चारधामयात्रा भूस्खलनस्य कारणेन अनेकवारं स्थगयितव्या आसीत्-एसडीआरएफ इत्यनेन भूस्खलन क्षेत्रे अवरुद्धानां ४० यात्रिकाणां उद्धारः कृतः

देहरादून/वार्ताहर:। उत्तराखण्डस्य पर्वतीयजिल्हेषु वर्षाकारणात् चार धामयात्रा प्रभाविता भवति। विशेषतः केदारनाथस्य यमुनोत्रीधामस्य च यात्रा बहुवारं स्थगितवती अस्ति। बुधवासरे रात्रौ केदारनाथमार्गे सोनप्रयागस्य समीपे मलिनतायाः, भारीशिला खण्डानां च कारणेन मार्गः बन्दः अभवत्। यस्मात्…

यथा यथा चारधाम-नगरे यात्रिकाणां संख्या न्यूनीभूता, तथैव अफलाइन-पञ्जीकरण-काउण्टर-इत्येतत् न्यूनीकृतम्, अधुना पारगमन-शिविरे १६ स्थानेषु पञ्जीकरणं भविष्यति

देहरादून/वार्ताहर:। चारधामयात्रायां यात्रिकाणां संख्यायां न्यूनतायाः अनन्तरं अफलाइन पञ्जीकरण गणकानां संख्या न्यूनीकृता अस्ति। आईएसबीटी इत्यस्य षट् काउण्टर् बन्दाः अभवन्। पारगमन शिबिरे १६ काउण्टर् चालिताः भविष्यन्ति। हर्बर्टपुरे अपि काउण्टर् न्यूनीकृताः सन्ति। नयागांवस्य…

मुख्यमंत्री योगी २०० जनानां समस्यां श्रुतवान्-उक्तवान्-निर्धनानाम् भूमिं येन ग्रहीतं तै: विरुद्धं कठोर कार्यान्वयनं कुर्वन्तु, सर्वेषां समस्यानां समाधानं कुर्वन्तु

गोरखपुर/वार्ताहर:। द्विदिवसीय यात्रायाः कृते गोरखपुरम् आगतः मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे प्रातःकाले गोरखनाथ मन्दिर परिसरस्य आयोजने जनतादर्शने २०० तः अधिकान् जनान् मिलितवान्। सः स्वयमेव प्रत्येकस्य व्यक्तिस्य समस्यां श्रुत्वा सम्बन्धिताधिकारिणः तत्कालं कार्यवाही…

आयुष विश्वविद्यालये अपि पञ्चकर्म सुविधा उपलब्धा भविष्यति-अध्यक्ष द्रौपदी मुर्मू उक्तवान्-शिक्षा सशक्ति करणस्य सर्वाधिक प्रभावी साधनम् अस्ति

अयोध्या। द्विदिवसीयभ्रमणेन गोरखपुरम् आगताः राष्ट्रपति द्रौपदी मुर्मूः सोमवासरे महायोगी गोरखनाथ आयुष विश्वविद्यालयस्य नूतनशैक्षणिकभवनं, सभागारं, पञ्चकर्मकेन्द्रं च उद्घाटितवान्। बालिका छात्रावासस्य आधारशिला अपि सा परिसरे रुद्राक्षसंयंत्रं रोपितवती। कार्यक्रमे सा विश्वविद्यालयस्य विकासयात्रायाः, कन्या…

अमरनाथ यात्रायाः प्रथमः यात्रिकाणां समूहः प्रस्थितवान्-एलजी मनोज सिन्हा इत्यनेन जम्मूनगरे अमरनाथयात्रायाः ध्वजः कृतः, अधुना यावत् ३.५ लक्षं भक्ताः पञ्जीकरणं कृतवन्तः

