जदयू-टीडीपी इत्यनेन सह मोदी इत्यस्य १०० दिवसस्य योजनायाः कार्यान्वयनम् कठिनम् अस्ति यत् मुस्लिम आरक्षणस्य विषये सहमतिः नास्ति, यूसीसी, अग्निवीरः; भाजपा प्रणामं करिष्यति वा ?

प्रयागराज। योजना सज्जा आसीत्। तृतीयवारं पीएम भवितुं नरेन्द्रमोदी के के प्रमुखाः निर्णयाः करिष्यन्ति, किं केन्द्रबिन्दुः भविष्यति इति कार्ययोजना सज्जा आसीत्। ततः २०२४ तमस्य वर्षस्य जूनमासस्य ४ दिनाङ्कः आगत्य परिवर्तनं जातम्…

जयरामस्य आरोपेषु ईसी उक्तवान् – संशयस्य कोऽपि चिकित्सा नास्ति : काङ्ग्रेसनेता शनिवासरे उक्तवान् आसीत् – शाहः १५० संग्राहकानाम् धमकीम् अयच्छत्।

नवदेहली। लोकसभानिर्वाचनगणनायाः एकदिनपूर्वं सोमवासरे निर्वाचनआयोगेन पत्रकारसम्मेलनं कृतम्। मुख्यनिर्वाचनआयुक्तः (सीईसी) राजीवकुमारः काङ्ग्रेसनेता जयरामरमेशस्य आरोपानाम् उत्तरं दत्त्वा अवदत् – हकीम लुकमानस्य अपि संदेहस्य समाधानं नास्ति। काङ्ग्रेसनेता शनिवासरे उक्तवान् आसीत् – शाहः १५०…

पीएम मोदी काशीजनेभ्यः भोजपुरीभाषायां सन्देशं प्रेषितवान

नवदेहली। लोकसभा निर्वाचने अन्तिमचरणस्यमतदानात् पूर्वं गुरुवासरे पीएम मोदी वाराणसीनगरस्यजनानां कृते वीडियोसन्देशं प्रसारितवान्। अस्मिन्मोदी इत्यनेन स्वविचाराः भोजपुरीभाषायां प्रकटिताः। सः अवदत्- लोकसभानिर्वाचनस्य मतदानस्यदिवसः आगतः। मम कृते काशी भक्ति-शक्ति-वैराग्यनगरम् काशी विश्वस्य सांस्कृतिकराजधानी, संगीतस्यसाहित्यस्य…

You Missed

मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्
उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति
भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः
संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः
देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति
फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

You cannot copy content of this page