अखिलभारातीयाशलाकापरीक्षाया आयोजनं देहल्याः जयरामब्रह्मचर्याश्रमे भविष्यति- प्रो. शिवशज्र्रमिश्रः, अ.भा.श.परीक्षासंयोजकः
नवदेहली। उनविंशतिवर्षाद् काशीप्रान्तेन शास्त्राणां संरक्षणार्थम् अखिलभारतीयशलाकापरीक्षाया आयोजनं तत्तक्षेत्रे क्रियते। प्रतिवर्षमिव अस्मिन्नपि वर्षे अस्याः परीक्षाया आयोजनं देहल्याः जयरामब्रह्मचर्याश्रमे भविष्यति। अस्माकं ध्येयमस्ति यत् सर्वादौ भारतीयानां मुखे संस्कृतभाषा भवेत्, तदनन्तरं संस्कृतभाषायाः परिज्ञानात् शास्त्राणां…
विरोधस्य कोऽपि प्रभावः नास्ति, सीएम योगी इत्यस्य निर्णयः, काँवरमार्गे प्रत्येकस्मिन् विपणे ‘नेमप्लेटं’ स्थापनीयं भविष्यति
लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे काँवरयात्रामार्गे स्थितानां सर्वेषां भोजनालयानाम् स्वामिनः नाम प्रदर्शयितुं आदेशंदत्तवान्। मुजफ्फरनगर नगरस्य उत्तरप्रदेश पुलिसः विपक्ष दलानां विरोधस्यअनन्तरंभोजनालयानाम्स्वामिनः नाम प्रदर्शयितुं ‘स्वैच्छिकः’ इति आदेशं निरस्तं कृत्वा एकदिनस्य अनन्तरं…
शिवराजः अवदत्-सर्वे मन्त्रिण: चिन्तयन्तु-लखनऊनगरे सीएम.योगी प्रशंसितः; उत्तरप्रदेशे १ लक्ष एकड़ानां प्राकृतिक कृषिः
लखनऊ/वार्ताहर:। प्राकृतिक कृषि विषये कार्यक्रमाय लखनऊ नगरं प्राप्तः केन्द्रीय कृषिमन्त्री शिवराजसिंह चौहानः अवदत् यत् यदा केचन जनाः मन्त्रिणः भवन्ति तदा ते सर्वं मन्यन्ते। कार्यक्रमे सीएम योगी शिवराजसिंहस्य प्रशंसाम् अपि अकरोत्।…
मुख्यमन्त्री योगी कावड़यात्रायाः सज्जतायाः समीक्षां कृतवान्-आगामिषु ७२ घण्टेषु कावड़यात्रामार्गेषु मरम्मतं सम्पन्नं भवेत्, प्रमुखेषु उत्सवेषु पुष्पवृष्टिः करणीया
लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे २२ जुलैतः आरभ्य कांवड़ यात्रायाः सज्जतायाः समीक्षां कृत्वा आवश्यक मार्ग दर्शिकाः दत्तवान्। सभायां जलशक्ति-नगर विकास-ऊर्जा-मन्त्री,पीडब्ल्यूडी-विभागस्यमन्त्रीअपि च राज्यमन्त्री अपि उपस्थिताः आसन्। पीडब्लूडी सिञ्चन नगरविकासविभागस्यनिर्देशानुसारंकांवड़यात्रा सम्बद्धस्यप्रत्येकस्यवृत्तस्यप्रत्येकस्य…
दक्षिणकश्मीर हिमालयस्य अमरनाथ गुहामन्दिरस्य तीर्थयात्रा शनिवासरे द्वयोः मार्गयोः अत्यधिक वृष्ट्या अस्थायीरूपेण स्थगितवन्
नवदेहली। दक्षिणकश्मीर हिमालयस्य अमरनाथ गुहामन्दिरस्य तीर्थयात्रा शनिवासरे द्वयोः मार्गयोः अत्यधिक वृष्ट्या अस्थायीरूपेण स्थगितवती। अधिकारिणः एतां सूचनां दत्तवन्तः। सः अवदत् यत् शुक्रवासरस्य रात्रौ आरभ्य बाल्टाल-पहलगाम-मार्गे व्यत्ययेन प्रचण्डवृष्टिः भवति। यात्रायाः अस्थायीरूपेण स्थगनस्य…