नवदेहली। अमरनाथयात्रायाः प्रथमः समूहः बुधवासरे जम्मूतः प्रस्थितवान्। एतस्मिन् समये भक्ताः ‘हर हर महादेव’, ‘बम बम भोले’ इति जपं कुर्वन्ति स्म। यात्रा आधिकारिकतया ३ जुर्लातः आरभ्यते। तस्मिन् एव काले पञ्जाबप्रदेशस्य पठानकोटतः…

उत्तराखण्डे भाजपा महती गर्जना कृतवती, पंचायत-विधानसभा-लोकसभा-निर्वाचनेषु विशाल-अन्तरेण विजयं प्राप्तुं प्रतिज्ञां कृतवती

देहरादून/वार्ताहर:। पंचायत निर्वाचने तथा च वर्ष २०२७ विधानसभा निर्वाचने, वर्ष २०२९ तमे वर्षे भवितुं शक्नुवन्तः लोकसभा निर्वाचने च भूस्खलित विजयस्य संकल्पेन भाजपा प्रान्त परिषदः बैठकः समाप्तः अस्मिन् अवसरे मुख्यमन्त्री पुष्करसिंहधामी…

मध्यमवर्गीयपरिवाराः ऋणजाले न निरुद्धयेत्

आनन्द शुक्ल/प्रयागराज। अधुना भारतस्य रिजर्वबैङ्केन रेपो-दरं ५० आधारबिन्दुभिः न्यूनीकृतम् अस्ति। एतेन सह निजीक्षेत्रस्य बज्रः, सार्वजनिक क्षेत्रस्य बज्रः, क्रेडिट् कार्ड् कम्पनयः च समाविष्टाः अन्याः वित्तीय संस्थाः अपि स्वग्राहिभ्यः दत्तस्य ऋणराशिस्य उपरि…

हिन्दीभाषायां संघर्षस्य आवश्यकता नास्ति,सेतुः निर्मायताम्

अभय शुक्ल/लखनऊ। दक्षिणभारतस्य विभिन्नेषु राज्येषु हिन्दीविरोधी राजनीतिः महाराष्ट्रे अपि अधिकाधिकं आक्रामकतां प्राप्तवती अस्ति, येन महाराष्ट्रे त्रिभाषानीतेः विघ्नः दुःखदः, खेदजनकः च अस्ति। अन्ते राजनैतिकदबावस्य, दीर्घकालीनस्य रस्सा कर्षणस्य, दुविधायाः च अनन्तरं महाराष्ट्रस्य…

श्री मनकामेश्वर महादेव मन्दिरे पूजाकाले, पुरोहितैः गुटखा, पान, तम्बाकू इत्यादीनां सेवनविषये अपि कठोर नियमाः कृताः सन्ति

प्रयागराज:। वार्ताहर:। श्री मनकमेश्वर महादेव मन्दिरे सावन मासस्य सज्जता विषये समीक्षा सभा आयोजिता। अस्मिन् काले सावनमासे मन्दिरे पूजायाः अभिषेकस्य च नियमाः अनुमोदिताः। मन्दिरे पूजाकाले, संस्कारेषु च भक्तानां वेषसंहिता अनुसृत्य अधुना…

बुलडोजरः ४० बीघा-भूमे: अवैध-प्लॉटिङ्ग्-द्वारा धावितवान्-पीडीए-संस्थायाः कार्यवाही कृता, जनान् भूमिक्रयण पूर्वं तस्य अन्वेषणं कर्तुं पृष्टवान्

प्रयागराज:। वार्ताहर:। प्रयागराज-नगरे अवैध-साजिश-विरुद्धं पीडीए निरन्तरं कार्यवाही कुर्वती अस्ति । मंगलवासरे अपि प्रयागराजविकासप्राधिकरणेन कोइल्हा, जीटी रोड् इत्यत्र ४० बीघाभूमौ कृतं अवैधं प्लाटिङ्गं बुलडोजरं चालयित्वा ध्वस्तं कृतम्। अस्मात् पूर्वमपि प्राधिकरणं निरन्तरं…

You Missed

मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः
सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति
केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते
संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्
बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्
यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

You cannot copy content of this page