हरिद्वारस्य गंगादशहरापर्वणि जनसमूहः-स्नानार्थं हर की पौड़ी-आदिघट्टेषु भक्ताः प्राप्ताः, दृढ़ सुरक्षा-व्यवस्था:

देहरादून। गंगादशहरा इत्यस्य अवसरे हरिद्वार हर की पौड़ी इत्यत्र भक्तानां विशालः समूहः समागतः अस्ति। मातृगङ्गायां पवित्रं निमज्जनं ग्रहीतुं लक्षशः भक्ताः भीमं कुर्वन्ति। अस्मिन् दिने माँ गङ्गा पृथिव्यां अवतरिता इति विश्वासः…

उत्तराखण्डे कोरोनासंक्रमणं वर्धमानम् अस्ति, द्वयोः नगरयोः पञ्च नूतनाः रोगिणः प्राप्ताः

देहरादून। दूनसहितं अधुना हरिद्वारे अपि कोरोनासंक्रमणस्य प्रकरणाः आगन्तुं आरब्धाः। बुधवासरे पञ्चसु जनासु कोरोनासंक्रमणं प्राप्तम्। एतेषु चत्वारः रोगिणः देहरादूननगरस्य सन्ति, एकः हरिद्वारनगरस्य निवासी अस्ति। स्वास्थ्यविभागस्य अनुसारं सम्प्रति सर्वेषां संक्रमितानां स्थितिः सामान्या…

उत्तराखण्डे हरितपरिवहनस्य प्रचारः, संकरवाहनेषु करमुक्तिः दीयते

देहरादून। पुष्करसिंहधामीमन्त्रिमण्डलेन राज्ये वाहनानां प्रदूषणस्य न्यूनीकरणाय, हरितपरिवहनस्य प्रवर्धनाय, सुरक्षितयात्रायाः च कृते महत्त्वपूर्णाै निर्णयौ कृतौ। संकरवाहनानि अर्थात् पेट्रोल-बैटरी-इत्यनेन चालितानि वाहनानि पञ्जीकरणकाले गृहीतस्य एकवारं करात् मुक्ताः भविष्यन्ति। अस्य सम्बद्धस्य प्रस्तावस्य कृते मन्त्रि…

२ पश्चिम-अप्रिâकादेशस्य संसदं सम्बोधयन् श्रीकान्त शिण्दे इत्ययं प्रथमः भारतीयः सांसदः अभवत्

नवदेहली। शिवसेना सांसदः श्रीकान्त शिण्देः सर्वदलीय भारतीय संसदीय प्रतिनिधिमण्डलस्य नेतृत्वं कुर्वन् एकमात्रः भारतीयसांसदः अभवत् यः पश्चिमाप्रिâकादेशस्य द्वयोः संसदयोः – सियरालियोन गणराज्यं लाइबेरियागणराज्यं च सम्बोधितवान् इति शिण्डेकार्यालयस्य उद्धृत्य वक्तव्ये उक्तम्। लाइबेरिया-संसदे…

अमेरिका गाजादेशे युद्धविरामप्रस्तावस्य वीटो-अधिकारं कृतवान्-उक्तवान्- इजरायलस्य स्वस्य रक्षणस्य अधिकारः अस्ति; १४ देशाः युद्धं निवारयितुं मतदानं कृतवन्तः

नवदेहली। गाजादेशे युद्धविरामस्य स्थापनां कृत्वा संयुक्त राष्ट्रसङ्घस्य सुरक्षा परिषदः संकल्पं अमेरिका देशेन वीटो कृतम्। अस्य मतदानं बुधवासरे संयुक्तराष्ट्र सङ्घस्य अनुसूचित सङ्घस्य कृते अभवत् यस्मिन् १५ देशेषु १४ देशाः गाजादेशे युद्धविरामस्य…

भारतीय विदेशमन्त्रालयः प्रतिवदति आतज्र्वादः भवतः देशे राष्ट्रियनीतिः अस्ति

नवदेहली। पाकिस्तानस्य पूर्वविदेशमन्त्री बिलावल भुट्टो जरदारी इत्यनेन पीएम मोदी इत्यस्य वर्णनं इजरायलस्य पीएम बेन्जामिन नेतन्याहू इत्यस्य सस्ता संस्करणम् इति कृतम्। बुधवासरे संयुक्त राष्ट्रसङ्घस्य पत्रकारसम्मेलने भुट्टो अवदत्-भारतेन बिलावलस्य वक्तव्यस्य घोरः निन्दा…

एलोन मस्कस्य पिता कुर्ता-पायजामा-वस्त्रेण अयोध्यानगरम् आगतः-हस्तं कृत्वा अभिवादनं कृतवान्; कन्या अपि सह गच्छति स्म

नवदेहली। विश्वस्य धनी व्यापारिणः एलोन् मस्कस्य पिता एरोल् मस्कः बुधवासरे अयोध्यानगरं प्राप्तवान्। सः निजी विमानयानेन दिल्लीतः अयोध्या विमान स्थानकं प्राप्तवान्। तस्य सह पुत्री अलेक्जेण्ड्रा मस्कः, प्रेरकवक्ता विवेकबिन्द्रः च सहितः १६…

उपराष्ट्रपतिः उक्तवान्-अहिल्याबाई धनगरः आसीत्, अहं धनखड़ः-शताब्दशः योगिनः स्मरिष्यन्ति पीढयः, यः अस्माकं हस्तं स्थापयति तस्य वयं न मुक्ताः करिष्यामः

आगरा/वार्ताहर:। अहिल्याबाई होल्करस्य जन्म दिवसे रविवासरे आगरानगरे एकः बृहत् कार्यक्रमः आयोजितः। सीएम योगी तथा उपाध्यक्ष जगदीप धनखर अतिरिक्त अनेके जनाः तस्मिन् भागं ग्रहीतुं हस्तं प्राप्तवन्तः। प्रायः १५ सहस्राणि जनाः अपि…

केदारनाथयात्रा एकमासे २०० कोटिव्यापारं जनयति, हवाई सेवातः, अश्वखच्चर सञ्चालनात् उत्तमं आयं प्राप्नोति

नवदेहली। केदारनाथधामयात्रा न केवलं तीर्थयात्रिकाणां संख्यायां अपितु व्यापारे अपि अभिलेखं कुर्वती अस्ति। एकमास पर्यन्तं यात्रायां प्रायः २०० कोटिरूप्यकाणां व्यापारः कृतः अस्ति । होटेलव्यापारात् १०० कोटिरूप्यकाणि, हेलिकॉप्टरसेवातः ३५ कोटिरूप्यकाणि, अश्वखच्चरसञ्चालनात् ४०.५०…

वत्सल्यगङ्गाश्रयस्य उद्घाटनम्-देहल्यां मुख्यमंत्री उक्तवान्- एकस्मिन् दिवसे वयं सन्तानाम् आशीर्वादेन यमुनायां अपि स्नानं करिष्यामः

देहरादून/वार्ताहर:। दिल्ली-मुख्यमन्त्री रेखागुप्ता उक्तवती यत् साधूनां इच्छा इव अहम् अपि इच्छामि यत् एकस्मिन् दिने वयम् अपि यमुना-नगरे स्नानं कुर्मः। एतदर्थं यमुनानद्याः स्वच्छतायाः अभियानं सम्पूर्णं कार्यकालं यावत् प्रचलति। उक्तवान् यत् मुख्याधिकारी…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page