यदि एमएसपी घोषणा सकारात्मकः उपक्रमः अस्ति तर्हि सुसज्जः क्रयणव्यवस्था अपि आवश्यकी भवति
आनन्द शुक्ल/प्रयागराज।खरीफ सस्यानां रोपणात् पूर्वं केन्द्रसर्वकारेण खरीफसस्यानां न्यूनतम समर्थन मूल्यस्य घोषणा कृषकहिताय सकारात्मक परिकल्पनारूपेण द्रष्टव्या। नरेन्द्रमोदी सर्वकारः पूर्वमेव समर्थन मूल्यानां घोषणां करोति इति न संशयः, अपरपक्षे भविष्यस्य रणनीत्याः अन्तर्गतं आवश्यकतानुसारं…
असम राइफल्स् मणिपुरस्य धरोहरस्य संरक्षणं कुर्वन् अस्ति तथा च प्रतिभाशालिनः जनानां सज्जीकरणे अपि संलग्नः अस्ति
अभय शुक्ल/ असम राइफल्स् इत्यस्य सैनिकाः न केवलं देशस्य सीमानां रक्षणं कुर्वन्ति अपितु असम राइफल्स् इत्यस्य देशस्य च क्रीडायां गौरवम् अपि आनयन्ति। एतत् सर्वं मणिपुरस्य राजधानी इम्फाले स्थितस्य असम राइफल्स्…
प्रयागराजे बालकानां कृते रसायनशास्त्रस्य व्यावहारिकशिक्षा
प्रयागराज:। वार्ताहर:। इलाहाबाद केन्द्रीय विश्वविद्यालयस्य विज्ञानसंकाये एकः अद्वितीयः उपक्रमः कृतः। विज्ञानसंकायस्य वैज्ञानिकः डॉ. ऋतुकपूरः ‘इल्ह ैग्ूप् ण्पस्ग्ेूrब्’ इति कार्यशालायाः आयोजनं कृतवान्। कार्यशालायां पुस्तकात्मक ज्ञानं व्यावहारिकजीवनेन सह सम्बद्ध्य छात्राणां व्याख्यानं कृतम्।…
दिल्ली-सीएम रेखा गुप्ता बद्रीनाथ-केदारनाथं प्राप्तवती-रुद्राभिषेकं कृत्वा आशीर्वादं गृहीतवान्, शासनस्य १०० दिवसस्य समाप्तेः अनन्तरं आध्यात्मिकयात्रायां आगतवान्
देहरादून। देहल्यां मुख्यमन्त्री उत्तराखण्डस्य द्विदिवसीय यात्रायां वर्तते। अद्य द्वितीयदिने सा परिवारेण सह केदारनाथ धामं बद्रीनाथ धामं च प्राप्तवती। यत्र सा देशस्य राज्यस्य च समृद्धिं प्रार्थयति स्म, कामयति स्म च। भवद्भ्यः…
उत्तराखण्डे वर्षाविषये सजगता-मानसूनपूर्ववृष्ट्या पुनः पर्वतानाम् उपरि शीतः आगतवान्, हेमकुण्डसाहबनगरे हिमपातः
देहरादून। उत्तराखण्डे सोमवासरस्य प्रातःकालादेव पर्वतात् समतल पर्यन्तं वर्षाप्रक्रिया प्रचलति। देहरादून-नगरे परिसरे च विलम्बितरात्रौ लघुवृष्टिः भवति। यस्य कारणेन तापमानस्य महती न्यूनता ज्ञाता अस्ति। तस्मिन् एव काले पर्वतीयक्षेत्रेषु अपि प्रचण्ड वायुना सह…
‘२ जून रोटी’ इत्यस्य विषये प्रदर्शनम्-राज्य शिक्षा सेवा आयोगेन शिक्षक नियुक्तेः याचनायाः अडिगः १५ दिवसानां समयः याचितवान्
प्रयागराज:। वार्ताहर:। ‘आन्दोलनस्य वस्त्रं विच्छेदनं कृत्वा यः कोऽपि मौनः दृश्यते, सः इतिहासस्य इतिहासेषु कायरः इति उच्यते…’ प्रयागराजस्य अलेङ्गञ्जे यूपी शिक्षा सेवा चयन मण्डल कार्यालयस्य मार्गेषु प्रतिध्वनितानां शिक्षिकाणां स्वराः लक्षशः डी.एल.एड्,…
राजकीयमध्यविद्यालय-कामता मध्ये मशालस्पर्धाया: आयोजनम्
आचार्यदीनदयालशुक्ल:/अरवलम्। शिक्षाविभागस्य, क्रीडाविभागस्य, बिहारराज्यस्य क्रीडाप्राधिकरणस्य च संयुक्ताश्रयेण आयोजितस्य ‘मशाल-२०२४ क्रीडाप्रतियोगितायाः’ शनिवासरे अरवलस्थ कलेरप्रखण्डस्य सरकारीविद्यालयेषु अतीव उत्साहेन उत्साहेन च उद्घाटितः। अस्य आयोजनस्य मुख्य उद्देश्यं ग्रामेषु गुप्तक्रीडाप्रतिभानां प्रफुल्लिती करणस्य अवसरः प्रदातुं, तथैव…
भारत-यूरोपीयसङ्घस्य मुक्तव्यापारसमझौतेः निर्णयः वर्षस्य समाप्तेः पूर्वं भवितुं शक्नोति-गोयलः
नवदेहली। वाणिज्य-उद्योगमन्त्री पीयूष गोयलः रविवासरे अवदत् यत् भारतस्य यूरोपीयसङ्घस्य च मध्ये प्रस्तावितस्य व्यापकस्य मुक्तव्यापार सम्झौतेः वार्तायां तीव्रगत्या प्रगतिः भवति, तस्य विषये वर्षस्य समाप्तेः पूर्वं निर्णयः कर्तुं शक्यते। सः अपि अवदत्…
सर्वपक्षीयप्रतिनिधिमण्डलं इन्डोनेशियादेशस्य सर्वेभ्यः वर्गेभ्यः स्पष्टसमर्थनं प्राप्तवान्
नवदेहली। जनतादलस्य (संयुक्त) सांसदस्य संजय कुमारझा इत्यस्य नेतृत्वे सर्वदलीय संसदीय प्रतिनिधि मण्डलेन शनिवासरे इन्डोनेशियादेशस्य यात्रां सम्पन्नम्, ततः परं ऑपरेशन सिन्दूरस्य अनन्तरं भारतस्य स्थितिं स्पष्टीकृत्य ‘सर्वपक्षतः निर्विवाद समर्थनं’ प्राप्तम्। सर्वदलीय संसदीय…
सीजेआइ गवई इत्यनेन उक्तं यत्-संसदस्य संविधानस्य संशोधनस्य अधिकारः अस्ति, न तु मूलभूतसंरचनायां परिवर्तनस्य
प्रयागराज:/वार्ताहर:। सर्वोच्च न्यायालयस्य मुख्यन्यायाधीशः न्यायाधीशः भूषणरामकृष्ण गवई शनिवासरे अवदत् यत् न्यायपालिकायाः मौलिकं कर्तव्यं देशस्य अन्तिमनागरिकं यावत् न्यायस्य आवश्यकता वर्तते। एतत् विधायिकायाः कार्य पालिकायाः च कर्तव्यम् अस्ति। पञ्चदशकपूर्वं १३ न्यायाधीशानां पीठिना…
