उत्तराखण्डे महिलाः, युवानः, पूर्वसेवकाः च रोजगारं प्राप्स्यन्ति, धामी-सर्वकारेण एषा योजना कृता अस्ति
हरिकृष्ण शुक्ल/देहरादून। राज्ये युवानां, महिलानां, पूर्वसेनानां च रोजगारस्य, कौशल विकासस्य, सर्वकारी निजी संस्थानां च रोजगारस्य अवसराः प्रदातुं कदमः गृहीताः भविष्यन्ति। तेषां कृते पृथक् नीतयः निर्मातुं मन्त्रिमण्डलेन अनुमोदनं कृतम् अस्ति। एतेषां…
प्रो. रमाकान्तपाण्डेयः ‘कविआचार्य रेवाप्रसादद्विवेदि सम्मान’ इत्यनेन अलङ्कृतः’
(वार्ताहर:-प्रवेशकुमारशुक्ल, भोपालम्) केन्द्रीय संस्कृत विश्वविद्यालयस्य भोपाल परिसरस्य यशस्वी-निदेशकः प्रो. रमाकान्त पाण्डेयः सनातन-कवि-आचार्य-रेवाप्रसाद द्विवेदी-सम्मान इत्यनेन अलङ्कृतः। अस्य सम्मानस्य प्रदाने अवसरः आसीत् महर्षेः पतञ्जलेः जन्मजयंती-महोत्सवः यः उत्तर प्रदेशस्य वाराणस्यां नागकुप-शास्त्रार्थ-समित्या आयोजितः। प्रो.…
मण्डलस्तरीया: संस्कृत प्रतिभान्वेषण प्रतियोगिताः पुरस्कार वितरणस्यायोजनं
डॉ. विजय पयासी/चित्रकूटम् । उत्तरप्रदेशसर्वकारस्य भाषा विभागान्तर्गतम् उत्तरप्रदेशसंस्कृतसंस्थानम्, लखनऊ द्वारा चित्रकूटमण्डले संस्कृतप्रतिभा-अन्वेषण प्रतियोगिता २०२५ इति मङ्गलवासरे अगस्तमासस्य १९ दिनाङ्के आयोजिता। आयोजनमिदं जयदेववैष्णव-संस्कृत महाविद्यालयःकर्वी,चित्रकूटम् इत्यत्र समभवत्। यस्मिन् चित्रकूटमण्डलस्य बांदा, महोबा, चित्रकूटम्,…
प्रयागराजे द्वयो: नूतन रेलस्थानकयो: निर्माणं भविष्यति, न्यू छिवकी, न्यू संगम च इति नामाज्र्नं भविष्यति, भूमिसर्वक्षणस्य अनुमोदनं कृतम्
शम्भूनाथ त्रिपाठी/प्रयागराज:। संगम-नगरे त्रयः रेल-उड्डयन-ओवर-निर्माणस्य सङ्गमेन गंगापारे, यमुनापारे च द्वौ नूतनौ रेलस्थानकौ अपि निर्माणं भविष्यति। यमुनापारे नूतनं चिवकीरेल स्थानकं, गंगापारे नवसंगम रेल स्थानकं च निर्मितं भविष्यति। एतदतिरिक्तं गंगापारस्य कुणवाडीह इत्यत्र…
निक्की हेली अवदत्- भारतेन सह सम्बन्धान् दूषयितुं महती त्रुटिः अस्ति-ट्रम्पं चेतयति स्म- यदि विश्वासः भग्नः भवति तर्हि २५ वर्षाणां परिश्रमः व्यर्थः भविष्यति
नवदेहली। संयुक्तराष्ट्रसङ्घस्य पूर्वा अमेरिकीराजदूता निक्की हेली भारतेन सह सम्बन्धविषये ट्रम्पप्रशासनं चेतवति। न्यूजवीक् पत्रिकायां लिखिते लेखे निक्की उक्तवती यत् यदि २५ वर्षेषु भारतेन सह निर्मितः विश्वासः भग्नः भवति तर्हि सा रणनीतिकदोषः…
