अमेरिका अवदत्-चीनदेशः एशियायाः संतुलनं बाधितुं सज्जः अस्ति-२०२७ तमवर्षपर्यन्तं ताइवान देशे आक्रमणं कर्तुं शक्नोति
नवदेहली। अमेरिकी रक्षामन्त्री पीट् हेग्सेथ् उक्तवान् यत् यदि चीनदेशः ताइवानदेशं बलात् ग्रहीतुं प्रयतते तर्हि भारतप्रशांतक्षेत्रे समग्रविश्वस्य च उपरि अतीव दुष्टः प्रभावः भविष्यति। रायटर्-पत्रिकायाः प्रतिवेदनानुसारं सिङ्गापुरे प्रचलति शाङ्ग्री-ला-संवादे हेग्सेथ् इत्यनेन उक्तं…
यदा थरूर कोलम्बियादेशं ताडयति स्म तदा तस्य स्वरः ४८ घण्टाभिः अन्तः परिवर्तितः, पाकिस्तानस्य विषये सहानुभूतिवचनं च निवृत्तम्
नवदेहली। वैश्विक स्तरस्य भारतस्य महतीकूटनीतिक विजयःप्राप्ताअस्तितथा चभारतीयप्रतिनिधि मण्डलस्य भागस्य शशिथरूरस्य आक्षेपानन्तरं कोलम्बिया देशः आधिकारिकतया स्वस्य वक्तव्यं निवृत्तः यस्मिन् भारतीयाक्रमणानन्तरं पाकिस्ताने मृत्योः विषये शोकं प्रकटितवान् आसीत्। पूर्वं कोलम्बिया-सर्वकारेण पाकिस्ताने, पोके-देशे च…
प्रधानमंत्री नरेन्द्र मोदी कानपुरे उक्तवान्-शत्रुं यत्र यत्र अस्ति तत्र तत्र वयं नाशयिष्यामः-पाकिस्तानी सेना याचनाम् अकरोत्
नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्र मोदी शुक्रवासरे कानपुरनगरे जनसभां कृतवान्। ४५ निमेषात्मके भाषणे सः पाकिस्तानाय आतज्र्वादस्य विषये दृढं सन्देशं दत्तवान्। स आह-सुतानां क्रोधं जगत् ददर्श सिन्दूरम्। अस्माकं सेना एतावत् शौर्यं दर्शितवती यत्…
प्रधानमंत्री मोदी १५ प्रमुखपरियोजनानां उद्घाटनं कृत्वा शिलान्यासं कृतवान्
नवदेहली। प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन चन्द्रशेखर कृषि विश्वविद्यालयस्य मञ्चात् ४७,५७४ कोटिरूप्यकाणां परियोजनानां उद्घाटनं कृत्वा शिलान्यासः कृतः। सः नयागञ्जस्थानकात् मेट्रोयानं ध्वजं कृतवान्। विपन्नवर्गस्य बालकाः प्रथमयात्रायाः साक्षिणः अभवन्। एतदतिरिक्तं विविध योजनानां लाभार्थिनः…
प्र्रधानमंत्री मोदी उक्तवान्-अहं प्रतिज्ञां पूर्णं कृत्वा बिहारम् आगतः- सेना तेषां निगूढस्थानानि भग्नावशेषरूपे परिवत्र्तििवती
नवदेहली। पीएम मोदी बिहारस्य करकाट्-नगरे ४८,५२० कोटिरूप्यकाणां अधिकमूल्यानां परियोजनानां उद्घाटनानन्तरं सभां सम्बोधितवान्। सम्बोधनसमये सः अवदत् यत् सासारामस्य जनाः भगवतः रामस्य आचाराः, सिद्धान्ताः च जानन्ति। सः अवदत् यत् जीवनं नष्टं भवितुमर्हति…
