रुद्रप्रयागस्य फाटायां विशालः पार्किङ्गः निर्मितः भविष्यति-केदारनाथं आगच्छन्तः भक्ताः सुविधां प्राप्स्यन्ति, एकैकवारं एकशतं पञ्चाशत् पार्किङ्गस्थानानि उपलभ्यन्ते
देहरादून। रुद्रप्रयागस्य फाटायां विशालः पार्किङ्गः निर्मितः भविष्यति केदारनाथं आगच्छन्तः भक्ताः सुविधां प्राप्नुयुः, एकैकवारं एकशतं पञ्चाशत् पार्किङ्गस्थानानि उपलभ्यन्ते रुद्रप्रयाग मण्डलस्य फटाक्षेत्रे शीघ्रमेव नूतनं पार्किङ्गसुविधां निर्मातुं गच्छति। अधुना मुख्यमन्त्री पुष्करसिंहधामी इत्यनेन कृता…
भक्ताः वर्षपर्यन्तं संगमे उच्च-वाईफाई-सुविधाः प्राप्स्यन्ति, तत्र किमपि प्रकारस्य समस्या न भविष्यति
प्रयागराज:। वार्ताहर:। विश्वप्रसिद्धं संगमक्षेत्रं वर्षभरि दिव्यं भव्यं च तिष्ठति। आस्तिकानां कृते अयं पवित्रः क्षेत्रः माघमेला अथवा महाकुम्भस्य समाप्तेः अनन्तरं पुनः निर्जनः न तिष्ठति, अपितु रङ्गिणीप्रकाशैः प्रकाशितःआकर्षकः चभविष्यति।दूरतःदूरतः स्नानार्थम् आगच्छन्तः भक्ताः…
अस्माभिः मिथ्यासूचनानाम् अपि विरुद्धं युद्धं कर्तुं शिक्षितव्यम्, अन्तर्जाल माध्यमानां उत्तरदायित्वं करणीयम्
अद्यतनस्य अज्र्ीयजगति एषा पुरातनवाक्यम् अधिकं समीचीनं सिद्धं भवति यत् ‘युद्धे प्रथमं सत्यमेव वधं भवति’ इति। अधुना न केवलं सीमासु युद्धानि भवन्ति, अपितु व्हाट्सएप्प, यूट्यूब, फेसबुक, इन्स्टाग्राम, एक्स इत्यादिषु अन्येषु बह्वीषु…
काङ्ग्रेसस्य भवितुं काङ्ग्रेसाय च भवितुं इत्यनयोर्भेदः-जयराम रमेशः शशि थरूरं उपरि कटाक्षं करोति
नवदेहली। सर्वकारस्य दृष्टिकोणे बेईमानतायाः आरोपं कृत्वा काङ्ग्रेसेन शनिवासरे उक्तं यत् पाकिस्तान जनित आतज्र्वादस्य विषये भारतस्य स्थितिं व्याख्यातुं विदेशदेशेषु सर्वकारेण प्रस्तावितानां प्रतिनिधि मण्डलानां कृते स्वस्य चतुर्णां नामाज्र्तिानां सांसदानां नाम परिवर्तनं न…
ऑपरेशन सिन्दूरस्य महती सफलतायाः अनन्तरं २२ मई दिनाङ्के भारत-पाकसीमायां पीएम मोदी जनसभां सम्बोधयिष्यति
हरिकृष्णशुक्ल/नवदेहली। ऑपरेशन सिन्दूरस्य सफलतायाः अनन्तरं प्रधानमन्त्री नरेन्द्रमोदी शीघ्रमेव स्वस्य प्रथमसभां सम्बोधयितुं गच्छति। इयं सभा भारत पाकिस्तान सीमासमीपे भविष्यति। आवाम् भवद्भ्यः कथयामः यत् ७ मई दिनाङ्के पाकिस्ताने पाकिस्तान-कब्जित-कश्मीरे च आतज्र्वादीनां प्रक्षेपण…
