तापं अनुभवति’-न्यायिकसेवा सङ्घस्य सम्मेलने मुख्यमंत्री योगी अवदत्-प्रत्येकस्य जिलान्यायाधीश कृते एसी स्थापितं भविष्यति

नवदेहली/वार्ताहर:। ‘यदा अहं जिलान्यायालयं गतः तदा अहं दृष्टवान् यत् न्यायाधीशाः उष्णतायाः पीडिताः आसन्।’ न केवलं प्राकृतिकतापः अपितु अधिवक्तानां तापः अपि आसीत्। अतः प्रत्येकस्य जिला न्यायाधीशस्य कृते एसी स्थापितं भविष्यति। अस्मिन्…

भारतेन अमेरिकी डाकसेवा स्थगितम्-अधुना अमेरिकादेशं गच्छन्तीनां सर्वेषां मालानाम् उपरि शुल्कं गृहीतं भविष्यति

हरिकृष्ण शुक्ल/देहरादून। ट्रम्पस्य शुल्कस्य प्रतिक्रियारूपेण भारतीय डाकविभागः अमेरिका देशस्य कृते सर्वप्रकारस्य डाकवस्तूनाम् बुकिंग् अगस्त मासस्य २५ दिनाज्रत् स्थगयितुं गच्छति। अधुना अयं निर्णयः अस्थायीरूपेण कार्यान्वितः भविष्यति। अद्य अगस्त मासस्य २३ दिनाङ्के…

सीएम डैशबोर्ड इत्यस्य क्रमाज्र्ने प्रगतिशील प्रगतिः निर्वहयितुम् दत्ताः निर्देशाः

प्रयागराज:/बरेली/ आचार्य संजीव मिश्र। मुख्य विकास अधिकारी देवयानी सीएम डैशबोर्ड इत्यस्य क्रमाज्र्ने प्रगतिशील प्रगतिः निर्वहयितुम् निर्देशाः दत्ता:। बरेली मुख्य विकास अधिकारी देवयानी महोदयाया: अध्यक्षतायां कलेक्ट्रेट स्थित सभागारे विकासविभागस्य संगोष्ठी आयोजिता।…

बाबुश्किन हिन्दी विभाजनकारी शक्तिं भर्त्सयति

अभय शुक्ल/लखनऊ। अद्यतनस्य रूसदेशे तस्य पूर्ववर्ती सोवियतसङ्घस्य च हिन्दीशिक्षा १९५७ तमे वर्षे एव आरब्धा अतः रूसीनागरिकेण हिन्दी भाषा भाषणं महत्त्वपूर्णं न गणयितुं शक्यते। परन्तु अद्यतनकाले भारते रूसीदूतावासस्य द्वितीयकमाण्डः रोमन बाबुस्किन्…

प्रथमं जापानं ततः चीनम्…कूटनीतिक्षेत्रे भ्रमणस्य क्रमेण बहवः सन्देशाः प्राप्यन्ते, मोदी एशियायाः राजनीतिषु सन्तुलनं करिष्यति

आनन्द शुक्ल:। प्रधानमन्त्री नरेन्द्रमोदी २९ अगस्ततः १ सितम्बर पर्यन्तं जापान-चीन-देशयोः भ्रमणार्थं गच्छति। इयं भ्रमणं केवलं द्वयोः देशयोः भ्रमणं न भवति, अपितु एशिया-वैश्विक-राजनीतेः दिशां संतुलनं च प्रभावितं करिष्यति इति महत्त्वपूर्णं सोपानम्।…

मलबे अधः दग्धः एसडीएम-निवासः चमोली-नगरे प्रकृतेः क्रोधः

देहरादून/वार्ताहर:। उत्तराखण्डस्य चमोली मण्डले विलम्बित रात्रौ मेघविस्फोटेन विनाशः जातः। थरालीनगरे बहु क्षतिः अभवत्। क्लाउडबर्स्ट् इत्यनेन बहु मलिनमव शेषः प्रसारितः, यस्य कारणेन एसडीएम-निवाससहिताः क्षेत्रे बहवः गृहाः पूर्णतया क्षतिग्रस्ताः सन्ति। मलिनस्य अधः…

१६ दिवसाभ्यन्तरे उत्तराखण्डे पुनः विनाशः अभवत्, चमोली नगरे त्रीणि स्थानानि मेघः विस्फोटितवान्; जनाः उच्चैः शब्दं श्रुतवन्तः… स्वप्राणान् रक्षितुं धावितवन्तः

हरिकृष्ण शुक्ल/देहरादून। उत्तराखण्डे पुनः प्रचण्ड वृष्ट्या विनाशः अभवत्। उत्तरकाशीनगरस्य मेघविस्फोटस्य घटनायाः कतिपयेभ्यः दिवसेभ्यः एव अद्य चमोलीनगरस्य थरलीतहसीले विलम्बेन रात्रौ मेघविस्फोटस्य वार्ता प्रकाशिता। अस्मिन् क्षेत्रे बहु क्षतिः भवितुम् अर्हति। मेघविस्फोटस्य कारणेन…

उपराष्ट्रपतिनिर्वाचनानन्तरं भाजपा नूतनं अध्यक्षं प्राप्तुं शक्नोति, शताधिकैः वरिष्ठनेतृभिः सह चर्चा कृता

नवदेहली। भारतीयजनतापक्षः स्वस्य अग्रिमस्य राष्ट्रियराष्ट्रपति प्रत्याशिकस्य नामविषये अन्तिम निर्णयस्य समीपं गच्छति। राष्ट्रीय स्वयं सेवक संघः नेताभिः सम्भावित प्रत्याशिभिः सह गहनपरामर्शं कुर्वन् अस्ति। एकस्याः प्रतिवेदनानुसारं ९ सितम्बर् दिनाङ्के उपराष्ट्रपति निर्वाचनस्य अनन्तरं…

प्रधानमंत्री मोदी गयाजी नगरे उक्तवान्- वयं आक्रमणकारिणः देशात् निष्कासयिष्यामः-बेगूसराये ६ वीथिकासेतो: उद्घाटनं कृतवान्

नवदेहली/वार्ताहर:। पीएम-महोदयं द्रष्टुं घाटेषु जनानां समूहः अपि दृष्टः। प्रधानमन्त्री प्रायः ३७ निमेषान् यावत् सेतुस्थाने एव स्थितवान्। सिमारिया षट् लेन सेतो: उद्घाटनं बेगूसरायस्य इतिहासे सुवर्णाक्षरैः अभिलेखितम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे अस्य…

You Missed

मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्
उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति
भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः
संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः
देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति
फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

You cannot copy content of this page