इदानीं सर्वोच्चन्यायालयः पूर्णक्षमतया कार्यं करिष्यति, त्रयः नूतनाः न्यायाधीशाः सम्मिलिताः; न्यायमूर्तिः विजय बिश्नोई हिन्दीभाषायां न्यायाधीशत्वेन शपथं गृहीतवान्
नवदेहली। आङ्ग्लभाषां वक्तुं श्रोतुं च अभ्यस्तस्य सर्वोच्च न्यायालये शुक्रवासरे हिन्दीभाषायाः प्रयोगः अभवत्। सर्वोच्चन्यायालयस्य नवनियुक्तः न्यायाधीशः विजय बिश्नोई हिन्दीभाषायां शपथं गृहीतवान्। गुवाहाटी उच्चन्यायालयस्य मुख्यन्यायाधीशः विजय बिश्नोई शुक्रवासरेहिन्दीभाषायांसर्वोच्चन्यायालयस्य न्यायाधीशत्वेन शपथं गृहीतवान्। न्यायाधीशः…
मुर्शिदाबादहिंसायाः भयज्र्रं सत्यं, बाङ्गलासदृशी स्थितिः बङ्गदेशे हिन्दुनां कृते विकसिता अस्ति
मुर्शिदाबाद हिंसायाः विषये कलकत्ता उच्च न्यायालयेन गठितायाः तथ्य निर्णय समित्याः प्रतिवेदनं कस्यचित् भयभीतं कर्तुं पर्याप्तम् अस्ति। अस्य प्रतिवेदनस्य अनन्तरं सर्वेषां आरोपानाम् पुष्टिः अभवत्। अस्याः प्रतिवेदनस्य पूर्वं बङ्गालपुलिसः अपि उच्चन्यायालये स्वप्रतिवेदनं…
भारतेन सीमापारं आतज्र्वादस्य पाठः पाठितः, ऑपरेशन सिन्दूरस्य अनन्तरं इदानीं किं आह्वानम् अस्ति
आनन्द शुक्ल/प्रयागराज।प्रायः कवचमेघाः परमाणुविस्फोटैः सह सम्बद्धाः भवन्ति। अधुना एव सिन्दूर-कार्यक्रमस्य समये परमाणुस्थापनानाम् लक्ष्यीकरणस्य विषये अनुमानाः अभवन। एतेषां अनुमानानाम् मध्ये माध्यमानां एकेन विभागेन प्रसारितानां नकलीसूचना, प्रचारः, अफवाः अपि विस्फोटः अभवत्। भारत-पाकिस्तानयोः…
उत्तराखण्डसचिवालये संस्कृतसंभाषणशिविरस्य आयोजनम्-संस्कृतशिक्षायाः नवमः आयामो लप्स्यते
देहरादूनम्। उत्तराखण्ड राज्यस्य संस्कृतशिक्षा विभागेन उत्तराखण्ड-संस्कृत-अकादम्या च संयुक्तरूपेण उत्तराखण्ड सचिवालये देहरादूने संस्कृत संभाषण शिविरस्य शुभारम्भः माननीय मुख्यमन्त्रिणः पुष्करसिंह धामी-महोदयस्य करकमलैः सम्पन्नः। शिविरारम्भस्य अवसरे उपस्थितेषु उत्तराखण्डराज्यस्य मन्त्रिमण्डलीयः डा. धनसिंहः रावतः, सतपालमहाराजः,…
देहरादूनस्य हरितभवनस्य प्रश्नः-आरएमसी संयंत्रस्य तहखाने च खननस्य विषये क्रुद्धाः स्थानीयाः निवासी, श्वः विरोधं करिष्यन्ति
देहरादून। देहरादूननगरे निर्मितं हरितभवनं निरन्तरं विवादे वर्तते। अक्टोबर् मासे यत् भवनं सर्वकाराय समर्पयितव्यम् आसीत्, तस्य तहखाना अपि अद्यापि न सज्जीकृतम्। विधायक खजन दासः स्थानीयजनाः च बहुवारं एतस्य विषये शिकायतां कृतवन्तःवयं…
