उत्तरप्रदेश-उत्तराखण्डस्य सम्पत्तिप्रकरणः मुख्यमंत्री धामी लखनऊ गमिष्यति मुख्यमंत्री योगी इत्यनेन सह मिलितुं, विवादस्य निराकरणार्थं वार्ता भविष्यति

देहरादून। २५ वर्षाणि यावत् प्रचलति यूपी-उत्तरखण्डयोः सम्पत्तिविवादः अद्यापि न निराकृतः। उभयोः राज्ययोः सर्वकारैः अपि विवादस्य निराकरणाय अनेकाः गोलाः सभाः कृताः सन्ति। परन्तु सिञ्चनविभागस्य, आवासविकासस्य इत्यादीनां विभागानां बहवः प्रकरणाः सन्ति ये…

प्रयागराज-नगरे अतिक्रमण-निष्कासन-अभियानम्-निगमेन सिविल-रेखासु अवैध-अतिक्रमणानि दूरीकृतानि

प्रयागराज:। वार्ताहर:। प्रयागराज नगर निगमेन शुक्रवासरे सिविल लाइन्स् क्षेत्रे अतिक्रमणनिष्कासनस्य विशालः अभियानः कृतः। भारतस्य मुख्यन्यायाधीशस्य उत्तरप्रदेशस्य मुख्यमन्त्रिणः च सम्भाव्यभ्रमणात् पूर्वं एषा कार्यवाही कृता नगरायुक्त सीलम साईते जायाः निर्देशानुसारं कृतायां अस्मिन्…

तेजस रेलयानस्य रेलमार्गात् निवर्तनस्य षड्यंत्रं असफलम्-भीरपुर-मेजा, रेलयानस्य मार्गे बोल्डराः प्राप्ताः-१० मिनिट यावत् स्थिराः अभवन्

प्रयागराज:। वार्ताहर:। प्रयागराजनगरे राजधानी तेजस एक्स्प्रेस् रेलयानं पलटयितुं षड्यंत्रं विफलम् अभवत्। गुरुवासरे रात्रौ रेलयानस्य आगमनात् पूर्वं दुष्टाः रेलमार्गे बृहत्शिलाखण्डान् स्थापितवन्तः। लोको-चालकः दूरतः एव पटले शिलाखण्डान् दृष्टवान्। सः पूर्वमेव ब्रेकं कृतवान।…

संयुक्तराष्ट्रसङ्घः वित्तीयसंकटस्य सामनां कुर्वन् अस्ति! ७ सहस्राणि कार्याणि कर्तयितुं सज्जता, अवशेषधनं अमेरिकादेशाय दातव्यम् अस्ति

नवदेहली। संयुक्तराष्ट्र सङ्घस्य सहस्राणि जनाः शीघ्रमेव स्वकार्यं त्यक्तुं शक्नुवन्ति। संयुक्तराष्ट्रसङ्घस्य सचिवालयः स्वस्य ३.७ अरब डॉलरस्य बजटस्य २० प्रतिशतं कटौतीं कर्तुं, प्रायः ६,९०० कार्य स्थानेषु कटौतीं कर्तुं च सज्जः अस्ति। अमेरिका…

नेपाले एवरेस्ट दिवसे भारतीयपर्वतारोहिणां सम्मानः-किन्नौरस्य अमित नेगी अपि अन्तर्भवति स्म, अन्नपूर्णा पर्वतस्य आरोहणं कुर्वन्

नवदेहली। नेपाले अन्तर्राष्ट्रीय एवरेस्ट् दिवसस्य अवसरे शताधिक पर्वता रोहिणां अभिनन्दनं कृतम्। अस्मिन् समारोहे भारतस्य १५ पर्वतारोहिणः अपि उपस्थिताः आसन्। नेपाल पर्यटन मन्त्री बद्री पाण्डेय द्वारा सभी पर्वतारोहियों को प्रशंसा प्रमाण…

कनाडादेशस्य विदेशमन्त्री अनिता आनन्दः उक्तवती यत् कनाडादेशः वैश्विकस्तरस्य सम्बन्धानां विविधतां कर्तुं भारतेन सह साझेदारीम् वर्धयितुं उत्सुकः अस्ति

