रक्षाक्षेत्रे प्रौद्योगिकीविकासः निरन्तरं भवेत्

रक्षाबजटे सर्वकारस्य मुख्यं ध्यानं घरेलुनिर्माणस्य वर्धनं भवति येन आयातेषु निर्भरता न्यूनीभवति। २०२३-२४ वित्तवर्षे रक्षाउत्पादनं प्रायः १.२७ लक्षकोटिरूप्यकाणां अभिलेख स्तरं प्राप्तवान्। उल्लेखनीयं यत् भारतं बृहत्तमेषु रक्षा आयातकेषु देशेषु अन्यतमम् अस्ति, परन्तु…

अनुप्रिया मन्त्रिण: पतिः आशीषपटेलः विद्रोही मनोवृत्तिं दर्शयति-उक्तवान्-१७०० कोटिरूप्यकेण स्वस्य दलस्य समाप्त्यर्थं षड्यंत्रम्; ‘गिरफ्तारी’ शज्र प्रकटित

प्रयागराज:। वार्ताहर:। यूपी-सर्वकारस्य मन्त्री आशीषपटेलः बुधवासरे लखनऊ-नगरे भाजपा-नाम न कृत्वा विद्रोही-वृत्तिम् अदर्शयत्। सः अवदत्, स्वस्य दलस्य समाप्त्यर्थं १७०० कोटिरूप्यकाणि व्ययितानि सन्ति। भविष्ये मिथ्या प्रकरणेषु वयं प्रवृत्ताः भवितुम् अर्हति। किमपि भवितुं…

९ जुलाई दिनाङ्के राज्यस्य निगम कर्मचारिणः प्रतीकात्मकं हड़तालं करिष्यन्ति-राज्य कर्मचारि सङ्घस्य निर्णयानन्तरं कर्मचारिणः नगरायुक्ताय सूचनां समर्पितवन्तः

प्रयागराज:। वार्ताहर:। ९ जुलाई दिनाङ्के राज्यस्य नगरनिगमानाम् कर्मचारिणां लम्बितमागधान् विषये राज्यस्य सर्वेषां नगरपालिकानां कर्मचारिणः प्रतीकात्मकं हड़तालं करिष्यन्ति। अस्य विषये कर्मचारी सङ्घेन घोषणा कृता अस्ति। एतत् दृष्ट्वा नगर निगम कर्मचारी संघस्य…

गंगाजलस्तर अपायस्तरात् ८ मीटर् अधः-प्रयागराज, एसडीएम तथा तहसीलदारेषु उत्तरदायित्वं दत्तं जलप्लावने चौकी इत्यनेन सह आश्रयस्य निर्माणस्य सज्जता आरब्धा

प्रयागराज:। प्रयागराजे गङ्गायाः यमुनायाश्च जलस्तरः वर्धमानः अस्ति। संकटस्तरात् ८ मीटर् अधः गङ्गा प्रवहति। अत्र संकटस्तरः ८४.७३ मीटर् अस्ति। फफामऊ गेज इत्यत्र गङ्गा नदी ७६.८० मीटर्, नैनी गेज इत्यत्र यमुना नदी…

प्रयागराजे जिलाधिकारिण: कांवड़यात्रायाः, सुरक्षायाः विशेष व्यवस्थायाः, भक्तानाम् सुविधानां च सज्जतां कृतवान् अस्ति

प्रयागराज:। जुलाई-मासस्य ११ दिनाज्रत् पवित्रं सावनमासः आरभ्यते, अनेन सह संगम-नगरे प्रयागराज-नगरे पुनः एकवारं भक्ति-श्रद्धा-वातावरणं सृज्यते। अस्मिन् मासे भगवतः शिवस्य प्रिये सहस्राणि भक्ताः संगमस्य दशश्वमेधघाटं गत्वा गंगाजलं कानवाडं पूरयितुं वाराणसी नगरस्य…