सीतारमणः २३ जुलाईत: दिनाङ्के क्रमशः ७ वारं बजटं प्रस्तुतं करिष्यति-सा प्रथमा वित्तमन्त्री भविष्यति
नवदेहली। मोदीसर्वकारस्य ३.० प्रथमं बजटं २३ जुलाईत: दिनाङ्के प्रस्तुतं भविष्यति। वित्तमन्त्री निर्मला सीतारमणः क्रमशः सप्तमवारं बजटं प्रस्तुतं करिष्यति। बजटसत्रं २२ जुलाईत: १२ अगस्तपर्यन्तं भविष्यति। सा देशस्य प्रथमा वित्तमन्त्री भविष्यति। पूर्वं…
१२ जुलाईतः रांचीनगरे संघस्य प्रान्तीयप्रचारकाणां वार्षिक सभायां भागवतः उपस्थितः भविष्यति
नवदेहली/वार्ताहर:। राष्ट्रीय स्वयंसेवकसंघस्य सर्वेषां राज्यप्रचारकाणां वार्षिकसभा आगामिसप्ताहे झारखण्डस्य राँचीनगरे भविष्यति यस्मिन् संघप्रमुखः मोहनभागवतः अपि भागं गृह्णीयात्। आरएसएसस्य अखिलभारतीय प्रचारस्य प्रमुखः सुनील अम्बेकरः शुक्रवासरे विज्ञप्तौ उक्तवान् यत् १२ जुलैतः आरभ्य त्रिदिवसीयसमागमे…
गुजरातस्य प्रत्यक्षविदेशीय निवेश प्रवाहस्य विजयः, प्रत्यक्षविदेशीय निवेशप्रवाहः २०२३-२४ वित्तीयवर्षे ५५ प्रतिशतं अधिकः आसीत्
गांधीनगर। उद्योग-आन्तरिक-व्यापार-प्रवर्धनविभागेन भारतसर्वकारस्य वाणिज्य-उद्योग-मन्त्रालयेन प्रकाशितस्य नवीन-आँकडानां अनुसारं गुजरात-राज्ये वित्तवर्षे २४ तमेवर्षे प्रत्यक्षविदेशीय-विदेशीय-आयातस्य ५५ प्रतिशतं वृद्धिः अभवत्, यत्र ४.७ अरब-डॉलर्-रूप्यकाणां तुलने २.६अरब-डॉलर्-रूप्यकाणांसंग्रहः अभवत् पूर्ववित्तीयवर्षे देशे सर्वाधिकवृद्धिं दर्शितवती अस्ति। गुजरातदेशः अपि कर्नाटकं…
केन्द्रेण सर्वोच्चन्यायालये उक्तं यत्, नीट-यूजी इत्यस्य निरस्तीकरणं तार्किकं नास्ति, एतेन सत्यरतछात्राणां हितं प्रभावितं भविष्यति
नवदेहली। केन्द्रेण शुक्रवासरे सर्वोच्चन्यायालये उक्तं यत् विवादास्पदं नीट-यूजी, २०२४ परीक्षां निरस्तं करणं तार्किकं सोपानं न भविष्यति तथा च परीक्षायाः कृते उपस्थितानां लक्षशः इमान्दारानाम् छात्राणां भविष्याय ‘गम्भीरं खतरा’ भविष्यति। राष्ट्रीय परीक्षण…
पञ्चमासानां अनन्तरं कारागारतः मुक्तः हेमन्तसोरेन पुनः झारखण्डस्य मुख्यमन्त्रीपदस्य शपथं गृहीतवान्
नवदेहली/वार्ताहर:। धनशोधनप्रकरणे प्रायः पञ्चमासानां अनन्तरं जेलतः मुक्तः सन् हेमन्तसोरेन्गुरुवासरे पुनः झारखण्डस्य मुख्यमन्त्रीपदस्य शपथं गृहीतवान्। झारखण्डस्य राज्यपाल सी.पी. राज्यपालः सीपी राधाकृष्णन इत्यनेन राज्ये सर्वकारस्य निर्माणार्थं आमन्त्रितः सन् सोरेन् ७ जुलै दिनाङ्के…