भारत-चीन-देशः पुनः लिपुलेख-दर्रेण व्यापारं करिष्यति-सीमाविवादस्य विषये नेपालेन विरोधः कृतः इति भारतेन उक्तम्-१९५४ तमे वर्षात् इतः व्यापारः प्रचलति
नवदेहली। भारत-चीन-देशयोः उत्तराखण्डस्य लिपुलेख-दर्रेण पुनः व्यापारं आरभ्यत इति सहमतिः अभवत् । एषः निर्णयः चीनस्य विदेशमन्त्री वाङ्ग यी इत्यस्य भारतयात्रायाः कालस्य १८-१९ अगस्त दिनाङ्के कृतः। वार्तायां लिपुलेखेन सह शिप्की ला, नाथु…
‘न अस्माकं एको केशः क्षतिः भवति…’इति योगी अवदत्-भगवान् श्रीकृष्णः दुष्टानां नाशार्थं अवतरितः आसीत्
अभय शुक्ल/लखनऊ। देशे सर्वत्र कृष्ण जन्माष्टमी पर्वः महता उत्साहेन आचर्यते। मथुरा-वृन्दावन-नगरयोः भक्तानां विशालः समूहः सज्र्ीर्णः अस्ति। मुख्यमन्त्री योगी आदित्यनाथः अपि मथुरा नगरस्य श्रीकृष्णजनमस्थाने प्रार्थनां कृतवान्। सज्जनानां रक्षणम् श्रीकृष्णस्य जन्मस्य उद्देश्यं…
भराड़ीसैंण-नगरे अगस्त-मासस्य १९ तः २२ दिनाज्र्पर्यन्तं मानसून-सत्रं भविष्यति इति मुख्यमन्त्री धामी अवदत्-अस्माकं सज्जता सम्पन्नम् अस्ति
हरिकृष्ण शुक्ल/देहरादून। उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी अवदत् यत् अस्माकं विधानसभा सत्रस्य आरम्भः भवितुं प्रवृत्तः अस्ति, यस्य कृते वयं पूर्णतया सज्जाः स्मः। उक्तवान् यत् यथा पूर्वमेव प्रस्तावितं तथा अधिवेशनं भररीशैणे भविष्यति, तदर्थं…
प्रयागराजे जन्माष्टमी-उत्सवः-आपणेषु मन्दिरेषु च अलज्ररस्य उत्साहः, विद्यालयेषु रङ्गिणः फलकानि, राधा-कृष्णरूपेण बालकाः च आसन्
शम्भूनाथ त्रिपाठी/प्रयागराज:। शनिवासरे श्रीकृष्ण जन्माष्टमी सोल्लासेन मन्यतेस्म। नन्द के आनन्द भयो जय कन्हैया लाल की… हरि भजनादि भि: भगवानश्रीकृष्णस्य जन्मोत्सव: सम्पन्नो अभवत्। जना:व्रतमाचरन्त: सज्जया श्रीकृष्ण जन्म:मन्यन्तेस्म। मन्दिरे अपि श्री कृष्ण…
स्वातन्त्र्यस्य ७९ वर्षस्य अवसरे प्रयागराजनगरे स्वातन्त्र्यदिवसः महता धूमधामेन उत्साहेन च आचरितः
शम्भूनाथ त्रिपाठी/प्रयागराज:। स्वातन्त्र्यस्य ७९ वर्षस्य अवसरे प्रयागराजनगरे स्वातन्त्र्य दिवसः महता धूमधामेन उल्लासेन च आचरितः। प्रातःकालात् एव सम्पूर्णे नगरे देशभक्तिभावना चरमस्थाने दृश्यते स्म। अनेक स्थानेषु राष्ट्रध्वजाः उत्थापिताः, देशभक्ति गीतानां प्रतिध्वनिः वातावरणं…