उत्तरकाशीयां ८ वर्षाणि यावत् भण्डारस्य आयोजनम्-न्यासस्य सदस्यः अवदत्-अहं अस्वस्थः आसम्, अतः अहं न अगच्छम्; समितिसमन्वयकः दुर्घटनायां मृतः

देहरादून। वयं विगत ८ वर्षेभ्यः भण्डरा-आयोजनाय उत्तराखण्डं गच्छामः। अस्मिन् वर्षे अपि भण्डरा-नगरस्य आयोजनं कर्तव्यम् आसीत्। अस्माकं शिव शक्ति काँवर सेवा न्यासः अस्ति। भण्डरा प्रभारी सुनील प्रजापति। गत ८ वर्षेभ्यः तस्य…

चारधामयात्रा भूस्खलनस्य कारणेन अनेकवारं स्थगयितव्या आसीत्-एसडीआरएफ इत्यनेन भूस्खलन क्षेत्रे अवरुद्धानां ४० यात्रिकाणां उद्धारः कृतः

देहरादून/वार्ताहर:। उत्तराखण्डस्य पर्वतीयजिल्हेषु वर्षाकारणात् चार धामयात्रा प्रभाविता भवति। विशेषतः केदारनाथस्य यमुनोत्रीधामस्य च यात्रा बहुवारं स्थगितवती अस्ति। बुधवासरे रात्रौ केदारनाथमार्गे सोनप्रयागस्य समीपे मलिनतायाः, भारीशिला खण्डानां च कारणेन मार्गः बन्दः अभवत्। यस्मात्…

यथा यथा चारधाम-नगरे यात्रिकाणां संख्या न्यूनीभूता, तथैव अफलाइन-पञ्जीकरण-काउण्टर-इत्येतत् न्यूनीकृतम्, अधुना पारगमन-शिविरे १६ स्थानेषु पञ्जीकरणं भविष्यति

देहरादून/वार्ताहर:। चारधामयात्रायां यात्रिकाणां संख्यायां न्यूनतायाः अनन्तरं अफलाइन पञ्जीकरण गणकानां संख्या न्यूनीकृता अस्ति। आईएसबीटी इत्यस्य षट् काउण्टर् बन्दाः अभवन्। पारगमन शिबिरे १६ काउण्टर् चालिताः भविष्यन्ति। हर्बर्टपुरे अपि काउण्टर् न्यूनीकृताः सन्ति। नयागांवस्य…

घानादेशे प्रधानमंत्री मोदी-अत्र मृत्यु-उत्सवस्य प्रथा-मत्स्य-कज्र्ण-इत्यादिषु डिजाइनर-चितासु दफनः

प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे पश्चिमाप्रिâकादेशस्य घानादेशं प्रति प्रस्थितवान्। एतत् तस्य प्रथमा घाना-देशस्य यात्रा अस्ति। भारतात् प्रायः ८ सहस्रकिलोमीटर् दूरे स्थिते घाना देशे ‘गा’-समुदायेषु जनानां मृत्योः उत्सवस्य परम्परा वर्तते। अत्र अन्त्येष्ट्यर्थं डिजाइनर-चिताः…

प्रधानमंत्री मोदी इत्यस्मै घानादेशस्य सर्वोच्चसम्मानं दत्तम्-मोदी उक्तवान्-भारत-घाना आतज्र्वादस्य विरुद्धं मिलित्वा कार्यं करिष्यति

नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी इत्यस्मै बुधवासरे घानादेशस्य सर्वोच्चसम्मानेन ‘द आफिसर आफ् द आर्डर् आफ् द स्टार आफ् घाना’ इति सम्मानेन पुरस्कृतः। एतदतिरिक्तं द्वयोः देशयोः ४ भिन्नाः सम्झौताः हस्ताक्षरिता सर्वोच्च सम्मान विषये…

You Missed

गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति
प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्
जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः
धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः
भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

You cannot copy content of this page