नवदेहली। कनाडादेशस्य विदेशमन्त्री अनिता आनन्दः अवदत् यत् प्रधानमन्त्रिणः मार्क कार्नी इत्यस्य सर्वकारः वैश्विकरूपेण सम्बन्धानां विविधतां कर्तुं भारतेन सह साझेदारी वर्धयितुं उत्सुकः अस्ति। परन्तु खालिस्तान समर्थकस्य हरदीपसिंह निज्जारस्य वधस्य द्विपक्षीय सम्बन्धेषु…

पाकिस्तानदेशः पुनः मोदीविषये आरोपं करोति-विदेशमन्त्री दारः अवदत्-केचन बलाः निर्वाचन लाभार्थं शान्तिं बलिदानं कर्तुं सज्जाः

नवदेहली। पाकिस्तानदेशः पुनः एकवारं पीएम मोदी इत्यस्य उपरि द्वयोः देशयोः मध्ये तनावं वर्धयति इति आरोपं कृतवान्। हाङ्गकाङ्ग-नगरे शिखर सम्मेलनस्य समये चीनस्य विदेशमन्त्री उप-प्रधानमन्त्री च इशाक् दारः अवदत् यत् केचन बलाः…

शरीफः अवदत्-भारतेन अस्माभिः चिन्तयितुं पूर्वं आक्रमणं कृतम्-पाकिस्तानसेना सज्जतां कुर्वती आसीत्, भारतेन ब्राह्मणं पूर्वं निष्कासितम्

नवदेहली। पाकिस्तानस्य प्रधानमन्त्री शाहबाज शरीफः बुधवासरे अजरबैजानदेशे एकस्मिन् कार्यक्रमे अवदत् यत्तस्य सेना भारतीयाक्रमणेन आश्चर्यचकिता अभवत्। शरीफःअवदत्यत्मई १० दिनाङ्के प्रातःकाले प्रार्थनायाः अनन्तरं तस्य सेना आक्रमणस्य सज्जतां कुर्वती अस्ति, परन्तु ततः पूर्वं…

रूस-युक्रेनयोः युद्धं स्थगयितुं वार्ता २ घण्टेषु समाप्तवती- द्वयोः देशयोः मध्ये कोऽपि सहमतिः न प्राप्ता, रूसः युद्धविरामस्य शर्तं न स्वीकृतवान्

नवदेहली। तुर्कीदेशे रूस-युक्रेनयोः मध्ये युद्धं निवारयितुं प्रथमा वार्ता समाप्ता अस्ति। इस्तान्बुलनगरे तुर्की-अधिकारिभिः मध्यस्थतायाः वार्तायां उभयोः देशयोः प्रतिनिधि मण्डलानि उपस्थितानि आसन्। वार्ता २ घण्टाभ्यः न्यूनं यावत् अभवत्।युद्धं निवारयितुं देशद्वयं सहमतिः कर्तुं…

पाकिस्तानेन ऑपरेशन सिन्दूर इत्यस्मिन् भोलारी-वायुसेनास्थानकं हारितम्, एवाक्स्-विमानं अपि नष्टम्-सेवानिवृत्तस्य पाकिस्तानी-वायुमार्शलस्य स्वीकारः

नवदेहली। पाकिस्तानस्य सेवानिवृत्तः वायुमार्शलः स्वीकुर्वति यत् सिन्दूर-कार्यक्रमस्य समये भोलारी-वायुस्थानके आक्रमणेषु पाकिस्तानस्य अवाक्स्-विमानं हारितम्। पाकिस्तानस्य पूर्ववायुसेनाप्रमुखेन उक्तं यत्, सिन्दूर-कार्यक्रमस्य समये भोलारी-वायुसेना स्थानके भारतीय-आक्रमणेषु पाकिस्तान-देशः स्वस्य ‘बहुमूल्यं’ एवाक्स्-विमानं हारितवान्। एकस्मिन् साक्षात्कारे सेवानिवृत्तः…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page