मुख्यमंत्री योगी आदित्यनाथ: उक्तवान्-प्रमाणसहितं अधिकारिणां शिकायतां कुर्वन्तु,क्रियान्वयनं भविष्यन्ति
लखनऊ/वार्ताहर:। सीएम योगी बुधवासरे बरेली-मुरादाबाद-प्रभागयोः जनप्रतिनिधिभिः सह बैठकं कृतवान्। अधिकारिणः न शृण्वन्ति इति विषये विधायकानां शिकायतया योगी अवदत् यत् यदि कोऽपि अधिकारी न शृणोति तर्हि तस्य विरुद्धं ठोस साक्ष्येण शिकायतं…
अखिलभारातीयाशलाकापरीक्षाया आयोजनं देहल्याः जयरामब्रह्मचर्याश्रमे भविष्यति- प्रो. शिवशज्र्रमिश्रः, अ.भा.श.परीक्षासंयोजकः
नवदेहली। उनविंशतिवर्षाद् काशीप्रान्तेन शास्त्राणां संरक्षणार्थम् अखिलभारतीयशलाकापरीक्षाया आयोजनं तत्तक्षेत्रे क्रियते। प्रतिवर्षमिव अस्मिन्नपि वर्षे अस्याः परीक्षाया आयोजनं देहल्याः जयरामब्रह्मचर्याश्रमे भविष्यति। अस्माकं ध्येयमस्ति यत् सर्वादौ भारतीयानां मुखे संस्कृतभाषा भवेत्, तदनन्तरं संस्कृतभाषायाः परिज्ञानात् शास्त्राणां…
विरोधस्य कोऽपि प्रभावः नास्ति, सीएम योगी इत्यस्य निर्णयः, काँवरमार्गे प्रत्येकस्मिन् विपणे ‘नेमप्लेटं’ स्थापनीयं भविष्यति
लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे काँवरयात्रामार्गे स्थितानां सर्वेषां भोजनालयानाम् स्वामिनः नाम प्रदर्शयितुं आदेशंदत्तवान्। मुजफ्फरनगर नगरस्य उत्तरप्रदेश पुलिसः विपक्ष दलानां विरोधस्यअनन्तरंभोजनालयानाम्स्वामिनः नाम प्रदर्शयितुं ‘स्वैच्छिकः’ इति आदेशं निरस्तं कृत्वा एकदिनस्य अनन्तरं…
शिवराजः अवदत्-सर्वे मन्त्रिण: चिन्तयन्तु-लखनऊनगरे सीएम.योगी प्रशंसितः; उत्तरप्रदेशे १ लक्ष एकड़ानां प्राकृतिक कृषिः
लखनऊ/वार्ताहर:। प्राकृतिक कृषि विषये कार्यक्रमाय लखनऊ नगरं प्राप्तः केन्द्रीय कृषिमन्त्री शिवराजसिंह चौहानः अवदत् यत् यदा केचन जनाः मन्त्रिणः भवन्ति तदा ते सर्वं मन्यन्ते। कार्यक्रमे सीएम योगी शिवराजसिंहस्य प्रशंसाम् अपि अकरोत्।…
पञ्चमासानां अनन्तरं कारागारतः मुक्तः हेमन्तसोरेन पुनः झारखण्डस्य मुख्यमन्त्रीपदस्य शपथं गृहीतवान्
नवदेहली/वार्ताहर:। धनशोधनप्रकरणे प्रायः पञ्चमासानां अनन्तरं जेलतः मुक्तः सन् हेमन्तसोरेन्गुरुवासरे पुनः झारखण्डस्य मुख्यमन्त्रीपदस्य शपथं गृहीतवान्। झारखण्डस्य राज्यपाल सी.पी. राज्यपालः सीपी राधाकृष्णन इत्यनेन राज्ये सर्वकारस्य निर्माणार्थं आमन्त्रितः सन् सोरेन् ७ जुलै दिनाङ्के…
पीएम मोदी महाभागस्य १० वर्षेषु क्रान्तिकारी परिवर्तनम्
नव देहली । प्रधानमन्त्री नरेन्द्रमोदी ७ जून शुक्रवासरे राष्ट्रियलोकतांत्रिकगठबन्धनस्य संसदीयदलस्य नेता निर्वाचितः। पुरातनसंसदस्य (संविधानसदनस्य) केन्द्रीयभवने प्रातः ११ वादने आरब्धे सभायां १३ एनडीएदलानां नेतारः उपस्थिताः आसन्। ७२ निमेषात्मके भाषणे मोदी एनडीए,…
जदयू-टीडीपी इत्यनेन सह मोदी इत्यस्य १०० दिवसस्य योजनायाः कार्यान्वयनम् कठिनम् अस्ति यत् मुस्लिम आरक्षणस्य विषये सहमतिः नास्ति, यूसीसी, अग्निवीरः; भाजपा प्रणामं करिष्यति वा ?
प्रयागराज। योजना सज्जा आसीत्। तृतीयवारं पीएम भवितुं नरेन्द्रमोदी के के प्रमुखाः निर्णयाः करिष्यन्ति, किं केन्द्रबिन्दुः भविष्यति इति कार्ययोजना सज्जा आसीत्। ततः २०२४ तमस्य वर्षस्य जूनमासस्य ४ दिनाङ्कः आगत्य परिवर्तनं जातम्…
जयरामस्य आरोपेषु ईसी उक्तवान् – संशयस्य कोऽपि चिकित्सा नास्ति : काङ्ग्रेसनेता शनिवासरे उक्तवान् आसीत् – शाहः १५० संग्राहकानाम् धमकीम् अयच्छत्।
नवदेहली। लोकसभानिर्वाचनगणनायाः एकदिनपूर्वं सोमवासरे निर्वाचनआयोगेन पत्रकारसम्मेलनं कृतम्। मुख्यनिर्वाचनआयुक्तः (सीईसी) राजीवकुमारः काङ्ग्रेसनेता जयरामरमेशस्य आरोपानाम् उत्तरं दत्त्वा अवदत् – हकीम लुकमानस्य अपि संदेहस्य समाधानं नास्ति। काङ्ग्रेसनेता शनिवासरे उक्तवान् आसीत् – शाहः १५०…
पीएम मोदी काशीजनेभ्यः भोजपुरीभाषायां सन्देशं प्रेषितवान
नवदेहली। लोकसभा निर्वाचने अन्तिमचरणस्यमतदानात् पूर्वं गुरुवासरे पीएम मोदी वाराणसीनगरस्यजनानां कृते वीडियोसन्देशं प्रसारितवान्। अस्मिन्मोदी इत्यनेन स्वविचाराः भोजपुरीभाषायां प्रकटिताः। सः अवदत्- लोकसभानिर्वाचनस्य मतदानस्यदिवसः आगतः। मम कृते काशी भक्ति-शक्ति-वैराग्यनगरम् काशी विश्वस्य सांस्कृतिकराजधानी, संगीतस्यसाहित्यस्य…