राजस्थाने ९०० तः अधिकाः बाङ्गलादेशीयाः-रोहिंग्या-जनाः गृहीताः-अवैधरूपेण निवसन्तः जनाः स्वस्य निवासस्य प्रमाणपत्रं अपि निर्मितवन्तः
नवदेहली। बाङ्गलादेशात् रोहिंग्यादेशात् च आगच्छन्तः जनानां (घुसपैठिनः) धोखाधड़ी गृहीता अस्ति। एतेषां जनानां राजस्थानस्य मूलनिवासीत्वस्य प्रमाणपत्राणि अपि निर्मिताः सन्ति। तेभ्यः एतादृशाः दस्तावेजाः बहुसंख्येन प्राप्ताः सन्ति। एते दस्तावेजाः गलत् प्रकारेण निर्मिताः सन्ति।…
अहं स्वदायित्वं सम्यक् निर्वहितुं प्रयत्नेन प्रयतस्ये इति ओवैसी सर्वेषु दल प्रतिनिधि मण्डलेषु अवदत्
एआईएमआईएम-प्रमुखः असदुद्दीन ओवैसीः सीमापार-आतज्र्वादस्य, ऑपरेशन-सिन्दूर-विरुद्धं भारतस्य निरन्तरं युद्धं प्रदर्शयितुं प्रमुखसाझेदारदेशानां भ्रमणं कुर्वतः प्रतिनिधिमण्डलस्य सदस्यत्वेन नामाज्र्नं कृत्वा महत् वक्तव्यं दत्तवान्। सः अवदत् यत् एतत् कस्यापि दलसम्बद्धतायाः विषये नास्ति। गमनात् पूर्वं अस्माकं…
पूर्वप्रधानमन्त्री मनमोहन सिंहस्य पार्थिव शरीर: पञ्चतत्वेषु विलीन:, २१ तोपानाम ‘सलामी’ प्रणति: प्रदत्त्त:
नवदेहली। भारतस्य पूर्वप्रधानमन्त्री डॉ.मनमोहन सिंहस्य मर्त्यावशेषाः पञ्चतत्त्वेषु विलीनाः अभवन्। अश्रुपूर्णनेत्रेण डॉ. मनमोहनसिंहस्य मर्त्यावशेषाः परिवारजनानां, काङ्ग्रेसपक्षस्य नेतारणाम् अन्यनेतृणां च उपस्थितौ पञ्चतत्वे विलीनाः अभवन्। भारतस्य पूर्वप्रधानमन्त्री डॉ. मनमोहनसिंहस्य ९२ वर्षे २६ दिसम्बर्…
विकासकार्यं त्वरयितुं राष्ट्रपतिरूपेण अनेकवारं ओडिशानगरं गतः-मुर्मू
नवदेहली/वार्ताहर:। राष्ट्रपतिः द्रौपदी मुर्मू इत्यनेन उक्तं यत् सा विकासकार्यस्य त्वरिततायै प्रोटोकॉलं भङ्ग्य अनेकवारं ओडिशा-नगरस्य स्वस्य मूलस्य मयूरभञ्ज मण्डलस्य च भ्रमणं कृतवती अस्ति। मुर्मू राज्यस्य पञ्चदिवसीययात्रायाः अन्तिमे दिने एकं समागमं सम्बोधयति…
राजनाथसिंहः सशस्त्रसेनाध्वजदिवसकोषे योगदानं दातुं जनान् आह्वानं करोति
लखनऊ/वार्ताहर:। रक्षामन्त्री राजनाथसिंहः जनान् सशस्त्र सेनाध्वज दिवसकोषे उदारता पूर्वकं योगदानं दातुं आग्रहं कृत्वा सैनिकानाम् कल्याणं सुनिश्चित्य सामूहिक दायित्वं उक्तवान्। सीमायां वीरतया युद्धं कृतवन्तः शहीदानां सैनिकानाञ्च सम्मानार्थं प्रतिवर्षं ७ दिसम्बर् दिनाङ्के…
